Digital Sanskrit Buddhist Canon

Trayodaśaparivartaḥ

Technical Details


 



trayodaśaparivartaḥ |



sāmānyarūpatayā jñānākāreṇa paricchinnānāṃ viśeṣo jñeya iti | jñānalakṣaṇānantaraṃ viśeṣalakṣaṇaṃ sāmānyenopodvātayannāha | atha khalvāyuṣmānityādi | mahākṛtyeneti | acintyātulyādiviśeṣaviśiṣṭairdukhādisatyaviṣayaiḥ | ṣoḍaśabhirdharmānvayajñānakṣāntijñānakṣaṇairviśeṣalakṣaṇasvabhāvaistathāgatatvādyarthāya pratyupasthitetyarthaḥ | tathā coktam |



 



acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |



viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ ||23||iti



 



vataśabdo'vadhāraṇe | kaḥ punaracintyādiviśeṣa ityāha | acintyakṛtyenetyādi | acintyātulyāprameyāsaṃkhyeyatābhi viśeṣairyathākramaṃ duḥkhasatyacatuḥkṣaṇasaṃgrahītairviśeṣalakṣaṇamuktam | asamasamakṛtyeneti | sarveṣāmevedaṃ viśeṣaṇam | eṣāñca vyākhyānaṃ granthata eva bhaviṣyati | nirupapattika evāyamanuvāda iti vyākhyātumāha | kathañcetyādi | tatra tathāgatatvamityādipadacatuṣṭayamādarśādijñānacatuṣṭayabhedena yojyamiti pūrvācāryāḥ | tathāgatatvādiniṣpādanādacintyakṛtyatvamevamuttaratrāpyatulyakṛtyatvādikaṃ grāhyam | cittacaitasikādipravṛttau kathaṃ cintayituṃ na śakyamiti | tatkasya hetorityāśaṅkyāha | na hi cittamityādi | cittaṃ manojñānāṃ,cetanā mānasaṃ karma,tajjñe vākkāyakarmaṇī caitasiko vā prajñādirālambakabhāvenātra buddhatvādau na pravartate | sarvaviparyāsāpagamāditi bhāvaḥ | tulayituṃ veti | buddhyā svarūpamavadhārayitum | aprameyaṃ hītyādi | yasmāt pramātumaśakyam | asaṃkhyeyaṃ hīti | yasmādekatvādinā gaṇayituṃ na pāryate | kutaḥ punaruttara iti | samābhāvādasamasya kasmātpunaruttaraḥ prativiśiṣṭo bhaviṣyatyato'samenātmanā samastulya ityasamasamo bhagavān sarvajñaḥ | etaduktam | "tathāgatatvādikameva sarvairacintyādipadairvyāvṛttibhedenocyata"iti | padaparamatvena tathāgatatvādikamevācintyādiviśiṣṭamityavagamya rūpādau sandehādāryasubhūtirāha | kiṃ punarityādi | nyāyasya tulyatvādityabhiprāyeṇāha| evametat subhūte evametat rūpamapītyādi | pūrvavat tatkasya hetorityāśaṅkyācintyātulyate tāvat pūrvoktābhiprāyeṇa kathayannāha | rūpasya hi subhūte yā dharmatetyādi | rūpamapi subhūte'prameyamityādinā | aprameyatāṃ vyācaṣṭe | kathaṃ pramāṇasadbhāve'prameyā iti | tatkasya hetorityāśaṅkyāha | rūpasya hi subhūte pramāṇaṃ na prajñāyata ityādi | apramāṇatvāditi | tattvato'nutpannatvena sarvadharmāṇāmapramāṇatvāt pramāṇaṃ na vidyate | ato na prajñāyata iti yāvat | rūpamapītyādinā'saṃkhyeyatāṃ kathayati | gaṇanāsamatikrāntatvāditi | māyopamatvenaiva ekatvādigaṇanābhirasaṃgṛhītatvāt | acintyatādikameva spaṣṭayitumasamasamatāpratipādanārthamāha rūpamapi subhūte'samasamamityādi | ākāśasamatvāditi | samādhikābhāvādākāśena tulyatvādasamasamāḥ | sāmānyena punarapi pratipādayannāha | tatkiṃ manyasa ityādi | no hīdamiti | tattvato niḥsvabhāvatvāditi bhāvaḥ | dārṣṭāntikārthaṃ vaktumāha | evameva subhūta ityādi | anena paryāyeṇeti | ākāśadṛṣṭāntanirdeśena | tathāgatadharmā iti | acintyatādibhireva sarvaprakāraṃ tathāgatānāṃ dharmādhigamādupasaṃhārārthamāha | anenāpītyādi | tadeva spaṣṭayannāha | ete ca subhūte tathāgatadharmā ityādi | vijñānagatasyeti | māyopamapratibhāsaprāptasyārthasyācintyatādivyapadeśaḥ | saṃvṛtyā | upasaṃhārārthamāha | tasmāt subhūta ityādi | anāsravadharmadeśanā sampannahetukānāṃ viphalā nāstītyāha | asyāṃ khalu punarityādi | anupādāyāsravebhya iti | kleśavāsanābījādhānamakṛtvā kleśebhyaścittāni vimuktāni | virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhamiti | duḥkhasatyādau dharmajñānakṣāntibhirvirajaḥ | dharmajñānairvigataṃmalam jñeyaviṣaye dharmacakṣuḥ pūrvoktamapagatadoṣamutpannam | kṣāntiḥ pratilabdhetyanutpannāḥ sarvadharmā iti dharmanidhyānakṣāntirduḥkhadharmajñānakṣāntirvā prāptā | te ca viṃśatimātrā bodhisattvāḥ | yadyapyanādirbuddhavaṃśaḥ pratibuddhotpāde cāsaṃkhyeyasattvaparinirvāṇaṃ tathāpi saṃsāriṇāṃ parikṣayo nāsti,anantādākāśavat | na hi parvatādyanekāvaraṇasambhave'pi nabhasaḥ parikṣayo'stītyeke | ye pratipakṣasannidhāvapacayadharmāṇo dṛṣṭāste pratipakṣātyantasamṛddhau sambhavadatyantāpacayadharmāṇo yathā kanakamalādayaḥ | nairātmyādilakṣaṇapratipakṣasammukhībhāvenāpacayadharmāṇaḥ saṃsāriṇa iti svabhāvahetubalāt saṃsāriṇāmuccheda ityapare | sarvāryapudgalasaṅgrahaviśeṣaṃ samudaye prathamakṣaṇasaṅgṛhītaṃ vaktumāha | gambhīrā bhagavannityādi | mātari buddhatvādyapratibandhāt kathaṃ mahākṛtyatvamiti | tatkasya hetorityāśaṅkyāha | atra hītyādi | sarvajñatāsamāyukteti sarvākārajñatā | prajñāpāramitāyāṃ pratibaddhā | sarvakāryapratibaddhatvameva māturdṛṣṭāntenāha | tadyathāpi nāmetyādinā | mūrdhābhiṣiktasyeti | aṣṭādaśamahākulibhirabhiṣiktaḥ | yadvā rājahastikarodakābhiṣiktaḥ | janapadasthāmavīryaprāptasyeti | svarājyavigamabhayābhāvājjanapadaviṣaye sthāmaprāptaḥ | tannigrahānugrahasāmarthyayogādvīryaprāptaḥ | kṛtyānīti vyāpārāḥ | amātyasamāyuktānīti | pratibaddhāni | tatra kāyavāgvyāpārābhāvādyathākramamalpotsuko'pahṛtabhāra iti yojyam | parigrahābhiniveśamantareṇādhigamānupapattirityāśaṅkyāha | kathaṃ bhagavannityādi | parihārārthaṃ pratipaśnamāha | tatkiṃ manyasa ityādinā | parigrahaṃ vābhiniveśaṃ veti | yathāsaṃkhyaṃ grāhyagrāhakavikalpābhyāmavagrahamityarthaḥ | no hīdaṃ bhagavanniti | ayamatra samāsārthaḥ | yasmādāryapudgalasya nirvikalpena jñānena darśanamārgādau sthitasya grāhyamidaṃ phalamahaṃ grāhaka ityevamarūpo vikalpo na samudācarati,sarvavikalpapratipakṣatvātathābhūtajñānasya | anyathā sābhilāpavijñānairyathāvasthitavastvanubhavānupapattestathyajñānaviyuktatvena mārgāsambhavāt kleśaprahāṇavaikalye satyarhatvaphalodayo na syācchrutacintāvasthāyāmiva | tasmānmārgādyutthitasyaiva yogino'pagataikatvābhiniveśavacanādivikalpavat samāroparahitā grāhyagrāhakakalpanāmatirupajāyate | tathā ca vastutattvāgrahaṇānnāhaṃ taṃ dharmaṃ samanupaśyāmīti | etadevānuvadannāha | evametadityādi | aupalambhikajanānukalpayāha | sarvajñatāpi bhagavannityādi | tasmāttebhyo na vaktavyamiti bhāvaḥ | puruṣaviśeṣavedanīyatāviśeṣaṃ dvitīyakṣaṇasaṅgṛhītaṃ kathayannāha | api nu khalu punarityādi | tatra prakṛtisamudānītagambhīradharmādhimokṣagotratvena yathākramaṃ hetusampannāḥ | dīrgharātrāvaropitakuśalamūlāḥ | gotradvayasya tathāgatādhiṣṭhānena vṛddhyarthaṃ padadvayamadhye pūrvajinakṛtādhikārā ityuktam | tatra gambhīrā durdṛśā duranubodheti | padatrayaṃ kalpitādisvabhāvatrayānupalambhato'vagantavyam | asādhāraṇatāviśeṣaṃ tṛtīyakṣaṇasaṃgṛhītaṃ nirddiśannāha | sacedbhagavannityādi | śraddhānusāribhūmāviti nirvedhabhāgīyāvasthātaḥ pūrva sambhārabhūmau dānādyanuṣṭhānamupalambhayogena kuryuḥ | kṣāntimiti dharmanidhyānakṣāntiḥ | śravaṇāvasthāyāṃ prayogamaulabhedena rocayedgaveṣayet | cintāvasthāyāṃ tathaiva cintayet tulayet | bhāvanāvasthāyāṃ pūrvavadupaparīkṣeta upanidhyāyediti vācyam | kṣiprābhijñatāviśeṣaṃ caturthakṣaṇasaṃgṛhītaṃ pratipādayannāha | evamukte bhagavānnityādi | yāvaditi vacanādbodhisattvādiparigrahaḥ | nirvāṇamiti tathāgatatvam | anyūnāpūrṇatāviśeṣaṃ nirodhe prathamakṣaṇasaṃgṛhītaṃ vaktumāha  | atha khalu te kāmāvacarā ityādi | mahāpāramiteyamiti | nyūnaparipūrṇatvābhāvānmahānubhāvayuktā | avidūraṃ gatvā'ntarhitā iti bhagavataḥ prākṛtadarśanaviṣayaṃ yāvatpadbhyāṃ gatvāpareṇa svarddhyā gatā ityarthaḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ acintyaparivarto nāmaḥ trayodaśaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project