Digital Sanskrit Buddhist Canon

Dvādaśaparivartaḥ

Technical Details


 



dvādaśaparivartaḥ |



 



tathāgatānāmudyogameva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | asparśavihāra iti | asukhavihāraḥ | amana āpa iti | cittenānabhipretaḥ | pūrvavat tatkasya hetorityāśaṅkyāha | etayā hi vayamityādi | tatra kenacidāhārādyupastambhena sudhāritāmanye'pi dhārayeyuḥ | caurādibhyo vihitarakṣatvena sugopitāṃ gopāyeyuḥ | kāyikamalādyapanayanena sukelāyitāṃ kelāyeyuḥ | āpatato vidyudādipātāt | utpātataḥ sarvopasargikarogataḥ | aniṣṭanipāto'niṣṭavastusambhavaḥ | dārṣṭāntikārthamāha | evameva subhūta tathāgatā ityādi | iha lokadhātusthā eva tathāgatā grāhyāḥ | yato'nantaraṃ vakṣyati | ye'pi te anyeṣu lokadhātuṣvityādi | antarāyaṃ na kuryuriti | yathāpūrvoktanyāyena ṣaṭcatvāriṃśaddoṣān na kuryuḥ | tathautsukyamāpatsyanta iti pūrveṇa sambandhaḥ | tathā coktam |



 



doṣāśca ṣaṭvibodhavyāścaturbhirdaśakaiḥ saha ||12||



 



iti doṣānantaraṃ yathāsaṃkhyaṃ guṇadoṣādānatyāgena prayogā bhāvanīyā lakṣaṇajñānapūrvakamiti | prayogāṇāṃ lakṣaṇaṃ karaṇasādhanaparigraheṇa jñānaviśeṣakāritrasvarūpaṃ,karmasādhanaparigraheṇa ca svabhāvātmakaṃ vaktavyam | tathā coktam |



 



lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhañca tat |



jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate ||13|| iti



 



tatra tāvat jñānalakṣaṇaṃ trisarvajñatābhedena bhidyamānaṃ sarvajñatādvāreṇa tathāgatanirvṛtijñānaṃ kathayannāha | evaṃ hi subhūte tathāvatā ityādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | eṣā hītyādi | tatrotpādanānmātā,saṃvardhanājjanayitrī | samutpādanāt sarvajñatāyā darśayitrī | lokasya ca sandarśayitrī śūnyatādirūpeṇāvagamāt | atra kecit svayūthyā evaṃ codayanti | yadi yugapadekajñānakṣaṇena niḥśeṣaṃ jñeyamaṇḍalaṃ saṃvṛtyā vyāpyate,tadā bhāvānāmiyattāparicchedādanantatvamabhyupetaṃ bādhyeta | tathā hyekajñānārūḍhādbhāvādanyo bhāvo nāstītyevaṃ paricchidyamānāḥ kathamantavanto na bhaveyuriti | tadetadasāram | yadi tāvannirākāravijñānamāśrityaivaṃ codyate,tadā sarvamasaṅgatam | tathā hi yāvatkiñcidvastujātaṃ sattāmanubhavati,tasya sarvasya sattāmātreṇa sarvajñacetasā paricchedāttena tadvyāptamiti vyapadiśyate | na tu paraireva ghaṭanāddeśāparyantatayā vyāpteḥ | na caikena jñānena paricchinnānītyetāvatā vastūnāmātmasvabhāvahāniryena tānyekajñānaparicchedavaśādanantatvamātmasvabhāvaṃ jahyuḥ | na hi nīlapītādayo bhāvā bahavo yugapaccitrāstaraṇādiṣvekajñānakṣaṇāvasīyamānatanavo'nekatvaṃ vijahati | nāpi parasparaṃ samanvāviśanti | api tu yathaiva te santi tathaiva jñānena paricchidyante,nānyena rūpeṇa | tadvatsattvabhājanaloko'pi yathaiva sattāmanubhavati tathaiva sarvajñacetasā gṛhyate | aparyantaśca dikṣu vidikṣu sattvādiloko'vasthita ityaparyantatayaiva tasya grahaṇaṃ na tu paryantavartitayeti | kuto'ntavattvaprasaṅgaḥ | syādetat | sākalyagrahaṇābhyupagame kathaṃ paryantagrahaṇaṃ na syāditi | naitadasti | ko hyatra pratibandho yatra sākalyagrahaṇaṃ tatrāvaśyaṃ paryantagrahaṇamiti | tathā hi yāvantaste santi bhāvāsteṣāṃ madhye naiko'pi sarvajñajñānādividitasvarūpaḥ sattāmanubhavati,api tu sarva eva sarvajñacetasā viditasvarūpā evodayante vyayante ca | naiko'pi parityakta ityayaṃ sakalagrahaṇasyārthaḥ | iyameva ca teṣāmekajñānena vyāptiḥ | anyathā sakalaśabdavācyatvamapi teṣāṃ nāṅgīkartavyam | mābhūdantavattvaprasaṅga iti yatkiñcidetat | yathoktamekajñānārūḍhādbhāvādanyo nāstītyevaṃ paricchedātkathamantavanto na bhaveyuriti | tadapyasamyak | na hi nirākārajñānavādipakṣe jñānātmani bhāvānāmāropaṇamasti,api tu sattāmātreṇa tena te vedyāḥ | nāpi bhāvānāṃ jñānāparicchedyasvabhāvatayā'nantamabhyupetaṃ,yena jñāyamānatayā teṣāmantavattvaṃ prasajyate | kintu deśavitānāparyantatayā'nanto bhājanalokaḥ | sattvalokastu saṃkhyānāparyantayāpi | na ca deśāvastambhādyaparyantatve sati grāhyatvavirodhaḥ kaścidyenāgrāhyatā bhavet | yadi paryantatayā na gṛhṇāti kathaṃ sarvajñaḥ syāditi cedata eva yata evāsau paryantatayā na gṛhṇāti tata eva sarvajño bhavati | anyathā'nantavastvantavattvena gṛhṇan bhrānto bhavet | tathāhi yadasti tadastitvena yannāsti tannāstitvena gṛhṇansarvaviducyate | na ca sattvabhājanalokasya paryanto'sti | tasmātparyantaṃ gamanakṛtamavidyamānamasaṃvidyamānatayā gṛhṇan | sarvajñajñānaparicchedakṛtaṃ tu paryantaṃ vidyamānaṃ vidyamānatayā paśyan kathamasarvajño nāma syādetat | nirākārajñānapakṣe viṣayagrahaṇamanupapannaṃ sarvatrāviśiṣṭatvāttasya tena pratikarmavibhāgānupapatteḥ | ato nirākārapakṣo'nupanyasanīya eva sarvadā tasya duṣṭatvāditi | tadetadapyasamyak | na hi sarvajñajñānasya pratikarmavibhāga iṣyate | tasya sarvavastuviṣayatvāt | yato na tannīlasyaiva saṃvedanaṃ pītasyaiva vāpitu sarvasyaivetīṣṭam| yasya hyarvāgdarśanasya jñānaṃ pratiniyatārthaviṣayagrāhi nirākārajñānapakṣe tasya sarvatrāviśeṣāt pratikarmavibhāgānupaparttidoṣa ucyate,tathā hi nīlasyedaṃ vedanam,na pītasyeti niyamābhāvāt,sarvasya pṛthagjanasya sarvajñatvaprasaṅgāpādānaṃ kriyate | sarvajñasya tu tadiṣṭameveti | tasya kimaniṣṭamāpadyatām| tena sarvajñāvasthāyāṃ nirākāraṃ yogabalenotpadyamānamaviruddhameva | vibhāgena heyopādeyavastu parijñānaṃ na syāditi cet | tadapi na | yadi hi yugapadanantavastuni pratibhāsamāne heyopādeyavastunaḥ pratibhāsavirodhaḥ syādavirodhe vā'nyaiḥ saha bhāsamānasya tasya heyopādeyavastunastattvapracyutiḥ syāt,apracyutatattvasyāpi vibhāgenāvabhāsaṃ vā na syāt,vibhaktāvabhāsasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayo vā pṛṣṭhabhāvī notpādyate,tadaitatsarvaṃ syādvaktum | yāvatā viśvasmin jagatyavabhāsamāne tadapi heyopādeyaṃ vastu | aviruddhapratibhāsamapracyutātmatattvaṃ vibhaktamevāvabhāsate,paścāt sarvajñajñānabalotpannaśuddhalaukikapratyavamarśapratyayena paricchidyata eveti | kathaṃ vibhāgena tadaparijñānaṃ nāma | tadevaṃ nirākārajñānapakṣe tāvadacodyamiti pratipāditam | atha sākārajñānavādipakṣe codyate | tatrāpyavirodya eva,tathā hi yathaiva tadanantaṃ vastvanantākārānugatamātmasattāmanubhavati,tathaiva tatsārvajñaṃ ceto'parimitavastugatākāropagraheṇotpādyamāna maviruddhameva | ekasya jñānasyānekavastvākāropagrahaṇotpattyavirodhāt | ekasyānekākāratvaṃ virodha eveti cet | na | ākārāṇāmasadbhutatvāt yadi hyekasya pāramārthikā ākārā bhaveyuḥ,tadā syādekasya citratvavirodhaḥ | yāvatā'satyabhūtā evākārā itīṣṭam | yadyevaṃ bhrāntajñānasamaṅgitvāt,bhrāntaḥ prāpnoti sarvajña iti cet | na | yathābhūtaparijñānādadoṣa eṣaḥ | yadi hyasatyaṃ satyatvena gṛhṇīyāttadā bhrāntaḥ syāt | yadā tvabhūtānākārānasatyatvenaiva jānāti,tadā kathaṃ bhrānto bhavet | arthavyatiriktajñānārūḍhākāragrahaṇe satyartheṣu dṛṣṭādivyavahāraṃ kurvan kathamabhrānta iti cet | na | samyagupāyaparijñānāt | yadi hyucitaṃ grahaṇopāyamapāsyopāyāntareṇāmukhyenārthaṃ gṛhṇīyāttadā bhrānto bhavet | yāvatā sākārajñānavādipakṣe jñānasyātmākārānubhavavyatirekeṇa nānyo'rthagrahaṇavyāpāro'sti | tatkathamucitenārthopādhibhedena grahaṇavyāpāreṇārthaṃ gṛhṇan bhrānto bhavet | ato jñeyavadekacetasāpi jñānasyānantavastugatākāropagrahaṇotpatteranantaṃ vastu tena vyāptamityucyate | yenaiva cātmanā jñānātmani bhāvāḥ samārohanti,tenaiva tatpṛṣṭhabhāviparāmarśacetasā vā paricchidyante |  na ca sarvajñacetasi parimitabhedānugatāḥ samārohanti bhāvāḥ | kiṃ tarhi yāvatkiṃcidastitvamanubhavati tatsarvameva samārohati | sarvasyaiva sarvajñajñānotpādanaṃ pratyālambanabhāvenāpratibaddhaśaktikatvāt,manovijñānasya ca sarvārthaviṣayatvāt | ataḥ sārvajñasya cetasaḥ parimitavastvākāropagrahaṇānupapatteḥ | pṛṣṭhalabdhena vā śuddhalaukikena parāmarśapratyayena deśaparyantaṃ vartitvenāparicchedāt kathamiyanta iti paricchedo bhavet ,yenāntavattvaṃ syāt | yadi nāma pratibhāsamānādanyannāstītyevaṃ parāmarśo jātastathāpi nāntavattvaprasaṅgaḥ | tathāhi yadi pratibhāsamānamantavadeva nirvikalpe sarvajñacetasi pratibhāseta,tadā tatpṛṣṭhalabdhena parāmarśacetasā'ntavattvaṃ bhāvānāṃ vyavacchidyeta | tadvyavacchedāccānantatvahānirbhavet | yāvatā pratibhāsamānaṃ vastu sārvajñe cetasyanantameva pratibhāseta,sarvasyāpratihataśaktikatvāt | tasmādanyadapratibhāsamānamantavadeva tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyata iti sutarāmeva bhavatā'nantatvaṃ bhāvānāmupapāditamiti yatkiñcidetat | ye punaḥ sarvameva yogijñānamanālambanaṃ satyasvapnadarśanavadvastvasaṃvāditayā pramāṇamiti pratipannāstān pratyantavattvacodyaṃ dūrīkṛtāvakāśameva | syādetadyogināmanāsravaṃ jñānaṃ śāstre sāmānyaviṣayamevopavarṇyate,na tu svalakṣaṇaviṣayam | tatkathaṃ sāmānyaviṣayeṇa yogino jñānena bhāvānāṃ svarūpāṇyevāvabudhyanta iti cet | tadeva hi svalakṣaṇaṃ vijātīyavyāvṛttamabhinnākārapratyayahetutayā śāstre sāmānyalakṣaṇamityucyate | atastadgrāhakaṃ yogijñānaṃ bhāvanābalena sphuṭapratibhāsamutpadyamānaṃ svalakṣaṇagocaramevetyaviruddhametat | yatsāmānyagocaraṃ tatkathaṃ svalakṣaṇagrāhi bhavatīti | kathaṃ parasparaviruddhānāmekajñānena grahaṇamiti cet ucyate | yadyapi bhāvāḥ kecit parasparaṃ virodhinastathāpi te jñānena sahāviruddhā eva | yugapadekenāpi jñānena viruddhānekārthagrahaṇopalambhāt | tathāhi ye parasparaparihāreṇa sthitalakṣaṇāsteṣāmaikyaṃ viruddham | ye tu sahānavasthāyinasteṣāmekadeśāvasthānaṃ viruddham | na caikavijñānabhāsanādeṣāmaikyamekadeśatvaṃ vā prasajyate | tena naikavijñānabhāsitvameṣāṃ virodhaḥ | dṛṣṭañca viruddhānāmapi satāmekajñānabhāsanam |yathā śucyaśucinoścakṣurvijñānena parasparaparihārasthitalakṣaṇayorahermayūrasya ca sahānavasthāyinoryugapadgrahaṇam | syādetat | yadi viruddhānāmapyekavijñānāvabhāsanamaviruddham | evaṃ sati sukhaduḥkhayo rāgadveṣayorvā kimekavijñāne vedanaṃ prāṇabhṛtāṃ svasantāne notpadyata iti | yat sukhādīnāṃ sakṛdavedanaṃ tatkāraṇābhāvenānutpatterasannihitatvāt sukhādīnāṃ na tu viruddhatvādityavasātavyam | yathā cātītānāgatavastugrahaṇaṃ tathā prāgeva pratipāditam | athavā vartamānasyeva sākṣāt pāraṃparyeṇa vā tadupakāryopakārakasvabhāvasya pratipattyaivātītānāgatayoḥ pratipattiḥ | viviktabhūtalapratipattyaiva ghaṭāderabhāvapratipattivat | na caivaṃ satyānumāniko bhagavān liṅgābhāvāt | sarvaviśeṣayuktasyaiva vartamānasya pratyakṣatvena tayoḥ pratyakṣatvādityalamatiprasaṅgena | janayitrītvaṃ spaṣṭayannāha | ato niryātā hītyādi | evaṃ sarvajñatāyāśca sandarśayitrīti janayitrītvenaiva sarvajñatāyāśca pratipādikā | lokajñānaṃ pratipādayannāha | yadbhagavānevamāhetyādi | na lujyante na pralujyanta iti | kṣaṇikaprabandhānityatābhyāṃ yathākramaṃ na naśyati na praṇaśyatītyarthaḥ |  vastudharmasvabhāvatvāt kathaṃ tau na bhavata iti | tatkasya hetorna lujyante na pralujyanta ityāha | śūnyatāsvabhāvā hītyādi | tattvato'svabhāvatvāt | skandhānāṃ śūnyāditvena vastudharmasvabhāvābhāve kṣaṇikaprabandhānityate na bhavataḥ | saṃvṛtyā tu sta iti bhāvaḥ | sarvasattvacittacaritajñānaṃ nirdiśannāha | punaraparamityādi | pratijñātārthaṃ samarthayituṃ praśnayannāha | kathañca subhūta ityādi | pariharannāha | sattvāsvabhāvatayetyādi | sattvānāṃ māyopamasvabhāvatvādaprameyādirūpeṇa parijñānam | upasaṃharannāha | evaṃ hi subhūta ityādi | amunaiva vidhinā teṣāñcittacaritaparijñānamityāha | yānyapi tānītyādi | sattvā'sambhavatayeti | sattvasya vidyamānatvasya tattvato'nupalabdherdharmadhāturūpatayā'prameyādirūpatvena sattvānāṃ cittacaritāni prajānāti | cittasaṃkṣepajñānaṃ kathayannāha | saṃkṣiptāni cittānītyādi | sa saṃkṣepaṃ kṣayataḥ kṣayañcākṣayata iti | tadālambanena dharmatāyāṃ praviṣṭañcittaṃ sa saṃkṣepaṃ kṣayato vināśataḥ saṃvṛtyā jānāti | kṣayamapi vināśaṃ kṣayiṇo'sattvāt paramārthato'kṣayamavināśaṃ yathābhūtaṃ prajānāti | cittavikṣepajñānaṃ gaditumāha | vikṣiptāni cittānītyādi | dharmatāta iti | dharmadhātoranutpādastadamanasikāreṇa bahiḥ pravṛttāni cittāni vikṣiptāni saṃvṛtyā | paramārthataḥ punaralakṣaṇāni svabhāvavirahitāni lakṣaṇānityatvenākṣīṇāni prabandhoparamādavikṣīṇāni bahirgamanāsambhavādavikṣiptānīti yathābhūtaṃ prajānāti | cittākṣayākārajñānaṃ vaktumāha | aprameyākṣayāṇi cittānītyādi | adhiṣṭhitamiti | mahākaruṇayā āsaṃsāramadhiṣṭhitaṃ taccittaṃ yathāyogaṃ trividhasaṃskṛtalakṣaṇāsambhavādanirodhamanutpādamasthitamato dharmirūpatvāyogādanāsravaṃ pramātumaśakyatvenā prameyaṃ dharmadhātuvadvināśānupapaterakṣayaṃ bhavati | tathāgatasya yenaivaṃ cittenākāśamivāprameyākṣayatayā sarvasattvānāṃ cittāprameyākṣayatāṃ svasamādhidarpaṇatale pratibhāsanādyathābhūtaṃ prajānāti | sarāgādicittajñānaṃ kathayannāha | saṃkliṣṭāni cittānītyādi | asaṃkleśasaṃkliṣṭānīti | bhrāntimātrāstitvāt | kleśakarmajanmalakṣaṇaiḥ  saṃkleśaistattvato'saṃkleśairviparyāsabalāt saṃkliṣṭānyupahatāni | asaṃketānīti | apratiniyatavṛttīni | vigatarāgādicittajñānaṃ nirdiśannāha | asaṃkliṣṭāni cittānītyādi | prakṛtiprabhāsvarāṇīti | pṛthagjanāvasthāyāmaviśuddhabhrāntikāraṇanirjātatvena tathābhūtānyapi cittāni naiḥsvābhāvyāt pramāṇopapannānutpādādirūpātmāvabodhaparāyaṇatvena pratipakṣodayādapyanivartyānīti śakyāpaneyarāgādisahāyatvāt,prabhāsvarāṇi pariśuddhanijasvabhāvamātrāṇi | sāmānyena sarāgādicittaṃ vītarāgādicittāñca nirdiśyaivaṃ tadupāyaṃ yathākramaṃ kathayituṃ līnāni cittānītyādikamekaṃ hārakam | pragṛhītāni cittānītyādikañca dvitīyamāha | anālayalīnānīti | asthānārhe'nālaye samāpattyāsvādanādau rāgādihetutvena līnānyabhiniviṣṭāni | agrāhyāṇi subhūte tāni cittāni na pragrahītavyāni iti | tatroddhatamauddhatyābhiśaṅki vā cittaṃ saṃvejanīyavastvamanaskāreṇa śamathanimittena | līnaṃ layābhiśaṅki vā cittaṃ pramodanīyavastumanaskāreṇa pragrahanimittena | samaprāptaṃ cittamanābhogamanaskāreṇopekṣānimitena ca gṛhītamityevaṃ virāgādihetutvena pragṛhītāni cittāni  | punaragrahaṇārhatvenāgrāhyāṇi | bhūyo na pragrahītavyāni | tayoreva cittajñānayoḥ sāmānyena paryāyaṃ kathayan yathākramaṃ sāsravāṇi cittānītyādikañcāparaṃ hārakamāha | asvabhāvāni subhūte tāni cittāni,asatsaṃkalpānīti | sāsravāṇi cittāni pratipakṣodayānnivartyatvenāvidyamānanijasvabhāvāni |tataścāsattātulyāni | abhāvagatikāni subhūte tāni cittāni | anābhogānīti | anāsravāṇi cittāni darśanabhāvanāheyakleśānāmabhāvaparyavasānāni | tataśca svarasena pariśuddhasantānapravartanādanābhogāni | tayoreva punaḥ prabhedaṃ vaktuṃ ṣaṭ sarāgāṇītyādi hārakānāha | yā cittasya sarāgatetyādi | yā cittasya sarāgatā viṣayādisaktirūpatā pṛthagjanasya na sā cittasya yathābhūtatā nyāyato māyopamasvaprakāśarūpatā bhavati | śakyāśakyāpaneyatvenānayoryathākramaṃ calācalarūpatvāt | tathāryāṇāṃ pratipakṣabhāvanayā cittasya yā yathābhūtatā anāsravarūpatā na sā sarāgatā tatpratipakṣarūpatvāt | tasmādaśuddhāvasthāyāṃ sarāgāṇi cittāni saṃvṛtyā | yaḥ subhūte cittasyetyādi | yaścittasya vigamo rāgavigamāvasthā pṛthagjanasya na sā cittasya sarāgatā'rāgāvasthatayorbhinnarūpatvāt | tathā yā vītarāgasya viṣkambhaṇādiprahāṇena prahīṇarāgasya cittasya yathābhūtatā tadviviktātmasaṃvedanatā na sā cittasya sarāgatā | tasmādvivekāvasthāyāṃ vigatarāgāṇi cittāni | etadanusāreṇa pariśiṣṭeṣu sadoṣādihārakeṣu grantho vyākhyeyaḥ | vipulacittajñānaṃ vaktuṃ vyatirekānvayamukhena hārakadvayamāha | avipulāni cittānītyādi | asamutthānayogāni subhūte tāni cittānyasamutthānaparyāpannānīti | tattvato'nutpatteḥ kāraṇasambandhaśūnyatvenāsamutthānayogāni | prādurbhāvavirahāt kāmādidhātāvapratibaddhatvāttānyasamutthānaparyāpannānyevamanupalambhādavipulāni | na hīyanta ityādi | vināśābhāvānna hīyante | utpādābhāvānna vivardhante | ata eva kvacidgamanābhāvenāvigamatvānna gacchantyevaṃ dharmadhātusvābhāvyādvipulāni cittānīti | mahadgatacittājñānaṃ kathayituṃ vyatirekānvayamukhena hārakadvayamāha | amahadgatāni cittānītyādi | anāgatikāni subhūte tāni cittānyagatikānyaparyāpannānīti | satkāryapratiṣedhenātītādadhvanastadāgamanavaikalyādanāgatikāni cittāni | sarvātmanā vināśādanāgate'pi kāle gamanānupapatteragatikāni | pratyutpanne'pyekānekasvabhāvavaidhuryādaparyāpannānyevamamahadgatāni | samatāsamāni subhūte tāni cittāni svabhāvasamānīti | tattvato'nutpādarūpatvādātmādiniḥsvabhāvatulyatvena samatāsamāni cittāni | tathyasaṃvṛtyā tu sarvaguṇāvāhakarūpeṇa pratibhāsanānmāyāsvabhāvasamānyevaṃ mahadgatāni | apramāṇacittajñānaṃ nirdiśannāha | apramāṇāni cittānītyādi | aniśrayatvāditi | na hi pratiniyatasteṣāmāśrayo vidyata ityapramāṇāni | anidarśanacittajñānaṃ pratipādayan pūrvavaddhārakadvayamāha | sanidarśanāni cittānītyādi | samadarśanāni subhūte tāni cittāni cittasvabhāvānīti | māyopamātmasaṃvedanatayā samadarśanāni tattulyopalambharūpāṇi sarvāṇyeva jñānāni | kuśalākuśalavāsanābhiścitatvāccittasvabhāvāni sañcitavāsanārūpāṇyevaṃ sanidarśanāni | alakṣaṇatvādityādi | tattvato vartamānasvarūpaviraheṇālakṣaṇātvādatītānāgatarūpābhyāṃ saha yathākramaṃ kāryakāraṇasambandhānupapattyā'rthaviviktatvāt trayāṇāṃ māṃsādicakṣuṣāṃ sarveṣāṃ vā pañcānāmaviṣayatvenānavabhāsagatamadṛśyaṃ cittamevamanidarśanāni | yathoktajñānamevamapratighāditvena kathaṃcidvyāvṛttyocyata iti pratipādayan sapratighāni cittānītyaṣṭau hārakānāha | asatsaṅkalpitāni ityādi | asatā'vidyamānenotpādādirūpeṇa saṃṅkalpitānyadhyāropitāni cittāni śūnyānyasvabhāvāni,ārambanavaśikāni,saṃvṛtyā'lambanaparatantrāṇyevaṃ pramāṇabādhitatvāt sapratidhāni | advayabhūtānītyādi | utpādānutpādarahitatvenādvayabhūtāni | tattvato'bhavanameva saṃvṛtyā bhavanamityabhūtasambhūtānyevaṃ pramāṇopapannatvādapratighāni | yā subhūte sottarasyetyādi | ātmādyabhiniveśena sottarasya nyūnāvasthāṃ prāptasya cittasya yā yathābhūtatā nairātmyasaṃvedanatā na tatrāsti manyamānatā satkāyādidṛṣṭyupalambhatā | tasmādevaṃ saṃvṛtyā sottarāṇi | aṇvapi hītyādi | yasmātparamārthato'ṇumātramapi cittaṃ vastusvarūpaṃ nopalabdhaṃ,tasmādbuddhatvāvasthāyāmiva pṛthagjanāvasthāyāṃ prakṛtivaiyavadānikasvabhāvena sarvarūpādinimittāpagamānniṣpapañcānyevaṃ tattvato niruttarāṇi cittāni | asamasamāni hītyādi utpādādidoṣavaiṣamyādasamena grāhyeṇa samāni tadgrāhakatvena pravṛttāni cittāni vikṣepādakṛtasamādhānatvenāsamavahitānyevamasamāhitāni | samasamāni hītyādi | sarvadoṣavaiṣamyānupapatteḥ samo dharmadhātustena sahānutpādādinā tulyatvāt samāni | vikṣepātkṛtapratīkāratvena samavahitāni |tattvato'vidyamānasvabhāvatvenākāśasamānyevaṃ samāhitāni | svabhāvavimuktānītyādi | nyāyānuyāyijanmarahitatvāt svabhāvavimuktāni cittānyavidyamānasattārūpatvādabhāvasvabhāvāni |tataśca bandhāpanayanapūrvakamokṣābhāvādavimuktāni cittāni | cittaṃ hītyādi | yasmādekānekasvabhāvavaidhuryeṇāsattvācittaṃ traikālikaṃ tathāgatenānupalabdhaṃ,tasmāt prakṛtyā dvividhāvaraṇavigamādvimuktāni | prabhedaṃ nirdiśya cittajñānaṃ vaktumāha | adṛśyāni cittānītyādi | asattvāt subhūte'dṛśyamiti | lakṣaṇaśūnyatvenāsattvādadṛśyaṃ kalpitaṃ cittam | hetvabhāvenābhūtatvādavijñeyaṃ paratantram | svarūpāvidyamānatvenāpariniṣpannatvādagrāhyaṃ pariniṣpannaṃ citam | pratyekaṃ prajñācakṣurādibhistribhiḥ sambandhanīyam | pañcānāṃ vā buddhadharmacakṣurādīnāmanavabhāsagatatvādadṛśyādikamavagantavyam | evaṃ hi subhūte prajñāpāramitetyupasaṃhārapadam | saṃkṣiptacittajñānādihārakānte'pi pratyekaṃ sambandhanīyam | cittonmiñjitādijñānaṃ kathayannāha | unmiñjitanimiñjitānītyādi | tatra vidhimukhena yaḥ svaviṣaye cittaprasaraḥ so'yamunmiñjaḥ | pratiṣedhamukhena viṣayāntarāccittasyāpasarpaṇaṃ nimiñjaḥ | tatsañjātatvādunmiñjitanimiñjitāni | laukikalokottaraprasiddhibhedātparasattvānāṃ parapudgalānāmiti dvayamuktam | rūpaniśritānītyādi | sarvāṇyeva vidhipratiṣedhamukhena rūpādipañcaskandhāśritānyutpadyante cittānītyarthaḥ | tadeva kathayannāha | bhavati tathāgata ityādi | maraṇāduttarakālaṃ tathāgato bhavati | tirobhāvarūpeṇāvasthānāt kimiti kāṃkṣāpraśnakaraṇāt | sāṃkhyaprabhṛtīnāṃ rūpādigato'yamunmiñjitavikalpaḥ | tathaiva sarvātmanā niranvayavināśānna bhavatīti laukāyatikānāṃ nimiñjitavikalpaḥ | avasthāturekatvādavasthāyāśca bhinnatvādyathākramaṃ pūrvavadbhavati na bhavatīti digambaraprabhṛtīnāmubhayavikalpaḥ | tattvānyatvarūpeṇāvācyatvānna bhavati nana bhavatīti pudgalavādināmubhayapratiṣedhādhiṣṭhāno vikalpaḥ | ete ca vikalpāstattvato'nutpannatvādatathyasaṃvṛtibhāvinyātmasvabhāve tathāgate na kathañcit pratiṣṭhāṃ labhante | tathā śūnyatādeśanāyāmavineyajanāpekṣayā'vasthāpanīyapraśnatvena vyavasthāpitāḥ pradeśāntare | evaṃ śāśvata ātmā cetyādayo'vagantavyāḥ | parṣanmaṇḍale tasmin yathoktaprabhedātmadṛṣṭayupetānāṃ sannihitavineyajanānāmāśayānurodhādeva tāvatprabhedopādānam | tathatākārajñānaṃ vaktumāha | punaraparaṃ subhūte tathāgata ityādi | tathā subhūte tathāgato rūpaṃ jānāti,yathā | tathateti |



 



"yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā"iti |



 



tathatākāreṇa rūpādiskandhaparijñānādunmiñjitādīnāmapi tathatāparijñānamiti yāvat | samyaksambuddhasya tathatāvabodhatatparasamākhyānaprajñapanajñānañca kathayannāha | evaṃ hi subhūte tathāgatatathatayā ca skandhatathatayā cetyādi | tathatāṃ prajñapayatīti | sarvadharmānuyāyinīṃ tathatāmekarūpeṇa vyavasthāpayatyanena tathatāprajñapanajñānamuktam | tadevāha | yaiva cetyādinā | nanu dharmibhinnatve kathamabhedastathatāyā iti | tatkasya hetorityāśaṅkyāha | uktaṃ hītyādi | yasmāt pañca skandhā loka ityādi | saṃjñātā saṃkhyātā iti bhagavatā pañcaskandhaiḥ sarvadharmanirdeśādhikāre kathitam | tasmānna loko'nyānityādilakṣaṇo bhinnaḥ,kevalaṃ sannihitavineyapratipatyapekṣayā bhinnadharmitvenoktaḥ | tadeva vaktumāha | tasmāttarhītyādi | anekabhāvābhāvāpagatetyādi | tattvato'nutpādarūpatvena vastudharmasamatikramānnaikatvaṃ nāpi nānātvamiti | śūnyatārūpeṇaikaivaiṣā tathatā sarvadharmavyāpinī ghaṭapaṭāderanekasmādbhāvāt | prāgabhāvādilakṣaṇāccābhāvādapagatā prayogamārge | tathā darśanabhāvanāviśeṣa niṣṭhāmārgeṣu ca | yathākramamakṣayatvādavikāratvādadvaidhīkāratvādekaivaiṣā tathateti yojyam | prajñāpāramitāmāgamyābhisambuddhetyanena | tathatāvabodhajñānamāveditam | lokasya lokaṃ sandarśayatīti | bhāvābhiniveśino lokasya māyopamaṃ lokaṃ kathayati | kalpitaparatantrapariniṣpannasvabhāvānāṃ māyopamadarśanādyathākramaṃ tathatāṃ jānāti | avitathatāṃ jānāti | ananyatathatāṃ jānāti | iti padatrayaṃ vācyam | tathatāmabhisambuddhaḥ saṃstathāgata ityucyata ityanena tathatāparijñānamāveditam | ko'tra bhagavannanyo 'dhimokṣyata iti | naiva kaścidaniyatagotrādiradhimuñcati | kiṃ tarhi viśiṣṭa eva pudgala ityāha | avinivartanīya ityādi | abhisambuddhyākhyātāni iti | tathatāsamākhyānajñānamanena nirdiṣṭam | akṣayā'kṣayaivākhyāteti | utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmateti vacanādakṣayā tathatā'kṣayatvena nirdiṣṭā | tathatāvabodhādijñānacatuṣṭayamekīkṛtya nirdiṣṭamevamato jñānalakṣaṇaṃ sarvajñatāsaṅgṛhītaṃ ṣoḍaśaprakāraṃ bhavati | tathā coktam |



 



tathāgatasya nirvṛttau loke cālujyanātmake |



sattvānāṃ cittacaryāsu tat saṃkṣepe bahirgatau ||14||



akṣayākāratāyāñca sarāgādau pravistṛte |



mahadgate 'pramāṇe ca vijñāne cānidarśane ||15||



adṛśyacittajñāne ca tadunmiñjādisaṃjñakam |



punastathatākāreṇa teṣāṃ jñānamataḥ param ||16||



tathatāyāṃ munerbodhatatparākhyānamityayam |



sarvajñatādhikāreṇa jñānalakṣaṇasaṅgrahaḥ ||17|| iti



 



tadanantaraṃ mārgajñatādhikāreṇa jñānalakṣaṇakathanārthamāha | atha khalu śakradevendrapramukhā ityādi | kathaṃ bhagavannatra lakṣaṇāni sthāpyanta iti | kena prakāreṇa mārgajñatādhikāre jñānalakṣaṇāni nirdiśyante | śūnyamityādi | śūnyatānimittāpraṇihitānutpādānirodhāsaṃkleśāvyavadānābhāvajñānānyaṣṭau svaśabdenoktāni | svabhāvajñānaṃ nirvāṇamiti | aniśritajñānaṃ dharmadhāturiti | ākāśalakṣaṇajñānaṃ tathateti | evaṃ jñānatrayaṃ vyavasthāpitam  niryuktikañcedamiti | tatkasya hetorityāśaṅkyāha | aniśritāni hītyādi | yasmādetāni jñānalakṣaṇāni tattvato'nutpādarūpatvānna kkacit pratibaddhāni,tasmādyathoktasvabhāvānīti vākyārthaḥ | dharmatā'vikopanārthamāha | naitāni lakṣaṇānītyādi | cālayitumiti vikopayitum | tathaiva tatkasya hetorityāśaṅkyāha | sadevamānuṣāsuro'pi hītyādi | etallakṣaṇa eveti | avikopitamāyopamo dharmatāsvabhāvaḥ | asaṃskārajñānārthamāha | nāpyetāni lakṣaṇāni kenāpi hastena sthāpitānīti | asaṃskṛtatvādeva bhāvānāmiti bhāvaḥ | avikalpajñānaṃ vaktumāha | yo devaputrā ityādi | saṃskṛtatve kathaṃ na sthāpitamiti | tatkasya hetorityāśaṅkyāha | asaṃskṛtatvāditi | ahetupratyayasamudbhūtatvādityarthaḥ | prabhedajñānārthamāha | atha khalu bhagavaṃstānityādi | tathāgatena prakāśitatvāt kathaṃ pūrvamavasthitānīti | tatkasya hetorityāśaṅkyāha | yathaitā nityādi | ākhyātānīti | śūnyatādirūpeṇa prabhedata iti śeṣaḥ | alakṣaṇajñānaṃ kathayannāha | gambhīrāṇi bhagavannityādi | asaṅgajñānamiti sarvābhiniveśarahitaṃ paramārthato'lakṣaṇajñānaṃ niṣpannāvasthāyāṃ yaduta prajñāpāramitā buddhānāṃ tadevāha | asaṅgajñānāyetyādinā | aniṣpannāvasthāyāṃ punarasaṅgajñānāya bhāvyamānā prajñāpāramitā tathāgatānāmevaṃ sarvākāraṃ gocaro jñānaviṣayībhavati | asya lokasya sandarśayitrīti | yathoktaiḥ ṣoḍaśaprakārairmārgajñatājñānairlokatattvasākṣātkaraṇāllokaṃ sandarśayati | tathā coktam |



 



śūnyatve sānimitte ca praṇidhānavivarjite |



anutpādānirodhādau dharmatāyā akopane ||18||



asaṃskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |



mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||19|| iti



 



tadanantaraṃ sarvākārajñatādvāreṇa jñānalakṣanārthamāha | yathā subhūte tathāgatā ityādi | tatra svadharmopaniśrayajñānaṃ samyaksambuddhasya kathayannāha | imaṃ dharmaṃ prajñāpāramitāmityādi | asthānata ityanabhiniveśataḥ | viharantīti dṛṣṭadharmasukhavihārārthamadhigatamarthamāmukhīkṛtya viharanti | satkāragurukāramānanāpūjanājñānāni vaktumāha | dharmaṃ satkurvantītyādi | pūjayantītyasyārthaṃ prayogapṛṣṭhāvasthābhedenāha | arcayantyapacāyantīti sāmānyena nirdiśya viśeṣārthamāha | prajñāpāramitaivetyādi | viśeṣagrahaṇe kiṃ nibandhanamiti | tatkasya hetorityāśaṅkyāha | ato hi subhūta ityādi | tatra kṛtajñāḥ pratyupakārakaraṇāt | kṛtavedino'lpasyāpyupakārasya mahattvena smaraṇāt | yānaṃ mahāyānaṃ pratipaddarśanādimārgaḥ | anugṛhṇīte'nuparipālayatīti | tayoreva yathākramaṃ varṇavadanāt | akṛtakajñāṃ vaktumāha | punaraparaṃ subhute tathāgatenetyādi | tatra kārakahetorasattvādakṛtāḥ | vināśahetorabhāvenāvikṛtāḥ | saṃskṛtasvarūpavirahādanabhisaṃskṛtāḥ | sarvatragajñānaṃ kathayannāha | prajñāpāramitāṃ hītyādi | evaṃ sarvadharmeṣu jñānaṃ pravṛttamiti | akṛtakatvādyavagamena jñānamutpannam | tattvato'nutpannatve bhāvānāṃ kathaṃ dṛśyadarśakadarśanamityāha | yadā bhagavannityādi | tatra manovijñānena paricchedābhāvādajānakāḥ | cakṣurādivijñānenopalambhavirahādapaśyakāḥ | niryuktika evāyamanuvāda ityāha | kathañcetyādi | yasmātsarvadharmāstattvenotpādābhāvācchūnyā grāhyagrāhakasambandhānupapatteraniśritāstasmādajānakā apaśyakā ityarthaḥ | prajñāpāramitāṃ cāgamyetthaṃbhūtadharmāvabodhena lokasyādarśanameva darśanaṃ tattvataḥ | saṃvṛtyā tu yathāpratītameveti bhāvaḥ | adṛṣṭārthadarśakajñānaṃ nirdiśannāha | rūpasyādṛṣṭatvādityādi | rūpādyadarśanameva lokasya tattvato darśanamiti bhāvaḥ | tadevāha | kathaṃ bhagavannityādinā | na rūpālambanamiti | na rūpādinirbhāsaṃ saiva lokasya dṛṣṭateti sarvamiti na jānāti | sacca saditi jānāti  | asaccāsaditi vacanādasato lokasyādarśanameva darśanam | pariśiṣṭajñānakathanārthamāha | kathañcetyādi | iti lokaḥ śūnya iti lokaśūnyatākārajñānamuktam | iti lokaṃ sūcayatīti lokaśūnyatāsūcakajñānam | evaṃ jñāpayatīti | lokaśūnyatājñāpakajñānam | evaṃ lokaṃ sandarśayatīti | lokaśūnyatādarśakajñānamityetāni trīṇi jñānāni yathākramaṃ saṃgṛhītaparipācitavimocitānāṃ vineyānāmarthāya veditavyāni | "tisraḥ sarvajñatāścābhipretya trividhāryapudgalādhikāreṇa yathākramaṃ pradeśavṛttimuddeśavṛttiṃ pratyakṣavṛttiṃ vādhikṛtyāvagantavyānī"tyāryavimuktisenaḥ | iti loko'cintya iti | acintyatājñānam | iti lokaḥ śānta iti | śāntatājñānamiti | loko vivikta iti | lokanirodhajñānam | iti loko viśuddhyetyādinā saṃjñānirodhajñānañca gaditamavagantavyam | sarvākārajñatāsaṃgṛhītāni yathoktānyeva ṣoḍaśajñānānyavasātavyāni | tathā coktam |



 



svadharmamupaniśritya vihāre tasya satkṛtau |



gurutve mānanāyāñca tatpūjā'kṛtakatvayoḥ ||20||



sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |



lokasya śūnyatākārasūcakajñāpakākṣagam ||21||



acintyaśāntatādarśi lokasaṃjñānirodhi ca |



jñānalakṣaṇamityuktaṃ sarvākārajñatānaye ||22|| iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ lokasandarśanaparivarto nāma dvādaśaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project