Digital Sanskrit Buddhist Canon

Aṣṭamaparivartaḥ

Technical Details


 



adhigamānadhigamahetuṃ prāptiparihāraviṣayamuktaivaṃ prakṛtasyātyantaviśuddhilakṣaṇabhāvanāmārgasya sāmānyena viśuddhiṃ pratipādayituṃ gāmbhīrya pratipādayannāha | duradhimocetyādi | duḥkhenādhimocyata iti duradhimocā | duradhimokṣeti yāvat | nanu pṛthagjanāryabhedena bandhamokṣāt kathamabaddhamamuktam rūpamiti | tatkasya hetorityāśaṅkyāha | rūpāsvabhāvatvāditi | traipathikarūpasya nyāyato niḥsvabhāvatvāt | sāmānyena nirdiśyātītādibhedenāha | rūpasyetyādi | tathaiva tatkasya hetorityāśaṅkyāha | pūrvāntāsvabhāvamiti | pūrvānto hetustattvato'nutpannatvenāsvabhāvo yasya vartamānarūpasyeti tathoktam | pūrvavattatkasya hetorityāśaṅkyāha | aparāntāsvabhāvamiti | aparāntaṃ kāryaṃ pūrvavadasvabhāvamasyeti vigrahaḥ | tathaiva tatkasya hetorityāśaṅkyāha | pratyutpannāsvabhāvamiti | pratyutpannalakṣaṇavirahitam | rūpādisvabhāvaśūnyatvena pṛthagjanāgocaratvādduradhimocā | laukikavītarāgāviṣayatvāt paramaduradhimocā | nanu rūpādiprajñāpāramitāsvabhāvayoḥ saṃvṛtiparamārthabhedena vivekapratipatteḥ kathaṃ paramaduradhimoceti | tatkasya hetorityāśaṅkyāha | yā rūpaviśuddhirityādi | nānātvalakṣaṇabhedābhāvādabhinnam | prabhedalakṣaṇacchedābhāvādacchinnam | svasāmānyalakṣaṇanānātvavirahādvā yathākramamuktam | iti hītyādi |



 



saṃvṛtestathatā yaiva paramārthasyāpi sā matā |



abhedāt so'pi hi nyāyo yathādarśanamāsthitaḥ ||



 



iti nyāyād yā rūpāderātmātmīyādyabhiniveśavigamānmāyopamatāviśuddhiḥ saiva sarvavipakṣarahitatvena srotaāpattyādiphalasya prajñāpāramitāyā viśuddhistathā phalasya yā viśuddhiḥ sā rūpāderviśuddhiriti advayādvaidhīkārādabhinnamacchinnam | tasmāt phalaviśuddhito rūpādiviśuddhistathā rūpādiviśuddhitaḥ phalaviśuddhiḥ kathiteti yāvat | tathā coktam |



 



phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |



abhinnācchinnatā yasmāditi śuddhirudīritā ||28||



 



iti sāmānyena śuddhimevamabhidhāya viśeṣeṇāha | punaraparamityādi | sarvajñatāviśuddhiriti | trisarvajñatāviśuddhirityarthaḥ | tataścedamuktam | bhavati ||"śrāvakāṇāṃ kleśāvaraṇaprahāṇāt,pratyekabuddhānāṃ tu kleśāvaraṇasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt sarvajñatāviśuddhiḥ | yānatrayamārgāvaraṇaprahāṇādbodhisattvānāṃ mārgajñatāviśuddhiḥ | savāsanakleśajñeyāvaraṇaprahāṇāddharmadhātūdbhavatvādātyantikī tathāgatānāṃ sarvākārajñatāviśuddhiri"ti | tathā coktam |



 



kleśajñeyatrimārgasya śiṣyakhaṅgajinaurasām |



hānādviśuddhirātyantikī tu buddhasya sarvathā ||29||



 



iti mārgajñatādhikāre viśuddhikathanaprasaṅgādātyantikī cetarā ca tathāgatānāṃ śrāvakāṇāñca yathākramaṃ viśuddhiḥ kathitā | sā kathamityāha | atha khalvāyuṣmānityādi | gambhīrāvabhāsakaryāloko'pratisandhirasaṃkleśo'prāptiranabhisamayo'nabhinirvṛtiratyantamupapattirityāryaśāriputroktāni navapadārthāni | yathākramaṃ mṛdumṛdvādinavaprakārabhāvanāmārgasvabhāvatvena vācyāni | pratipadañca viśuddhatvāditi bhagavatoktavacanamadhimātrādhimātrādinavaprakāravipakṣaprahāṇato yojyam | kāmadhāturūpadhātvārūpyadhātuṣviti vacanātkāmadhātvādinavabhūmiko bhāvanāmārgo grāhyaḥ | yattūktam |



 



kāmadhātau bhavāgre ca bodhimārgāṅgavarjitā |



 



iti tadanupāyakuśalān śrāvakānadhikṛtyeti na tenāsya virodha ityeke | anāgamyasthānamārabhya yāvadākiñcinyāyatanaparyanto navabhūmiko bhāvanāmārga ityapare | kāmadhātvādivacanaṃ tu mātustatra paramārthato'sthānapratipādanaparam | na tu navabhūmiprakāśakamiti | tadayaṃ samāsārthaḥ | yathoktāsu navabhūmiṣu pratyekaṃ yathāsaṃkhyañcādhimātrādhimātrādinavaprakāravipakṣasya pratipakṣabhāvena mṛdumṛdvādimārgo yathākramaṃ navaprakāraḥ sarvathā'nyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti | tathā coktam | 



 



mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu |



adhimātrādhimātrādermalasya pratipakṣataḥ ||30||iti |



 



kathamanupacaritā'tyantikī viśuddhirityāha | na jānātītyādi | svarūpaṃ na jānāti | prabhedaṃ na saṃjānīte | viśuddhatvāditi | traidhātukapratipakṣatvāt | kimiti viṣayagato'yaṃ praśno na tu kṣepe | tadevāha | rūpamityādi | nanu sadāvasthitaṃ rūpaṃ kimiti na pratipadyata iti | tatkasya hetorityāśaṅkyāha | viśuddhatvāditi | tattvato niḥsvabhāvatvāt | nanu cādhimātrādhimātrādiḥ pratipakṣo mṛdumṛdvādibhirvipakṣairiti bhavitavyam | tatkathamanyathā nirdiṣṭamityāśaṅkāyāmāha | prajñāpāramitā bhagavan sarvajñatāyā ityādi | vyavasthitadharmatattvāpanayanābhāvānnāpakāraṃ karoti | apūrvākaraṇānnopakāraṃ karotīti pūrveṇa sambandhaḥ | pratipakṣaṃ na parigṛhṇāti | na vipakṣaṃ parityajati | na jānātītyādiprakaraṇasyāyaṃ samudāyārthaḥ | nanu cādhimātrādimātrādiḥ pratipakṣo mṛdumṛdvādivipakṣa iti bhavitavyam | tatkathamanyathā nirdeśa iti codyasya paramārthena kasyacinnopakārādikamiti parihāratastathā saṃvṛtyā sūkṣmamalāpakarṣaṇe rajakamahāyatnodāharaṇena mṛdumṛdvādikramapratipakṣotpādena ca sāmarthyākṣiptena samādhānatastasya yathānirdiṣṭabhāvanāmārgasyāntyakṣaṇasya traidhātukākārajñānajñeyayoranupalambhādyā samatā sarvadharmamāyopamatāpratipattiḥ saiva samastapratipakṣarūpatvamiti kṛtvā | ātyantiko viśuddhirmukhyā bhagavato buddhasyeṣyata iti | tathā coktam |



 



tridhātupratipakṣatvaṃ samatā mānameyayoḥ |



mārgasya ceṣyate tasya codyasya parihārataḥ||31||iti



 



bhāvanāmārgaparisamāptyanantaraṃ tadadhikāre prāgyaduktaṃ yā rūpaviśuddhiryā phalaviśuddhiryā sarvajñatāviśuddhiriti tannirdiśannāha | ātmaviśuddhito bhagavan rūpaviśuddhirityādi | yathātmanaḥ paraparikalpitasya paramārthato'nutpattiviśuddhistadvadrūpādisarvajñatāntānāṃ viśuddhirveditavyeti hārakatrayasyārthaḥ | kevalaṃ saṃvṛtyā rūpādīnāmātmanaścārthakriyāsu yathāsaṃkhyaṃ yogyāyogyatvena tathyātathyatayā bhedo na tu paramārthata ityabhiprāyeṇa sarvatra bhagavatoktamatyantaviśuddhatvāditi | yathoktabhāvanāmārge tattvato nādhigama ityāha | ātmaviśuddhito bhagavanna prāptirnābhisamaya iti | tatra na prāptiragrajaprāptyā yogyatālakṣaṇayā | nābhisamayo vimuktimārgeṇa | tattvenaivamityāha | viśuddhatvāditi | śūnyatvādityarthaḥ | saṃvṛtyā tu sarvamevāstītyāha | ātmaparyantatayetyādi | avicāraikaramyapūrvapūrvakāraṇasyātmanaḥ svabhāvasyāparyantatayā rūpādīnāmaparyantatā gamyata iti yāvat | viśuddhatvānnyāyānuyāyinyotpattyā rahitatvāt | mārgajñatāmupasaṃharannāha | ya evamasyetyādi | evamanantaroktadhyāmīkaraṇatādikrameṇa yo'yamavabodho'dhigamaḥ seyaṃ prajñāpāramitā mārgajñatā bodhisattvānāṃ nirdoṣatvenāvagantavyā ||



 



sarvavastuparijñānaṃ vinā na mārgajñatāparijñānaṃ samyagiti sarvajñatāṃ vaktuṃ saṃsāranirvāṇāpratiṣṭhānamāha | sā khalu punarityādinā | traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhādyā śrāvakādyagocaratvena viprakṛtā viprakṛṣṭarūpā buddhabodhisattvānāṃ prajñāpāramitā matā | sā khalu punarnāpare tīre saṃsāre prajñayā'dīnavadarśanāt | na pare tīre nirvāṇe kṛpayā sattvārthakaraṇānnāpi saṃsāranirvāṇamubhayamantareṇa vastuno'sattvānmadhye'pi vyavasthitā | atyantaviśuddhatvāditi | prajñākaruṇayoḥ samyak prativedhena saṃsāranirvāṇobhayopalambhaviyogāt | tathā coktam |



 



nāpare na pare tīre nāntarāle tayoḥ sthitā |



adhvanāṃ samatājñānāt prajñāpāramitā matā ||1|| iti



 



sarvajñatādhikārādvyatirekanirdeśena śrāvakādīnāmadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti | svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṃsāre cāvasthitā vastvavastūpalambhatayeti jñeyam | evamuttaratrāpi kvacidanvayamukhena kvacidvyatirekamukhena kvacidubhayathāpi nirdeśa iti pratipattavyam |



 



nanu-



yaḥ pratītya samutpādaḥ śūnyatā saiva te matā |



 



iti nyāyādadhvasamatājñānaṃ padārthāvabodha eva,sa ca sarveṣāmeva samastīti kathaṃ śrāvakādīnāṃ samyak prajñāpāramitādūrībhāva ityāha | evamapītyādi | apiśabdānna kevalamanyena bhāvādyākāreṇa | kintarhyevamapi na kvacit sthitetyapyabhiniveśanimittayogenetyarthaḥ | riñciṣyati dūrīkariṣyatīti | tadātve cāyatyāñceti yathākramaṃ vācyam | kimatra kāraṇaṃ nimittapratipattyā māturdūrībhāva iti | tatkasya hetorityāśaṅkyāha | nāmatopītyādi | tatra prajñāpāramitetyādivyapadeśamātraṃ nāma kalpitādilakṣaṇavastunimittam | saktisthānaviparyāsa saṅgaḥ | etaduktam | "māyākāranirmitavastunaḥ pratibhāse'viditatatsvarūpasya bhāvābhiniveśitayā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyānnimittayogena pratipattau viparyāsalakṣaṇopalambhasaṅgasambhavāt tatsamatāparijñānamavijñātabhāvarūpāṇāṃ śrāvakādīnāṃ nāstītyatasteṣāṃ dūrībhāvo jinajananyā "iti | bodhisattvādīnāṃ tūtsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṃ samyagāsannībhāvo'syā māturiti sāmarthyāt kathitamityāha | āścaryaṃ bhagavannityādi | yāvaditi vacanāt supariśuddhetyādiparigrahaḥ | śrāvakapratyekabuddhādhigamaviparyayeṇa kathanāt svākhyātā | paripūrṇamahāyānādhigamataḥ sunirdiṣṭā | samastaguṇaprakarṣaniṣṭhādhigamataḥ supariniṣṭhitā | ime'pi saṅgā iti nāmādyāḥ | śrāvakabodhisattvabhedādetadeva pratipattavyam | tathā coktam |



 



anupāyena dūraṃ sā sanimittopalambhataḥ |



upāyakauśalenāsyāḥ samyagāsannatoditā ||2|| iti



 



śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ pratipakṣo'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṃ tyājyatvādvipakṣa iti pratipādayitumāha | katame ta ityādi | śūnyamiti | tīrthikaparikalpitātmano viveka iti | sañjānīta iti vakṣyamāṇena sambandhaḥ | iyantamiti | aprameyādisaṃkhyāvacchinnam | prathamena cittotpādeneti | dānādibodhipakṣopalakṣaṇamatra cittotpādaḥ | kathañcittotpādaḥ saṅga ityāha | katamenetyādi | viparyāsapravṛttatvenāha | sa cedityādi | idaṃ tat prathamaṃ bodhicittamiti | evamabhiniveśayogena yathā tadbodhicittaṃ sañjānīte | tathedaṃ tat prathamaṃ bodhicittaṃ pariṇāmayāmītyabhiniveśayogena yadā ca pariṇāmayati tadānena paryāyeṇa saṅgatiriti vākyārthaḥ | kasmādevaṃ viparyāsa ityāha | na ca cittaprakṛtirityādi | pariṇāmayitumiti | yathoktadvādaśaprakārabhedabhinnapariṇāmanāmanaskāreṇa cittasya prakṛtiranutpādatā na śakyā pariṇāmayituṃ tasyopalakṣaṇatvādekānekavasturūpatayā sañjñātumapi na śakyetyavagantavyam | sañjānīte pariṇāmayatīti padadvayasya prakṛtatvāt | etaduktam | "rūpādiskandhānāṃ śūnyatve traiyadhvikānāñca sarvadharmāṇāṃ sāsravānāsravobhayasthānīyānāmatītādisvabhāvatve dānādibodhipakṣāṇāmanuṣṭhāne ca tāttvikopalambhasañjñāviparyāsapravṛttatvena yasmādvipakṣastasmādeṣāṃ prakṛtistathatā sañjñātumaśakye"ti | tathā coktam |



 



rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |



dānādau bodhipakṣeṣu caryāsañjñā vipakṣatā ||3|| iti



 



yathoktārthaviparyayeṇa bodhisattvānāṃ pratipakṣamāha | tasmāttarhītyādinā | yato vipakṣastyājyastasmādbhūtānugamena deyadāyakapratigrāhakādyanupalambhayogena dānādau pareṣāṃ sandarśanādikaṃ kāryamityarthaḥ | evamātmānañca na kṣiṇotīti | tathaiva bhūtānugamayogena dānādau svayamavasthānādātmānamupalambhaviparyāsaviśeṣeṇa na vināśayati | imāśceti rūpādyālambanāḥ pūrvamuktāḥ | dharmatā'viruddhasthūlataratamasaṅgakathanāt sādhu sādhviti sādhukāraṃ datvā sūkṣmatarasaṅgārthamāha | tena hi subhūta iti | nimittato manasikarotīti rūpakāyādyālambanenābhimukhīkaraṇāt | kathaṃ punarevaṃ saṅgaḥ kathita ityāha | yāvanti khalu punarityādi | tadayaṃ prakaraṇārthaḥ | trimaṇḍalaviśuddhyā dānādāvātmādyanavabodhena svaparayorniyojanaṃ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti | tathā coktam |



 



dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam |



saṅgakoṭī niṣedho'yaṃ sūkṣmaḥ saṅgo jinādiṣu ||4||iti



 



kathaṃ punaḥ sūkṣmasaktirvipakṣa iti | tatkasya hetorityāśaṅkyāha | nimittato hi subhūte saṅga iti | tadeva kathayannāha | iti hi sa ityādi | idameva tattvamiti niścayagrahaṇānnanimittīkartum | punaḥ punarālambanānnārambanīkartumiti bhedaḥ | nāpi sā dṛṣṭaśrutamatavijñāteti cakṣurvijñānena darśanādṛṣṭā | śrotravijñānena śravaṇācchrutā | ghrāṇajihvākāyavijñānairanubhūtatvānmatā | manovijñānenopalambhādvijñātā | nāpīti pratyekaṃ sambandhanīyam | etadeva jñeyajñānagāmbhīryabhedenāha | gambhīretyādinā | prakṛtiriti svabhāvastathateti yāvat | viviktatvāditi sarvopalambhaśūnyatvāt | prakṛtigambhīreti | prakṛtyā jñānasya svabhāvenānutpādena śrāvakādyaviṣayatvādgambhīrā prakṛti pariśuddhatvāt | prakṛtiviviktatvāditi | yathākramamavikārāviparyāsapariniṣpattyā pariniṣpannatvādityarthaḥ | etaduktam | "yasmāt svabhāvenaiva sarvadharmagotrāṇāṃ jñānajñeyasvabhāvānāṃ prakṛtyaiva śūnyatvāt teṣāṃ gāmbhīryaṃ tasmāt kenacidrūpeṇopalambhaḥ sūkṣmāsaktirvipakṣa "iti | tathā coktam |



 



tadgāmbhīryaṃ prakṛtyaiva vivekāddharmapaddhateḥ | iti



 



kathaṃ tarhi tasya varjanamityāha | prakṛtivivikteti | bhāvābhyupagamadoṣarahitatvena yasmāt prakṛtiviviktā,tasmānnamaskaromi | prajñāpāramitetivacanānna tarhi sarvadharmā viviktā ityāśaṅkāyāmāha | sarvadharmā ityādi | nanu svasaṃvedanarūpatvenāvagamābhāvāt sarvadharmaviviktatāyāḥ kathaṃ sā svasaṃvidrūpā prajñāpāramiteti | tatkasya hetorityāśaṅkyāha | tathā hi subhūta ityādi | etaduktam | "bāhyavastupariniṣpattyabhāve svapnādāvivopadarśitavividhākāraprabhedaprapañcaṃ bahiriva parisphuradrūpaṃ vijñānamupajāyate yadā'to jñānasya saṃvṛtyā māyopamatāvagamāttadavyatiriktatvenākṛtāḥ śūnyā māyopamāḥ sarvadharmā iti bhagavato'bhisambodhātteṣāṃ viviktatā'pyavagate"ti |



 



bhāvā jāyanti saṃvṛtyā paramārthe'svabhāvakāḥ |



tayā sarvamidaṃ satyamasatyaṃ paramārthataḥ ||



 



ityāryalaṅkāvatārasūtrānusāreṇānantaramevārthatattvaṃ spaṣṭayannāha | tasmāttarhītyādi | anabhisambuddhāstattvata iti śeṣaḥ | sādhūktatvena samarthanamāha | tathāhītyādinā | kīdṛśī prakṛtirityāha | yā cetyādi | yā ca prakṛtiḥ svabhāvastathatā saiva svarūpavirahādaprakṛtiryā cāprakṛtiḥ sā  sarvadharmāṇāṃ prakṛtirekalakṣaṇatvādekarūpatvādyadutālakṣaṇatvānniḥsvabhāvatvādityarthaḥ | etadevopasaṃharannāha | tasmāttarhītyādi | nanu bhinnakāraṇajanyatvena bhāvānāṃ bhinnasvabhāvatve kathamekalakṣaṇatvamiti |tatkasya hetorityāśaṅkyāha | na hi subhūta ityādi | evaṃ manyate | pramāṇavyāhatotpādarūpatvādeṣāṃ bhinnahetujanyatvanibandhanānekasvabhāvābhāve yasmādeṣāṃ na nānārūpatā paramārthatastasmādekaiva prakṛtiriti | evametā ityādi | yathoktakrameṇa rūpādisarvadharmāṇāmekaiva prakṛtiriti prakṛtiryadutā jñānajñeyasamataikaparijñāne pūrvoktāḥ saṃgakoṭyaḥ | sūkṣmāsaktirūpā vivarjitā bhavanti | tathā coktam |



 



ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanamiti ||5||



 



kathaṃ punaḥ prakṛtyā dharmagāmbhīryaṃ prāguktamityāha | gambhīrā bhagavan prajñāpāramiteti | kathamiti kāṅkṣāpraśnaḥ | ākāśagambhīratayeti | sarvavijñānopalabdhārthanirākaraṇenānupalambhena jñānajñeyasamatāsaṃsūcakena yasmāttasyāḥ prakṛterdurbodhatā kathitā'tastayā''kāśasyeva gāmbhīryamityarthaḥ | tathā coktam |



 



dṛṣṭādipratiṣedhena tasyā durbodhatoditā | iti



 



kimpunaḥ kāraṇamevaṃ tasyāḥ prakṛterdurbodhatetyāha | duranubodhā bhagavan prajñāpāramiteti | atrāpi pūrvavat kāṅkṣāpraśnaḥ | na kaścidabhisaṃbudhyata iti | rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate,ato'syā durbodhateti yāvat | tathā coktam |



 



rūpādibhiravijñānāttadacintyatvamiṣyate ||6|| iti



 



acintyatvameva kuta ityāha | acintyetyādi | kathamiti śeṣaḥ | na cittena jñātavyā na cittena gamanīyeti yasmādakṛtatvenādhimokṣamanaskārānadhimokṣānna cittena jñātavyā tattvamanaskārāparijñānānna cittagamanīyā | tasmādacintyatvamiti yāvat | akṛtatvameva kathamityādi | akṛta ityādi | kathamityupaskāraḥ | kārakānupalabdhita iti kārakahetoranupalambhāt | tathā hi pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvo varṇitaḥ | tatra na tāvannirākāreṇāvasīyate | saṃvinmātreṇa sarvacetasāṃ sāmyādidamasya jñānaṃ nedamasyeti kuto vyavasthā | yato bījajñānādaṅkurajñāne tadajñānāttadajñāne ca bījaṃ kāraṇamaṅkuraḥ kāryamiti syāt | nāpi bījajanyatvādbījaṃ tenāvasīyate | mā bhūccakṣurjanyatvāccakṣuṣo'vagatirata iti | atha nirākārasyāpi cetaso'styasādhāraṇaḥ kaścidātmātiśayo hetudharmasāmarthyajanito yasmādiyaṃ vyavastheti cet | emapyātmātiśaya ityākārasyaiva nāmāntaramāropitam | na ca nāmāntarakaraṇādarthāntaraṃ bhavitumarhati | nāsāvākāraścetkastarhītyapadiśyatām | durupalakṣaṇatayā nāyamidantayā nirdeṣṭuṃ śakyata iti cet | yata eveyaṃ vyavasthedaṃ bījamayamaṅkura iti tadanupalakṣaṇe kuto'numā syāt | na hi daṇḍaviṣāṇānupalakṣaṇe'yaṃ daṇḍī viṣāṇī veti sthīyate | nāpi sākāreṇa | na hyākāro vastunā'vyāpto'satyapi tasmin dvicandrādāvasya bhāvānnaivambhrāntatvādasya | yastvabhrānto nāsāvasati vastuni bhavati na cānyavyabhicāre'nyavyabhicāra ityapyasat | na hi kāryakāraṇabhāvasādhanavelāyāmayaṃ bhrāntaḥ khalvākāro'yaṃ neti niścayanibandhanamastyarvāgdṛśaḥ,na cātīndriyadṛśaḥ pratīdamucyate | na cāsati niścaye hetuphalabhāvavyavasthā jyāyasī | na ca vastvākāro jñānasya yujyate | yadi hyekadeśena jñeyākāraṃ jñānamiti tatparicchidyāttadā sarve sarvavidaḥ prasajyeran | jñeyatvādibhiḥ sarvavastusādhāraṇairākārairanvitatvāt sarvajñānānāṃ sarvātmanāpi jñeyākāratve jñānasya jñānajñeyayoraikyena vibhāgāyogādvyavahārocchedaḥ | sarvātmanā ca saṃvedanasya saṃvedyākāratve tadabhāvādityalamatiprasaṅgena | mandabuddhijanānugraheṇa sannihitavineyajanaviparyāsanirācikīrṣayā yathānirdiṣṭa eva vipakṣapratipakṣayorayaṃ vibhāgo'vasātavyaḥ | tathā coktam |



 



evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye |



ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||iti



 



tayorvibhāvanāyāṃ kaḥ prayoga iti prayogārthamāha | tena hītyādi | yasmādeva vipakṣapratipakṣau heyopādeyau | tasmāttadarthaṃ kathañcaritavyamityarthaḥ | rūpādiprayogamāha | na rūpe caratyabhiniveśayogena yadā tadā carati prajñāpāramitāyām | evamuttaratra veditavyam | rūpādyanityādiprayogārthamāha | sacedrūpamanityamityādi | rūpādyaparipūriprayogamāha| sa cedrūpamapratipūrṇamityādinā | lakṣaṇa śūnyatvātkalpitarūpamapratipūrṇam | guṇagaṇopetatvāddharmatārūpaṃ pratipūrṇam | na tadrūpamityādi | dharmadharmiṇorbuddhiparikalpitabhedāt | sacedevamapi na carati | carati prajñāpāramitāyāmiti vakṣyamāṇena sambandhanīyam | yathoktadharmadeśanayā saṃjātātiśayatvenāha | āścaryamityādi | anyārthakathanena prakārāntarābhidhānādāścaryam | tasmādevaṃ prayogakathanena sasaṅgatā rūpādīnāmupalambharūpatvamasaṅgatā ca māturanupalambhasvabhāvatā kathitā | rūpādiṣṭhasaṅgaprayogamāha | rūpaṃ sasaṅgamasaṅgamityādi | sasaṅgamasaṅgamiti sopalambhamanupalambhamityarthaḥ | nanvabhiniveśamakṛtvā bhāvayitumaśakyatvātkathamevamucyata iti | tatkasya hetorityāśaṅkyāha | asaktetyādi | abhiṣvaṅgavigamādasaktā | abaddhā'mukteti padadvayaṃ vyākhyātam | pratītyasamutpādaśūnyatārūpatvādasamatikrāntā | etaduktam | "yathābhiniveśamatattvādyathātattvañcānabhiniveśādvikalpena vipayīkartumaśakyā yasmāt sarvajñatā tasmāttatra saṅgaṃ na janayatī"ti | evaṃ hītyādyupasaṃhāraḥ | avikāraprayoga māha | āścaryamityādinā | deśanā'deśanābhyāṃ yathākramaṃ granthātmikāyā māturniṣṭhāntardhānābhyāṃ parihāṇiḥ | tathā deśanayā yuktyāgamabādhitarūpeṇa santānāntare samutpādādvṛddhiḥ | adeśanayā nirantarapratisaṃlayanena svasantāne'dhikārthadarśanādvṛddhiḥ | mukhyāyāstu māturnirvikārasvabhāvatvāt sarvametannāstītyāha | yā deśyamānāpītyādi | aviruddhatvāt sādhvityādivacanapūrvakametadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | akartṛprayogārthamāha | tadyathāpi nāma subhūte māyāpuruṣa ityādi | vitathaprakhyātirūpatvenākartṛtvādrāgadveṣakleśābhyāṃ nānunīyate na pratihanyate | ata eva tadudayakleśairna saṃkliśyata iti yojyam | duṣkaraprayogasya traividhyāduddeśaduṣkaratāsarvākārajñatāprayogārthamāha | duṣkarakāraka ityādi | notplavata iti na taralāyate noparivartate | na harṣamutpādayatīti yāvat | na ca pratyudāvartata iti | naiva vinivṛttiṃ kuryāt | ayaṃ sannāha iti | vakṣyamāṇāḥ sannāhaḥ | nanu sambhavatprajñādiprakarṣamavagamya yatnakaraṇāt ko nāmātiśayo duṣkara iti | tatkasya hetorityāśaṅkyāha | ākāśenetyādi | etaduktam | "ākāśopamānapi sarvadharmānadhyālambya tattvataḥ sambhavatprajñādiprakarṣābhāve'pi sarvākārajñatāyāḥ kṛtaśaḥ sannāhakāraṇādatiśayo duṣkara"iti | ākāśasamānāṃ dharmadhātusamānāmiti | laukikalokottaraprasiddhibhedena dvayamuktam | prayogaduṣkaratāmārgajñatāprayogārthamāha | ākāśaṃ sa bhagavan parimocayitukāma iti | mārgajñatāyāṃ yaḥ prayoktukāma iti śeṣaḥ | kāritraduṣkaratā sarvajñatāprayogārthamāha | ākāśaṃ sa bhagavannutkṣeptukāma iti | sarvajñatāṃ yaḥ kartukāma ityupaskāraḥ | mahāvīryapāramitāprāpta iti | sannāhaprayogakāritreṣu śūnyatākaruṇāgarbhamahāvyavasāyasampannaḥ | sannāhaḥ sannahyata iti | trividhaduṣkaramutsahate | yathābhavyaphalaprāptyā bandhyaprayogārthamāha | atha khalvityādinā | anyatamo bhikṣuriti | akathāpuruṣo nāmagotrādibhiranabhilakṣitaḥ pudgala iti yāvat | namaskaromīti | anyeṣāmapi pārṣadānāṃ yathābhavyādhigamāvāptiṃ saṃsūcayan śūnyenānutpādādiprayogeṇa svānurūpādhigamājjātaprasādātiśayo namaskaroti | prayogamevāha | tathāhi bhagavannityādinā | ākāśa iti jñeyaśūnyatve | abhyavakāśa iti jñānaniḥsvabhāvatve | aparapratyayaprayogārthamāha | ājñāpayatu bhagavannityādi | no hīdamiti | aparapratyayatāṃ darśayati | pareṇa rakṣādau parapratyayatāsambhavāt | etadevaṃ praśnayannāha | evaṃ kauśika sa cedityādi | prajñāpāramitāvihāritvādeva svatastasya rakṣādayo bhaviṣyanti nānyatheti vākyārthaḥ | niḥsvabhāvadharmādhimokṣācca svatastasya rakṣādaya ityāha | api ca kauśiketyādi | saptavidhakhyātijñānaprayogamāha | tat kiṃ manyase kauśiketyādinā | tatra vijñānapariṇatatvena pariṇāmakhyātyā svapnopamāḥ | maṃtrauṣadhisaṃhṛtatvena samāhārakhyātyā māyopamāḥ | avidyamānatvena virodhakhyātyā marīcyupamāḥ | śabdapratyayatvāt pratyayakhyātyā pratiśrutkopamāḥ jñeyarūpāsaṅkramaṇādasaṅkrāntikhyātyā pratibhāsopamāḥ | ādhāravigamānnirādhārakhyātyāgandharvanagaropamāḥ | hetuvirahādakārakakhyātyā nirmitopamāśca bhāvā jñātā bhavantītyevaṃ pañcaviṃśatisāhasrikāyāmuktam| atra tu saṃkṣepasya vivakṣitatvāt pratiśrutkopamāḥ sarvadharmā iti vacanena madhyasya nirdeśādādyantatrikanirdeśa iti pratipattavyam | tadevamanvayamukhena bodhisattvānāṃ daśavidhaḥ | prayogaḥ kathito'rthādyathoktaviparyayeṇa śrāvakādīnāṃ veditavyaḥ | tathā coktam |



 



rūpādau tadanityādau tadapūriprapūrayoḥ |



tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||



avikāro na kartā ca prayogo duṣkarastridhā |



yathābhavyaṃ phalaprāpterabandhyo'bhimataśca saḥ ||9||



aparapratyayo yaśca saptadhākhyātivedakaḥ |iti



 



samatādvāreṇa prayogo bhāvanīya iti samatāmāha | sa ca tān na manyata ityādinā tatra samāhitena cittena tānna manyate yato na samanupaśyati | te ca dharmā na vidyante | yato na sandṛśyate samāhitena manasā na jānāti | yato na sañjānīte | te ca dharmāstajjñānagamyā na saṃvidyante | yato nopalabhyanta iti yojyam | upasaṃhārārthamāha | sacedevaṃ viharatītyādi | tadevaṃ rūpādipadārthamananā | nīlādinimittamananā | rūpaṃ dvidhā viṃśatidhetyādi prapañcamananā | nirvedhabhāgīyādyadhigamamananānāṃ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturdhoktā vijñeyā | tathā coktam |



 



caturdhā'mananā tasya rūpādau samatā matā ||10|| iti



 



prayogasamatāṃ pratividhya darśanamārgo dhyeya ityadhunā vaktavyaḥ | sa ca ṣoḍaśakṣaṇika iti | "kṣaṇāntarābhāvajñāpanārthaṃ sākṣibhāvakathanāya sarvabuddhabhāṣitatvapratipādanāya cātha khalu buddhānubhāvenetyādivacanami"tyāryavimuktisena | upāyakauśalabalenānyeṣāṃ vidhipratiṣedhābhāvāt sahalokadhātau bhadrakalpe bodhisattvasahasrasya niyamena buddhatvaprāpterbuddhasahasramityuktam | nāmabhiriti padasamudāyairvākyaiḥ | padairiti  suptiṅantairakṣarasamudāyaiḥ | akṣarairiti evamityādivarṇaiḥ | ayameva prajñāpāramitā parivarta iti viśuddhiparivarta ityarthaḥ | tatrātītatathāgatānudāharaṇaṃ taddeśanāparyupayogajñāpanārtham | maitreya ityanāgatatathāgatodāharaṇam | anāgatasattvārthaprayojanāviṣkaraṇārtham ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ viśuddhiparivarto nāmāṣṭamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project