Digital Sanskrit Buddhist Canon

Saptamaparivartaḥ

Technical Details


 



saptamaparivartaḥ |



 



sāsravabhāvanāmārgānantaramanāsravo bhāvanāmārgo vaktavyaḥ | sa ca dvividha iti | prathamamabhinirhāralakṣaṇaṃ bhāvanāmārgaṃ vaktuṃ svabhāvābhidhānādāha | atha khalvāyuṣmānityādi | tathāgatajñānasya niṣpādanahetutvātsarvajñajñānapariniṣpattiḥ | sarvajñatvamiti rūpādyaviparītadarśanaṃ svabhāva ityarthaḥ | evamityādivacanena labdhaprasādātiśayatvādabhinirhārasya vistareṇa jñānasvābhāvyaparidīpanārthamāha | avabhāsakarītyādi | uṣmagatajñānālokatvādavabhāsakarī | kāyavāṅmanobhiḥ praṇāmānnamaskaromi | yasmānnamaskārārhatvānnamaskaraṇīyā | mūrdhāvasthāprāptatvenāśraddhādibhirasaṃsargādanupaliptā | kṣāntisvabhāvatvenāpāyasaṃvartanīyakarmavigamāt sarvalokanirupalepā | agradharmarūpatvena lokottarajñānodayahetutvādālokakarī | duḥkhadharmajñānakṣāntyā svadarśanaprahātavyatraidhātukakleśaprahāṇāt sarvatraidhātukavitimirakarī | dharmajñānena vimuktisākṣātkaraṇāt sarvakleśadṛṣṭyandhakārāpanetrī | anvayajñānakṣāntyā''ryadharmānvayāvagamādāśrayaṇīyā | anvayajñānena niścayāvadhāraṇādagrakarī | samudaye dharmajñānakṣāntyādibhiścaturbhiḥ kṣaṇaiḥ pūrvavadvyāpārakaraṇādyathākramaṃ bodhipakṣāṇāṃ dharmāṇāṃ kṣemakarī,ālokakarī,sarvabhayopadravaprahīṇā''lokakarīti padacatuṣṭayaṃ yojyam | māṃsadivyaprajñābuddhadharmacakṣuḥparigrahaṃ kṛtvā pūrvavannirodhe dharmajñānakṣāntyā mārgadarśayitrī | dharmajñānena cakṣuranvayajñānakṣāntyā mṛdumadhyādhimātravipakṣāpagamenāryadharmānvayāvagamānmohatamastimiravikaraṇī | anvayajñānena niścayāvadhāraṇādvitimirakaraṇī | mārge tathaiva dharmajñānakṣāntyā'karaṇī | dharmajñānena mārgāvatāraṇī | anvayajñānakṣāntyā sarvajñatā | anvayajñānena sarvakleśajñeyāvaraṇāvāsanānusandhiprahīṇatāmupādāyānutpādikā | sāsravabhāvanāmārgeṇa kuśaladharmaprasavanādanirodhitā | māyopamatvādanāsravābhinirhārabhāvanāmārgarūpeṇa sadāvasthānādanutpannāniruddhā | atyantaviśuddhibhāvanāmārgasvabhāvenātiśayahitakāriṇītvāt svalakṣaṇaśūnyatāmupādāya mātā | sa ca mṛdumadhyādhimātrabhedāttrividha iti yathākramaṃ daśabalakarī,anavamardanī,nāthakarīti padatrayamuktam | ānantaryamārgatayā sarvasaṃsāraprahāṇāt saṃsārapratipakṣaḥ | kūṭaḥ sāmagrī tatra tiṣṭhatīti hetupratyayajanyo bhāvastathoktastatpratiṣedhādakūṭasthatāmupādāya vimuktimārgeṇa sarvaguṇasampadabhimukhībhāvāt sarvadharmasvabhāvavidarśanī,paścādevaṃ samadhigatatatvānāṃ yathāśayaṃ triyānadharmadeśanayā paripūrṇatriparivartadvādaśākāradharmacakrapravartanītyevameṣāṃ padānāmarthanirdeśo vācya iti pūrvācāryāḥ | tatra trayaḥ parivartā dvādaśākārā yasmin dharmacakra iti vigrahaḥ | tatrāmī trayaḥ parivartāḥ | yaduta idaṃ duḥkhamāryasatyaṃ tat khalvabhijñāya parijñeyaṃ parijñātam | idaṃ duḥkhasamudaya āryasatyaṃ tadabhijñāya prahātavyaṃ prahīṇam | idaṃ duḥkhanirodhaṃ āryasatyaṃ tadabhijñāya sākṣātkartavyaṃ sākṣātkṛtam | idaṃ duḥkhanirodhagāminī pratipadāryasatyam | tat khalvabhijñāya bhāvayitavyaṃ bhāvitaṃ mayeti bhikṣavaḥ pūrvamanuśruteṣu dharmeṣu yoniśomanasikurvataḥ pratyakṣārthatvādanāsravā prajñā cakṣurudayādi | niḥsaṃśayatvājjñānaṃ bhūtārthatvādvidyā viśuddhatvādvuddhirudayādītyetatkriyāpadamekaikasmin satye triṣvapi yojyam | ataḥ pratyekañcaturṇāmāryasatyānāṃ triparivartanātriparivartam | cakṣurityādayaścākārāścatvārastriparivartanāt pratisatyaṃ traya ityato dvādaśākāram | etāvataiva jagadarthasampādanāt paripūrṇaṃ triparivartadvādaśākāraṃ dharmacakramiva dharmacakraṃ yat prathamato vārāṇasyāṃ bhāṣitaṃ sūtram | yathā rājñaścakravartinaścakraratnamagresaraṃ sarvastu balakāyastadevānusaran paścādgacchati,tathā sakalatrailokyādhipatestathāgatasya tat sūtramagrataḥ kṛtvā sarvo deśanādharmaḥ prabhavati | atastanmāturādhipatyena pravartata iti | bhagavatī tathoktā | śreṣṭhatāṃ pratipādayitumāha | kathaṃ bhagavānityādi | pariharannāha | yathā śāriputretyādi | śāstarīva pratipattyādividhānānnānyathāvabuddhatvasamprāptiriti śreṣṭhatā kathitā | kuta iti kasmāddhetorityarthaḥ | tadevāha | kinnidāneti | etannidāneti puṇyaskandhābhibhavahetukā | abhinirhāraśreṣṭhatādhikāre pariṇāmanāmanaskārapuṇyaskandhahetukā pṛcchā kimarthamiti ceducyate | yatra hi nāma sāsravapariṇāmanāmanaskārasyedṛśī śreṣṭhatā yadbalādaprameyadānādipuṇyaskandhābhibhavo jātastatra sutarāmevānāsravabhāvanāmārgasyeti kathanāya pariṇāmābhibhūtapuṇyaskandhahetukā pṛcchā kṛtā | atiśayārthamevāha | apitu khalu punarityādi | sarvajñatāmārgāvatārāyeti | buddhatvaprāpakamārgapramuditādibhūmiṣvavatāranimittam | apariṇāyakamabhavyamiti | sārathibhāvarahitamayogyam | dānamityādi | tatra dānaṃ dharmābhiṣābhayabhedātrividham | tathā śīlamakuśalanivṛttikuśalapravṛttisattvārthakriyārūpeṇa trividham | tathā kṣāntirapi dharmanidhyānaduḥkhādhivāsanaparāpakāramarṣaṇātmikā trividhā | tathā vīryamapi sannāhakuśalasattvārthaprayogabhedātrividham | tathā dhyānaṃ guṇasattvārthakleśapratipakṣasukhābhinirhārātpūrvavattrividhamiti | jātyandhabhūtamiti | utpadyamānameva saṃvṛtiparamārthasatyasakalasattvārthālambanabhedātrividhaprajñācakṣuṣā vihīnam | kutaḥ punariti | kasmātpunarnaivetyarthaḥ | pāramitānāmadheyameva kathayati | pāramitāśabdamiti | āsāñcakṣuḥpratilambha iti | dānādipāramitānāṃ dharmatācakṣuḥsamanvāgamaḥ | sarvadharmānabhisaṃskṛtiṃ pratipādayitumāha | kathaṃ bhagavan bodhisattvenetyādi | pariharannāha | rūpasyetyādi | māyopamatayā rūpāderadhigamo māturabhinirhāra ityarthaḥ | upasaṃharannāha | evamanabhisaṃskāreṇetyādi | tathatārūpatvāt sarvadharmaviśeṣānutpādanenādhigamo prayogo'nabhisaṃskārastena skandhānāmadhigama iti yāvat | kvacidanabhinirhāreṇeti pāṭhastatrāpyayamevārtho grāhyaḥ | sarvadharmānupalambhenābhisamayārpaṇārthamāha | evamabhinirhṛtetyādi | na kaściddharmamarpayatīti | yathopalambhādiviparyāsastathā na kaścidadhigamadharmaṃ yogisantāne samutpādayati tadā prajñāpāramiteti saṃkhyāṃ gacchatyaviparyastatvāditi matiḥ | sarvajñatāyāstvarpaṇaṃ yuktamanyathā nirarthikaiva prajñāpāramitetyabhiprāyavānāha | kimiyambhagavannityādi | viparyāsadvāreṇa nārpayatītyāha | na yathopalambha ityādi | tatropalambho bāhyārthopalambhaḥ | nāma catvāro'rūpiṇaḥ skandhāḥ | abhisaṃskāro māyopamamevedaṃ tattvamityādicittābhogaḥ prakārāntaravyavacchedenānyathārpaṇamityāha | kathaṃ tarhītyādi | yathā kauśika nārpayati tathārpayatīti | yena prakāreṇa māyopamatayā kaścidabhiniveśaṃ viparyāsaṃ nārpayati tathā sarvajñatāmarpayatītyarthaḥ | na kiñciddharmamutpādayatīti vaiyavadānikaṃ na kiñciddharmaṃ nirodhayatīti sāṃkleśikam | pratyupasthitetyanutpādāya | anupasthitetyanirodhāyeti yojyam | evamapyabhiniveśo bandhanamityāha | sacedevamityādi | prayogadarśanabhāvanāviśeṣamārgeṣu yathākramaṃ dūrīkariṣyati riktīkariṣyati tucchīkariṣyati na kariṣyatīti padacatuṣṭayaṃ yojyam | prakārāntareṇāpi dūrīkaraṇādikamāha | astyeṣa ityādinā | bhavatyeṣa rūpādyabhisaṃbodhaparyāya ityarthaḥ | nanu "dharmatayā rūpādyeva prajñāpāramite"ti nyāyāt kathaṃ rūpādyavagamena māturdurīkaraṇādikamiti | tatkasya hetorityāśaṅkyāha | prajñāpāramitāyāṃ hītyādi | etaduktam | "māyopamatayā yasmādrūpādyeva jinajananītyekasvabhāvatvena nyāyāt paridīpitāyāṃ prajñāpāramitāyāṃ pṛthagrūpādyavagamo viparyāsastasmādrūpādyavagamena māturdūrīkaṇādikami"ti | mahārthatāmāha | mahāpāramiteyamityādinā | buddhamahārthasādhanānmahāpāramitā | tatra na mahatkaroti | adhikānutpādanāt | nālpīkaroti vyavasthitānapakarṣaṇāt | tadeva yathāyogaṃ kathayati |



 



na saṃkṣipati na vikṣipatīti |



"prasiddhamātrasya hi yā'yathārthatā



tadarthasaṃbodhaphalaṃ hi śāsanam |"



 



iti bhāvaḥ | na balīkaroti | apūrvasamāropāt | na durbalīkaroti vidyamānānupavādāt | pṛthagjanavyavasthāyāṃ viparyāsabalādalpīyasī sarvajñatā muktyavasthāyāṃ mātuḥ sāmarthyena viparyāsāpagamānmahatī jātā | tatkathamevaṃ vakṣyata iti | tatkasya hetorityāśaṅkyāha | asaṃkṣiptā hītyādi | etaduktam | "viparyāsāpagame mātuḥ sāmarthyasya sthitatvena yasmāt sarvajñatā'saṃkṣiptā'vikṣiptā tasmānna mahatī nālpīkriyata"iti | tatrāpyabhiniveśo bandhanamityāha | sacedevamityādi | kimpunarevaṃ sañjānāna iti | vakṣyamāṇopalambhaṃ pratipadyamānaḥ kiṃ punaḥ prajñāpāramitāyāñcaratyapi tu mahopalambhatvānnaivetyarthaḥ | nanūpalambhasya ko doṣo yena tat sadbhāvānna caratīti | tatkasya hetorityāśaṅkyāha | na hyeṣa ityādi | etaduktam | "yasmādeṣa prajñāpāramitāyāḥ sadṛśaḥ syando niṣyandastadanurūpaṃ phalaṃ sattvanirvāṇopalambho na bhavati | tasmādupalambhabhāvānna caratī"ti | kathaṃ punaretaditi | tatkasya hetorityāśaṅkyāha | sattvāsvabhāvetyādi | sattvānāmasvabhāva eva jātiḥ prakṛtiryasyā iti sā tathoktā | evaṃ manyate sattvānutpādaprakṛtikāyā mātuḥ kathaṃ sattvopalambho niṣyandaphalamiti | sattvānutpādarūpatārthamevāha | sattvāsvabhāvatayetyādi | tatrāsvabhāvatāḥ viviktatā'cintyatā yathākramaṃ kalpitāderveditavyā | sattvāvināśadharmatā sadaivāvasthitā tathatā | sattvasya māyopamatayā darśanamārgeṇānavagamaḥ sattvānabhisambodhanatā | sattvasya pūrvabhāvanāmārgeṇā'pratipattiḥ sattvayathābhūtārthānabhisambodhanatā | sattvasya balaṃ pramāṇāvyāhataṃ sāmarthyaṃ māyopamatvaṃ tasya prāptiḥ samudāgamanatā | tayā tathāgatabalasya prajñāpāramitāyāḥ samudāgamanatā veditavyā | yathoktasvabhāvādilakṣaṇa evābhinirhārabhāvanāmārgo'vasātavyaḥ | tathā coktam |



 



svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ |



nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||21|| iti



 



tadanantaraṃ dvitīyo'tyantaviśuddhilakṣaṇo bhāvayitavyastadutpādānutpādahetoryathākramaṃ parigrahatyāgenetyutpādahetuṃ tāvatpratipādayitumāha | yo bhagavannityādi | mārgāntarākāṃkṣaṇānna kāṃkṣiṣyati | sandehābhāvānna vicikitsiṣyati | ajñānavigamānna dhanvāyiṣyati | ciracaritāvīti | ciraṃ dīrghakālaṃ caritamanuṣṭhitaṃ dānādi | śrāvakādibodhāvaniryātanenāvituṃ rakṣituṃ śīlamasyeti tathoktaḥ | anugamiṣyati dharmato'rthataśca | anubhotsyate tannayataḥ | anubodhayiṣyati parānubhayathā yathākramamityevamarthabhedo vācyaḥ | parivārādidānātparyupāsyaḥ | saṃśayārthaparipṛcchanāt paripṛcchyeti buddhasevā kathitā | adhimokṣasya paryupāsanādinā kaḥ sambandho yenādhimokṣabalāt paryupāsanādikaṃ pratīyata iti | tatkasya hetorityāśaṅkyāha | yaḥ kaścidityādi | etaduktam | "viśiṣṭakāraṇamantareṇa tādṛgvidhādhimokṣādyasambhavāt tatkāraṇaṃ tathāgataparyupāsanādikamanumīyata"iti | samādhānotpādanācchrotramavadadhāti | maṇḍalādikaraṇātsatkṛtya śṛṇoti | aprastutārthānabhidhānāt kathaṃ nopacchinatti | ciracaritāvī sa iti vacanena dānādiruktaḥ | anekabuddhaparyupāsanāt bahubuddhaparyupāsitaḥ | sahetukaśravaṇādāvanabhiniveśaṃ pratipādayitumāha | śakyā punarityādi | upalakṣayitumityādipadāni yathāsaṃkhyamiyaṃ setyādi padacatuṣṭayena sambandhanīyāni | tatrākāraliṅganimittāni svasāmānyobhayarūpāṇi yathākramaṃ veditavyāni | hetubalādapi śravaṇaṃ saṃvṛtyā na tu tattvata ityāha | no hīdamiti | tadevāha | neyamityādi | pratīyamānenāpi skandhādinā kathaṃ na śakyate śravaṇādi kartumiti | tatkasya hetorityāśaṅkyāha | sarvadharmetyādi | tatra vartamānībhūtaskandhādisvalakṣaṇaśūnyatvāt sarvadharmaviviktatvaṃ kāryakāraṇāntadvayavigamādatyantaviviktatvam | tasmāt traiyadhvikaśūnyatvena tattvataḥ skandhādibhirnirdeṣṭuṃ na śakyata iti vākyārthaḥ | tadvyatirekeṇa tarhi nirdiśyatāmityāha | na cānyatretyādi | prakārāntarasyāniṣedhe kathamevaṃ labhyata iti | tatkasya hetorityāśaṅkyāha | skandhetyādi | utpādahetuvaikalyena śūnyam | svarūpānavadhāraṇādviviktam | kāryasāmarthyaviraheṇa śāntam | etaduktam | "sarvadharmasaṃgrāhakaskandhādīnāṃ tattvato niḥsvabhāvatve tadvyatirekeṇa nirdeṣṭuṃ na śakyata"ityādi | iti | hītyādyupasaṃhāraḥ | saṃjñā samajñā yathākramaṃ svasāmānyalakṣaṇodgrahaṇalakṣaṇe | prajñaptistatsaṅketodgrahaṇam | vyavahāraḥ prajñaptipūrvakau hitāhitaprāptiparihārau | vibhajyetyādi | prajñāpāramitāyogārthaṃ yenopāyakauśalaṃ vimātratayā mṛdvādibhedena bhāvitaṃ sa yogamāpatsyata iti vibhajya vaktavyametadanenopāyakauśalamuktam | yathoktameva sevāditrayamutpādahetuḥ | tathā coktam |



 



buddhasevā ca dānādirupāye yacca kauśalam |



hetavo'trādhimokṣasya ||



 



iti | anutpādahetuṃ nirdiśannāha | syāt khalu punarityādi | anadhimokṣe kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | pūrvamapītyādi | tataḥ parṣadbhyo'pakrāntā iti pratikṣepacitteneti śeṣaḥ prayogādyavasthātraye yathākramaṃ sañcitenetyādi vaktavyam | kāyāsannidhānānna kāyasāmagrī | cittavikṣepānna cittasāmagrī | pratyakṣānumānāgamapramāṇairyathāsaṃkhyaṃ na jānanti na paśyanti na budhyante | ata eva na vedayante parāniti śeṣaḥ| svarūpanirākaraṇāt pratyākhyāsyanti sāmarthyāpahnavāt pratikṣepsyanti | apriyābhidhānāt pratikrokṣyanti | kuśalamūlānutpādādupahatyākuśalavāsanotpādena dagdhāḥ svalpadānāditrayayogādalpapuṇyāḥ | mṛdumaitryādisambhavādalpakuśalamūlāḥ | kartukāmatāpanayanādvicchandayiṣyanti | svarūpāpakarṣaṇakaraṇādvivecayiṣyanti | punaḥ pravṛttinirākaraṇādvivartayiṣyanti | sarveṇetyādi | sarveṇa buddharatnādirūpeṇa | sarvaṃ śākyamunitathāgatādirūpam | sarvathā mṛdumṛdvādiprakārabhedena sarvamadhiśīlādiprakāram | utpādanādupasthitena | vināśābhāvātsamutthāpitena | mahānirayeṣviti | jambūdvīpasyādho viṃśatyā yojanasahasrairavīcirmahānarakaḥ | tatpramāṇastadupariṣṭāt pratāpanastapano mahārauravo rauravaḥ saṃhātaḥ kālasūtraḥ sañjīvaścetyaṣṭau mahānirayāḥ | tejaḥsaṃvartanīti | narakagatimupādāya yāvadvrahmaloke kaścit sattvo nāviśiṣṭo bhavati tadā śūnyabhājane sapta sūryāḥ prādurbhūya krameṇāpmaṇḍalamārabhya yāvat prathamaṃ dhyānaṃ dahanti | anyeṣu lokadhātuṣviti | trisāhasramahāsāhasreṣu pracuraduḥkhānubhave kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi sugamaḥ | pañceti | mātṛvadhaḥ pitṛvadho'rhadvadhaḥ saṅghabhedastathāgataduṣṭacittarudhirotpādaścetyetāni pañcakarmāṇyanantaramavīcimahāniraye janmahetutvādānantaryāṇi | kāryakāraṇasvabhāvaistribhiḥ sādṛśyābhāvādyathākramaṃ na prativarṇakāpi nānurūpāṇyapi na pratirūpāṇyapīti | yojyam | nanu duḥkhiteṣu karuṇāpravartanāt kathaṃ sthānādiniṣedha iti | tatkasya hetorityāśaṅkyāha | dharmadūṣakā hītyādi | anyeṣāmapi svadoṣopādānāt kasambakajātāḥ | sasyopaghāṭakatṛṇajātivadbodhisattvasya vināśāt kṛṣṇānirjātikāḥ kṛṣṇasarpavaddveṣavāhulyāt kṛṣṇāhijātikāḥ | anayena vyasanamiti | yasmādevaṃvidhapāpakāribhiḥ saha kṛpā'viṣayatvenāvasthāviṣayavibhāgādikaṃ parihṛtyādikarmikāḥ saṃvāsādinā'neneti durācāreṇa vyasanamupaghāṭamāpatsyante tasmāddharmadūṣakā varjanīyā iti yāvat | dharmadūṣakāḥ ka ucyanta ityāha | ye cetyādi | sambhavatpramāṇasyākathane kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | mā tathārūpasyetyādi | yasmānmahannārakakāyapramāṇaṃ śrutvā duḥkhamahattvaṃ pratipadya mahābhayena sahasā pratipakṣasamudācārādivirodhenoṣṇarudhirāgamanādayaḥ syustasmānnākhyāyata iti samudāyārthaḥ | maraṇamātrakaṃ vā duḥkhamāgāḍhamābādhaṃ spṛśediti mṛdumadhyādhimātrabhedāduktam | paścimāyā janatāyā āloka iti aśuklakarmakāriṇaḥ | saṃvegotpādāddharmālokaḥ saṃvega iti taddhetutvāttathoktaḥ | susaṃvṛtakāyakarmavākkarmamanaskarmaṇeti yathākramaṃ smṛtisamprajanyatāmupādāya kāyikavācikamānasikakuśalānuṣṭhānāduktam | viparītakaraṇe ko doṣa iti | tatkasya hetorityāśaṅkyāha | yatra hi nāmetyādi | evaṃrūpeṇeti naitadbuddhavacanamityevaṃ svabhāvenāsyopalakṣaṇaparatvāt | viparītakāyavāṅmanaskarmaṇāpīti jñeyam | prakrāntavāgdurbhāṣitaprakaraṇopasaṃhārārthamāha | katamenetyādi | anyathānantaramevoktamiti kathaṃ praśnaḥ syāt | mohapuruṣā iti | svake'vatārāt svasyaiva vinayadarśanādapi | audāryādapi | gāmbhīryādaviruddhaiva dharmateti vacanāt | yatsūtre'vatarati vinaye ca sandṛśyate | dharmatāñcānulomayatīti buddhabhāṣitalakṣaṇāvagamena sūtrādisaṅgṛhītāyā mātuḥ svabhāvānavadhāraṇānmūḍhaḥ | syādetannikāyagranthe parimitaparimāṇasūtreṣvanavatārāttathāparicchinnapramāṇavinayapiṭake'saṃdarśanāttathāvyavasthāpitapudgalanairātmyādidharmatāvilomanenābuddhavacanamahāyānapratikṣepādamoha iti  | evaṃ ca sati,muktakasūtrāṇyapi sūtrāntapiṭakeṣvapaṭhitatvādabuddhavacanānyabhyupeyāni syustathaikaikasmin sūtrāntapiṭake'nyāni sūtrāntapiṭakāni na sarvaprakāramavataranti | tathaikaikasmin vinaye'nye vinayā na sarvaprakāraṃ sandṛśyante | tathaikaikasmin nikāye yā dharmatā vyavasthāpitā na sā'nyeṣu nikāyeṣu dharmatāṃ sarvaprakāramanulomayatītyevamaṣṭādaśabhedabhinnāni sūtravinayābhidharmapiṭakāni parasparaṃ granthārthavyatibhinnāni kathaṃ buddhavacanāni siddhyantītyavyāpakametat buddhavacanalakṣaṇamabhyupagacchantīti mūḍhā eva | athavā |



 



manaḥpradoṣaḥ prakṛtipraduṣṭe



hyayuktarūpe'pi na yuktarūpaḥ |



prāgeva sandehagatasya dharme



tasmādupekṣaiva varaṃ hyadoṣaḥ ||



 



ityasyārthasyāparijñānānmohapuruṣāḥ | dūṣayitavyāmiti | parasparavirodhodbhāvanayā pratikṣeptavyāmiti pūrvavat | pratibādhitavyāmiti pratyakṣādipramāṇabādhanāt | asya tu sarvadharmapratikṣepasya caturo hetūn pratipādayitumāha | ko'tra heturityādi | caturbhirākārairiti | mārādhiṣṭhānagambhīradharmānadhimokṣaskandhādyabhiniveśapāpamitraparigrahaiścaturbhiḥ pratikṣepahetubhirityarthaḥ | tathā coktam |



 



dharmavyasanahetavaḥ ||26||



 



mārādhiṣṭhānagambhīradharmatānadhimuktate |



skandhādyabhiniveśaśca pāpamitraparigrahaḥ ||27||iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ nirayaparivarto nāma saptamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project