Digital Sanskrit Buddhist Canon

Ṣaṣṭhaparivartaḥ

Technical Details


 



sarvabuddhastutastobhitapraśastasyādhimuktimanaskārasyānuttarasamyaksambodhau pariṇāmanaṃ vidheyamityato'nantaraṃ pariṇāmanāmanaskāro vaktavyaḥ | sa ca vyāvṛttiviṣayabhedādanekavidha ityādau viśeṣapariṇāmanāmanaskāraṃ nirdiśannāha | atha khalu maitreya ityādi | tatra maitreyo nāma samādhistallābhātkasyacit samādhermaitreyatvaṃ phalaṃ tadadhigamāt | pūrvapraṇihitamaitrīphalābhisamayādīdṛśā vā guṇāstena maitrīvimokṣamukhaprabhāvitatvādarjitā yenāsau maitreyo jāta iti maitreyaḥ | samyakprajñāyogādbodhisattvaḥ sarvākāropāyasambandhānmahāsattvaḥ | bodhisattvamahāsattvaśabdayoḥ prajñopāyābhidhāyitayāmoghapāśasūtre pāṭhāditi | anumodanāpariṇāmanāsahagatamiti | anumodanāpūrvikā pariṇāmanā tathāgatānuttarasamyaksambodhyanupalambhālambanena manaskāreṇa pariṇāmanādviśeṣapariṇāmanāmanaskārastayā ca sahagatamiti samāsaḥ | tathāhi parakīyaṃ dānamayādipuṇyakriyāvastu vakṣyamāṇānumodanāmanaskāreṇānumodya bodhau pariṇāmayitavyamityayamapi prakāraḥ sambhavati | tathā cānantarameva vakṣyatyevamanumodyānumodanāsahagataṃ puṇyakriyāvastvanuttarāyāṃ samyaksambodhau pariṇāmayāmīti vācaṃ bhāṣeteti | tata iti sarvasattvānāṃ dānamayādipuṇyakriyāvastunaḥ sakāśādityarthaḥ | agramākhyāyate dvividhāgratāyogāt | dvividhā'gratā śreṣṭhāgratā cottaptatayā jyeṣṭhāgratā cādvitīyatayetyāha | śreṣṭhamākhyāyate jyeṣṭhamākhyāyata iti | śreṣṭhāgratāpi dvividhā varatayā copāyakauśalena pravaratayā ca prajñāpāramitayetyāha | varamākhyāyate | pravaramākhyāyata iti | ubhābhyāṃ nānyat praṇītamiti kathanāyoktaṃ praṇītamākhyāyata iti | jyeṣṭhāgratāpi dvividhā | uttamatayā ca samābhāvāt | anuttamatayā cādhikābhāvāditi darśanāyoktam | uttamamākhyāyate,anuttamamākhyāyata iti | ābhyāṃ nānyanniruttamamityāha | niruttamamākhyāyata iti | yathoktena ca vidhinā śrāvakādyasādhāraṇatvenāsamamākhyāyate | asamairbuddhaiḥ samatāṃ prāptuṃ hetutvādasamasamamākhyāyate | anupalambhākārapariṇāmanāmanaskāraṃ nirdidikṣurāha | evamukta āyuṣmān subhūtirityādi | daśadiśi loke sarvataḥ sarvatragatayeti | daśasu dikṣu lokadhātau sarvasmin pūrvādidigvyāptyetyarthaḥ | pūrvapaścimadakṣiṇottarāsu dikṣu yathākramamaprameyāsaṃkhyeyāparimāṇācintyāsu sthitā lokadhātavo yathāsaṃkhyamaprameyāprameyeṣvityādinā nirdiṣṭāḥ | tathordhvādho diśi sthitā anantāparyanteṣvityarthabhedo vācyaḥ | aprameyāprameyāṇāmityādi | laukikavītarāgāṇāṃ śaikṣāṇāṃ,pratyekabuddhānāṃ bodhisattvānāñca yathākramamaprameyāsaṃkhyeyāparimāṇācintyāparyantānāṃ jñānapathātītatvenāprameyādayo veditavyāḥ | chinnavartmanāmityādi | hatāritvena kṣīṇāsravatvena ca chinnavartmānaḥ | niḥkleśatvena vaśībhūtatvena ca chinnavartmanayaḥ | suvimuktacittasuvimuktaprajñatvena chinnaprapañcabhavanetrīkāḥ | ājāneyamahānāgatvena paryāttabāṣpāḥ | kṛtakṛtyatvena kṛtakaraṇīyatvena ca marditakaṇṭakāḥ | svapahṛtabhārāṇāmityādi vyākhyātam | athavā sarvākārajñatā mārgajñatā sarvajñatā sarvākārābhisambodho mūrdhābhisambodha iti pañcabhirabhisamayaiḥ prahātavyavastuprahāṇādyathākramaṃ chinnavartmanāmityādi pañca padāni | taireva pañcabhirabhisamayaiḥ prāptavyadharmādhigamayogādyathāsaṃkhyaṃ svapahṛtabhārāṇāmityādi pañca padāni vācyāni | etasminnantara iti madhye | anāśravaṃ śīlaṃ samādhiḥ prajñā ca śīlaskandhaḥ samādhiskandhaḥ prajñāskandhaḥ | sarvāvaraṇaprahāṇaṃ vimuktiskandhaḥ | viśiṣṭajñānasākṣātkaraṇaṃ vimuktijñānaskandhaḥ | sarvaścaiṣa śrāvakādibhiḥ sādhāraṇa ityasādhāraṇārthamāha | yāni cetyādi | tatra dravyataḥ ṣaṭ pāramitāḥ | nāmatastu daśa bhavanti | prajñāpāramitāprabhedatvāccatasṛṇāṃ pāramitānām | tathāhi lokottaranirvikalpakaṃ jñānaṃ krameṇa rsāvavaraṇaprahāṇakāriprajñāpāramitā | lokottaramārgapṛṣṭhalabdhajñānasaṅgṛhītāḥ punarupāyapraṇidhānabalajñānapāramitāḥ syuriti | prādhānyādādau ṣaṭ pāramitāḥ nirdiśya pariśiṣṭapāramitopādānārthamāha | buddhaguṇasampadupāyapāramitā balapāramiteti sugamam | abhijñāpāramiteti bauddhī sarvābhijñā ṣaṣṭhī vā grāhyā | parijñāpāramitā jñānapāramitā | kathaṃ prakṛṣṭāpi satī jñānapāramitā na nirvikalpeti ceducyate | yasmājjñānapāramitā nirvikalpajñānapṛṣṭhalabdhaṃ jñānaṃ yena jñānenādhigamaṃ paricchidya svayañca dharmasambhogaṃ pratyanubhavati parāṃśca paripācayati | taccaitannirvikalpajñāne dvayamapi nāstītyato na nirvikalpā jñānapāramitā | praṇidhānapāramiteti jñāyata eva | sarvajñajñānasampaditi | pramuditādibhūmayaḥ | yā ca hitaiṣiteti muditopekṣe | buddhaguṇā iti | aṣṭādaśāveṇikabuddhadharmādayaḥ | samyaksambodhisukhamiti | kleśajñeyāvaraṇāvāsanānusandhiprahāṇaphalam | sarvadharmaiśvaryapāramiteti | sarvākārajagadarthasampādanaśaknutā | anabhibhūtaḥ sarvābhibhūriti māratīrthikādibhiratiraskṛtasteṣāñca kṛtābhibhavanaḥ | ṛddhyabhisaṃskāra iti | ṛddhiprātihāryamāvarjanapūrvakabodhibījāropaṇahetuḥ | yaccānāvaraṇamityādi | kleśajñeyāvaraṇaprahāṇādyathākramamanāvaraṇamasaṅgamata evāpratihatam | samābhāvādasamam | samenāsamanaiva samatvādasamasamam | sarvānyopamātikrāntatvādanupamam | anantajñānaparicchedāyogyatvādaparimeyaṃ,evaṃ viśeṣaṇaviśiṣṭaṃ kiṃ tadityāha | tathāgatayathābhūtajñānabalamiti | ādeśanādiprātihāryakaraṇasamarthameva jñānamavyāhatatvādbalamuktam | yadbuddhajñānabalaṃ balānāmiti | āśravakṣayajñānameva balaṃ balānāṃ madhye prakṛṣṭataram | yadbuddhajñānadarśanamiti | jñānaṃ satyādisambodhirabhijñāḥ pañca darśanam | daśabalapāramiteti | sthānāsthānajñānabalādīni daśa | caturvaiśāradyeti | samyaksambuddho'hamityādi pratijñāne paryanuyokturabhāvena nirbhayatākārāścatvārastaiścaturbhirvaiśāradyaiḥ paramasuparipūrṇo'yamadhigamaḥ sāṃvṛtaḥ | tāttvikastvanya ityāha | yaścetyādi | paramārthābhinirhāreṇeti | māyopamatābhimukhīkaraṇena dharmacakrapravartanamiti | dharmasya svādhigamasya dyotikayā prajñāpāramitādeśanayā cakravatpunaḥ punarāmukhīkaraṇārthena pravartanaṃ vineyasantāne vistārīkaraṇam | tadeva tamo'panayanāddharmolkāpragrahaṇam | samyak pratibodhanāddharmabherīsampratāḍanam | vineyamanaḥprapūraṇāddharmaśaṅkhaprapūraṇam | paurītvena dharmaśaṅkhapravyāharaṇam | dṛḍhasarvāvaraṇapraharaṇāddharmaśaṅkhapraharaṇam | varṇatvena dharmavṛṣṭipravarṣaṇam | viṣpaṣṭatvena vijñeyatvena ca dharmayajñayajanam | manojñatvena sarvasattvasantarpaṇam | śravaṇīyatvena yathāsukhīkaraṇāt sampravāraṇam | ye ca tatretyādi | buddhadharmeṣu vinayanādvinītāḥ pratyekabuddhadharmeṣu śikṣaṇācchikṣitāḥ | śrāvakadharmeṣvadhimokṣādadhimuktā iti yojyam | svabodhyadhigamaṃ pratiniyatagotratvalābhānniyatāstata eva sambodhiparāyaṇāḥ | śaikṣāṇīti | prathamaphalapratipannakādīnāṃ sambandhīni | aśaikṣāṇīti | arhatām | tatra traivācikādikarmaṇopasampanno bhikṣurevaṃ bhikṣuṇī | triśaraṇaparigrahāt pañcaśikṣāpadaparigrahāccopāsakastathopāsiketi dvidhā bhedaḥ | triśaraṇaparigṛhītamupāsakaṃ ma ācāryo dhārayatu | tathā triśaraṇagataṃ pañcaśikṣāpadaparigṛhītamupāsakaṃ ma ācāryo dhārayatviti vinaye dvidhā pāṭhāt | manobhāvanīyāniti | eka-dvi-tri-pudgalānmanaḥprasādakāriṇaḥ | niravaśeṣamanavaśeṣamiti | anantahetutvādaprameyaphalapradatvācca yathākramaṃ vācyam | aikadhyamityādi | atītatathāgatasambandhena nirdiṣṭatvādaikadhyamekaprakāratvamabhisaṃkṣipya cetasyadhyāropyāprameyatvādirūpeṇa piṇḍayitvā gaṇayitvā bodhisattvādi-yāvattiryagyonisambandhena tulayitvā pramāṇīkṛtya vakṣyamāṇalakṣaṇayā'grayā'numodanayā'numodeta | karturāśayādatiśayaśraddhātiharṣaṃ svayaṃ tat sarvasampādanāśayātiśayaṃ kuryāditi yāvat | agrārthameva kathayannāha | śreṣṭhayetyādi | vyākhyātametat | vācambhāṣateti | sarvatathāgataśīlādiskandhasyānupalambhālambanena manaskāreṇānumodanāsahagataṃ puṇyaṃ sarvasattvārthamanuttarabodhau pariṇāmayāmīti vacanamuccārayedityarthaḥ | āhārakamiti | utpādakaṃ mama sarvasattvānāṃ veti śeṣaḥ | anupalambhapariṇāmanāmanaskāraṃ nirdiśyedānīṃ tatra kucodyaparihārārthaṃ praśnayannāha | tatra bodhisattvayānika ityādi | yairvastubhiḥ pariṇāmayatīti | yaistathāgatatvādigotrairhetubhirniryātayatītyarthaḥ | kvacidanumodeteti pāṭhaḥ | tatrāpi pariṇāmanāmanaskārasya prakrāntatvātpariṇāmayatītyartho grāhyaḥ | tathā cānantarameva vakṣyati | katamairvastubhiḥ pariṇāmayatīti | yairārambaṇairyairākārairiti | ārambaṇāni śīlaskandhāḥ sarvadharmāstadgrahaṇaprakārā evākārāḥ | taccittamiti grāhakavikalpam | apitviti | apituśabdo nipātaḥ kiṃśabdārthe vartate | tathopalabhyeran yathā nimittīkarotīti | vastvādīnyanimittīkṛtya pariṇāmayitumaśakyatvāttānyatītatayā'vidyamānānyevādhyāropya yathodbhāvanāsaṃvṛtyā viṣayīkriyante kiṃ tattvatastathaiva samupalabhyanta ityarthaḥ | yadyupalabhyanta iti matam | tathā ca sati |



 



pramāṇavyāhatatvena viparyāso hi vastunaḥ |



upalambho marīcyādijñānavat pariniścitaḥ ||



tasmāttadbalato vṛttaḥ pariṇāmavidhirmataḥ |



ātmātmīyaviparyāsapravṛtta iva durbalaḥ ||



 



iti matiḥ | vikalpaviṣayasyādhyāropitatvenālīkatvāt pratyayādhīnavṛttitvācca svapnamāyāmarīcivannaivopalabhyante tattvata ityāha | na tāni bhadanta ityādi | evamapi viparyastapariṇāmaprasaṅga ityāha | yadi so'saṃvidyamānamityādi | svalakṣaṇaviṣayīkaraṇādārambaṇīkuryāt | sāmānyarūpaparicchedān nimittīkuryāt | saṃjñāyā nimittodgrahaṇātmikāyāḥ svaviṣayābhāvena viparyāso'tasmiṃ tadgrahādbhrāntiḥ saṃjñāviparyāsaḥ | cittasyālambanagrāhakavijñānasya tathaiva viparyāsaścittaviparyāsaḥ | dṛṣṭerevākāraparicchedarūpāyāḥ santīraṇātmikāyāḥ prajñāyāḥ pūrvavadviparyāso dṛṣṭiviparyāsaḥ | na bhavediti kathaṃ tasyeti pūrveṇa sambaddhādapitu bhavedityarthaḥ | tathā cānupalambhapariṇāmanāmanaskāraḥ saṃjñāviparyāsādirūpa iti śeṣaḥ | tasmādanyathā saṃjñādīnāṃ viparyāsatvapratipādanena prakṛtārthāvirodhānna kiñciduktaṃ syāt | na tvasya svaviṣayābhāvena saṃjñāderviparyāsatve'tatsvabhāvasyānyasya kathaṃ saṃjñāviparyāsādirūpateti | tatkasyahetorityāśaṅkyāha | tathāhītyādi | rāgo'pītyapiśabdena dveṣādiparigrahaḥ | vikalpyeti | adhyāropya | saṃkalpyeti | punaḥ punarālambya viparyastasaṃjñādiprabhavatvādrāgo'pi saṃjñāviparyāsa iti yojyam | etaduktam | "yasmādavidyamānaṃ nityatvādikamanityatvādidharmayukte vastunyadhyāropya tadeva punaḥ punarālāmbyotpadyamāno rāgādiviparyastasaṃjñādihetukatvena saṃjñāviparyāsādirūpaḥ samutpadyate | tasmādanupalambhapariṇāmanāmanaskārastathaivotpadyata iti | pakṣāntarārthamāha | athāpītyādi | athāpi yathāvastu yathārambaṇaṃ yathākāro'saṃvidyamāna iti śeṣaḥ | tathā bodhistathācittaṃ kimasaṃvidyamānamityadhyāhāryam | evamityabhyupagame satyāha | evamityādi | grāhyagrāhakāśca sarvadharmāstadvāsanāḥ sarvāḥ sarvadhātavo'saṃvidyamānāḥ prāptā iti matiḥ | bhavatvevaṃ ko doṣa iti cedāha | yadi cetyādi | evaṃ manyate | yadi yathāvastvādikamasaṃvidyamānaṃ tathābodhicittādikaṃ tadā katamairvastvādibhiḥ katamaṃ cittādikaṃ kva bodhau pariṇāmayati | yāvatā naiva kenacit kiñcit kvacit pariṇāmayatyataḥ sarvathā pariṇāmānupapattau pariṇāmaviparyāsa iti | tattvena viparyasto'pyanityādivikalpavat pāramparyeṇa bhūtārthaprāpakaḥ saṃvṛtyā vastvādervidyamānatvena pariṇāmanāmanaskāra iṣyata evāto na kiñcidadhikaṃ tvayoktamityabhiprāyeṇāha | nedamāryasubhūta ityādi | athavā tasmin vastvārambaṇādau pāramārthikābhiniveśavigamena saṃvṛtyā māyāpuruṣasyeva pariṇāmanānna viparyastapariṇāma iti abhiprāyavānāha | nedamāryasubhūta ityādi | yuktiyuktamapi kathamādikarmikasya na vaktavyamiti | tatkasya hetorityāśaṅkyāha | yadapi hi syādityādi | adhigamasampratyayavaikalyādadṛḍhatvena śraddhāmātrakaṃ tadeva mṛdumadhyādhimātrabhedāduktam | premamātrakamityādi padatrayeṇa | athavā śraddhāmātrakamastitvaguṇavattvaśakyatveṣu yathākramamabhisaṃpratyayaḥ prasādo'bhilāṣa ityevaṃ premamātrakamityādi tridhā nirdiṣṭam | antardhīyeteti vinaśyet | saṃvṛtiparamārthavibhāgākuśalatvāditi bhāvaḥ | na vaktavyameva tarhi prāptamityāha | avinivartanīyasyetyādi | yo vā kalyāṇamitropastabdha iti pṛthagjanasyāpi kalyāṇamitrādhiṣṭhitatvenobhayasatyasvarūpavijñānāditi bhāvaḥ | upasaṃhārārthamāha | evañcetyādi | evamiti saṃvṛtisatyānatikrameṇa | punarapi saṃvṛtipakṣāśrayeṇa codyārthamāha | yenetyādi | yaditi | anumodanāsahagataṃ kuśalamūlam | taccittamityanumodakaṃ pariṇāmanākāle kṣīṇamupacayavināśānniruddhaṃ prabandhavināśena vigataṃ prakṛtivināśādvipariṇataṃ vikāravināśena | tattasmāt katamattaccittamanumodakaṃ pariṇāmanākāle yenānumodakacittena pariṇāmayati | naiva kenacidityarthaḥ | evaṃ manyate | evañcātra bodhisattvena mahāsattvenānumodanāsahagataṃ puṇyakriyāvastusarvajñatāyāṃ pariṇāmayitavyamiti vacanena paurvāparyapratipādanānnaikasmin kṣaṇe dvāvanumodanāpariṇāmanāmanaskārau bhavata iti pratipāditam | tasmāt samānakartṛtvektvāpratyayavidhānādekameva cittaṃ pūrvamanumodya paścāt pariṇāmayatītyuktam | taccāyuktaṃ yato nityasya kramayaugapadyābhyāmarthakriyāvirodhāt kṣaṇikatvenānumodakaṃ cittaṃ pariṇāmanākṣaṇenāstyatastena kathaṃ pariṇāmayatīti | evamanumodyeti padamasaṅgatamiti nirdiśyedānīmanumodanāsahagataṃ puṇyakriyāvastviti padamayuktamityāvedayannāha | katamadvetyādi | etaduktam | "anumodanākāreṇotpādādanumodakameva cittamanumodanāsahagataṃ puṇyakriyāvastūcyate | yatastasmāt katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yaccittaṃ vyatiriktaṃ karmabhūtamanumodakaṃ cittaṃ kartṛbhūtaṃ pariṇāmayati | na ca tenaiva cittena tasyaiva pariṇāmanā yuktā svātmani kāritravirodhāditi matiḥ | atha matamanumodanācittānantaraṃ viśiṣṭacittakṣaṇotpādādanumodanāsahagataṃ puṇyakriyāvastu yaccittaṃ prāptaṃ tatpaścāt pariṇāmanācittena pariṇāmayitavyamityayaṃ tasya vākyasyārtha"iti | tathāpi pariṇāmayitavyamiti padaṃ nopapannamityāha | kathaṃ vā śakyamityādi | evaṃ vākyārtho yojanīyaḥ | prathamakṣaṇabhāvino vijñānasya kṣaṇikatvena dvitīye kṣaṇe'bhāvaḥ | tathā dvitīyakṣaṇabhāvino'pi kāraṇavaikalyādanutpādena prathamakṣaṇe'bhāva ityevaṃ yadā dvayoḥ pariṇāmanīyapariṇāmakayoḥ prathamadvitīyakṣaṇabhāvinościttayoḥ samavadhānasambhavo nāsti tatkathaṃ dvitīyakṣaṇabhāvinā pariṇāmanācittena prathamakṣaṇabhāvicittamanumodanāsahagataṃ puṇyakriyāvastu pariṇāmayituṃ śakyamiti | pūrvacittānutpādatā tarhi vidyamānā pariṇāmyata iti cet | āha | na ca taccittasvabhāvatā śakyā pariṇāmayitumiti | nīrūpatvāditi bhāvaḥ | bhagavadāryamaitreyādhiṣṭhānena śakraḥ pariharannāha | mā khalvityādi | ayamabhiprāyaḥ | saṃvṛtyābhyupagatabhāvānāmarthakriyākāritvena kṣaṇikatve sati viśiṣṭotpattikriyāsamāveśaṃ muktvā na vai kaścit kriyāntarasamāveśaḥ sambhavati | ato yogināṃ viśiṣṭānumodakacittānantaraṃ viśiṣṭataramanumodanāsahagataṃ puṇyakriyāvastucittamutpadyate | tato'pyanantaraṃ tatkuśalamūlavāsanāvāsitaṃ viśiṣṭatamañcittaṃ pariṇāmanākāreṇodayamāsādayati | pratītyasamutpādadharmatābalāditi sthitametadvastutatvam | kṣaṇena vyavahārāyogādbālajanānurodhena santānāpekṣaṇāt sāmayikatvena ca śabdavṛterevañcātra bodhisattvena mahāsattvenānumodyānumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyamityanena vākyenoktamāryamaitreyeṇa karmakartṛkriyādirūpatayā | tatra ca vastubhāgaṃ parityajya śabdamātramevaṃ gṛhītvā bālajanottrāsakaro vikalpo na kārya iti | kiñcaivamanumodyānumodanāsahagataṃ puṇyakriyāvastu | anuttarāyāṃ samyaksambodhau pariṇāmayāmīti vācaṃ bhāṣeteti prāk svavacanādāryasubhūtināpi saṃvṛtipakṣe yathokta evābhiprāyo'bhyupagantavya ityabhiprāyeṇāha | kathañcāryasubhūta ityādi | yadi yathoktābhiprāyo na gṛhyate,tadā gatyantarābhāvāt kathaṃ pariṇāmayitavyam | naiva kathañcittasmādyathokta evābhiprāyo grāhya ityarthaḥ | tadeva kathayannāha | kathañcānumodanāsahagatamityādi | parigṛhṇatā suparigṛhītaṃ pariṇāmayatā supariṇāmitaṃ kathaṃ bhavatīti yojyam | aviparyāsalakṣaṇapariṇāmanāmanaskārārthamāha | atha khalvāyuṣmān subhūtirityādi | ārabhyeti vikalpakena vijñānenāmukhīkṛtya | adhiṣṭhānaṃ kṛtveti | agrato viṣayabhāvenāvasthāpya | pariṇāmayāmīti vācā pariṇāmanādvikalpena pariṇāmaḥ kṛtastasmāt sarvasyaiva vikalpasya prakṛtyā svabhāvapratibhāse'narthe'rthādhyavasāyena pravṛtterbhrāntatvamityabhiprāyeṇāha | kathanna sañjñāviparyāsa ityādi | parihārārthamāha | sa cedāryasubhūta ityādi | tasmiṃścitte na cittasañjñībhavatīti | pariṇāmakacitte tasmin paramārthato na cittābhiniveśībhavati | evaṃ ko guṇo bhavatītyāha | evaṃ bodhisattvenetyādi | upasaṃharannāha | yathā taccittamityādi | idaṃ tadvartamānaṃ pariṇāmakañcittamityabhiniveśena tattvato yathā taccittaṃ na sañjānīte na pratipadyate | tathā yadi pariṇāmayati tadaiva samyaganupalambhahetupravṛttatvānna sañjñāviparyāsa ityādi yojyam | etaduktam | "yadi tasya vikalpasyāviṣayasya viṣayavattāṃ gṛhṇīyāttadā bhrānto bhavet | yāvatā māyākāravadasau tajjñānamaviṣayamaviṣayatayaivāvagamya vikalpena pariṇāmane'pi svarūpaparijñānāt kathaṃ bhrānto bhavatī"ti | sāmarthyakathitamapyarthaṃ spaṣṭayannāha | atha yena cittenetyādi |



 



māyākāro yathā kaścinnirmitāśvādigocaram |



ceto nirviṣayaṃ vetti tena bhrānto na jāyate ||



 



iti nyāyena pariṇāmyamānacittādāvapi māyāpuruṣasyeva vartanānna viparyāsa ityāha | sa cet punarityādi | yaccittamiti pariṇāmyamānam | evaṃ sajjñānīta iti | vakṣyamāṇakṣīṇatvādinā prayogapṛṣṭhāvasthāyāṃ pratipadyate | evaṃ samanvāharatīti | maulāvasthāyām | tasyāpi cittasya saiva dharmateti | pariṇāmakacittasya svabhāvavirahāt saiva kṣīṇātvādidharmatā | yairapi dharmairiti vastvādibhiḥ | yeṣvapi dharmeṣviti sarvajñatādiṣu | amumevārthamanāgatādihārakatrayabhedena darśayannāha | yathātītānāmevamanāgatānāmityādi | sa eva dharmo'kṣaya iti | dharmatārūpeṇa kṣayābhāvādakṣayo buddhatvam | na dharmo dharmaṃ pariṇāmayatīti | dharmaḥ pariṇāmanāmanaskāraḥ puṇyakriyāvastu dharmam | nanu pariṇāmayāmīti śabdollekhena pariṇāmanādvikalpaḥ samākṣiptastasya ca prakṛtyā svapratibhāse'narthe'rthādhyavasāyena pravṛtterbhrāntatvātkathaṃ na sajjñādiviparyāsa iti | tatkasya hetorityāśaṅkyāha | tathāhi sa tāmityādi | etaduktam "yadyāropitasya tāttvikasya ca rūpasya vibhāgaṃ na jānīyāttadā dṛśyavikalpyāvarthāvekīkṛtya svapratibhāse'narthe'rthādhyavasāyena pravartanādbhrānto bhavedyāvatā vikalpaviṣayamāropitamāropitātmanā'līkarūpeṇa niścinvan saṃvṛtyā svalakṣaṇañca vastu nirvikalpakajñānagocaraṃ pṛthageva māyopamātmakaṃ māyopamātmanā'vitatharūpeṇa paśyan yadā pariṇāmanāṃ nābhiniviśate na ca pariṇāmyamānaṃ cittaṃ pariṇāmakañcittaṃ jānātītyapi pratipadyate | na ca dharmo dharmaṃ jānātītyavagacchati | tadā kathaṃ viparyasto nāme"ti | yathoktamevārthaṃ vyatirekamukhena spaṣṭayannāha | sa cet punarityādi | nanvavabodhamantareṇa pravṛttyasambhavāt kathaṃ jānāno na pariṇāmayatīti | tatkasya hetorityāśaṅkyāha | tathāhi sa tāṃ pariṇāmanāmabhiniviśata iti | pramāṇabādhitabhāvarūpāṃ tatveneti śeṣaḥ | viviktapariṇāmanāmanaskāramāha | sacet punarasyaivaṃ bhavati so'pi puṇyābhisaṃskāra iti | puṇyaṃ kuśalamūlānyalobhādīni | tasyābhisaṃskāraḥ tatsamutthāpikā kriyācetanā | ātmādisambandhadoṣarahitatvādviviktaḥ | māyopamatayā sarvopadravapraśamahetutvena śāntaḥ | śāntatvādirūpeṇāpyabhiniveśo viparyāsa ityāha | sa cedevamityādi | yadi śāntā ityādyevaṃrūpeṇa bhāvato na sañjānīte tadā samyak pravṛttatvādevamiyaṃ tasya prajñāpāramiteti yojyam | buddhakuśalamūlasvabhāvānusmṛtipariṇāmanāmanaskāraṃ nirdiśannāha | yadapi tatteṣāṃ buddhānāmityādi | yādṛśa eva pariṇāma iti māyopamaḥ | tadapīti pariṇāmakañcittam | saṃvṛtyā'vicāraikaramyapūrvapūrvasvakāraṇamāśritya kuśalamūlasyevotpādāttajjātikam | svasāmānyalakṣaṇarūpeṇa yathākramamarthakriyāsu yogyatvādayogyatvācca tallakṣaṇaṃ tannikāyam | dharmadhātusvabhāvatvāttatsvabhāvam | sacedevaṃ saṃjānīta iti | nimittata iti śeṣaḥ | buddhipūrvakatvād vyāpārāṇāṃ kathaṃ pratipadyamāno na pariṇāmayatīti | tatkasya hetorityāśaṅkyāha | na hi buddhā ityādi | niṣedhyābhāve niṣedhānupapattau tatra śūnyatvādau tattvābhiniveśo viparyāsa ityabhiprāyaḥ | prakārāntaramapyāha | yaccātītamityādi | asamprāptamiti | vartamānakālatāṃ na pratipannam | svabhāvavaidhuryeṇāvasthānānupapatteḥ sthitiṃ nopalabhyate | sahakārī kāraṇatayā naiva nimittam | upādānakāraṇatayā na viṣayaḥ | yathoktarūpeṇālambanāt sacedevaṃ nimittīkaroti | tathaiva niṣedhābhiniveśena vastutattvāparijñānānna samanvāharati | tato viparyastatvānna pariṇāmayatīti | animittākāreṇa tarhi pariṇāmanāyāṃ kāṣṭhāderapi prāpnotītyāśaṅkyāha | atha smṛtivaikalyenetyādi | smṛtyabhāvena śūnyādikaṃ kāṣṭhādibhāvo na nimittīkaroti | tathāpi vastutvāparijñānānna samanvāharati | evaṃ smṛtivaikalyādanavabodhādvā devadattādirna manasikaroti kiñcittathāpi pūrvavanna samanvāharati | tataśca tathaiva viparyastatvānna pariṇāmayatīti vākyārthaḥ | yadi nimittākāreṇā nimittākāreṇa ca na pariṇāmastadā kathaṃ tarhi kriyatāmityāha | atha tannimitamityādi | etaduktam "nimīlitākṣajātyandhādīnāmiva pratyayavaikalyenāmanasikāramātrānna bhāvādiviparyāsavāsanā prahīyate | asañjñisamāpattyādivyutthitasyeva yoginaḥ punarapi bhāvādyabhiniveśamūlasya rāgādikleśagaṇasyotpatteḥ | na cāpi vinā viparyāsaprahāṇena pūrvopalabdheṣu rūpādiṣu paṭutaratadanubhavāhitamanasikāraparivarjanaṃ śakyaṃ kartum | asya parivarjane dāhāparivarjanavat | tathāhyamī rūpādimithyāvikalpā na kaṇṭakādivadutkīlya cetaso'panetavyāḥ | kintarhi bhāvādiṣvastitvaviparyāsabījāpagamāt | atastadavinivṛttāvaprahīṇatimiradoṣasyeva puṃso'līkarūpādyabhiniveśaḥ pravartamānaḥ kena vāryeta | tacca viparyāsabījaṃ yoginaḥ prajñācakṣuṣā nirūpayataḥ sarvadharmāṇāṃ samyagjñānālokenādarśanānna bhavati | evaṃ satyutkhātamūlā iva taravo nirmūlatayā durvikalpāścetasi tattvato na punarvirohantītyevaṃ tannimittaṃ tathāgatakuśalamūlapariṇāmakañca cittaṃ māyopamatayā samanvāharati | tadrūpeṇaiva tattvato'nabhiniveśānna ca nimittīkaroti"iti | upāyakauśalapariṇāmanāmanaskāraṃ kathayannāha | evamatra bodhisattvenetyādi | upāyakauśalamiti | dānādīnāmanuṣṭhāne'pyanupalambhaḥ | nanu bhinnatvādupāyakauśalaśikṣāyā mātuḥ śravaṇādinā kaḥ sambandha iti | tatkasya hetorityāśaṅkyāha | nahi prajñāpāramitāmityādi | etaduktam "dānādīnāmanupalambhena yā prajñāpāramitāyā pariṇāmanākriyā saiva yasmādupāyakauśalaśikṣā tasmānmātuḥ śravaṇādikaṃ vinā na bhavatī"ti | etadeva spaṣṭayannāha | tatra ya evaṃ vadetyādi | syādvacanīya iti vaktavyo bhavedityarthaḥ | nanu bhinnatvātpariṇāmasya prajñāpāramitayā saha kaḥ sambandha | iti tatkasya hetorityāśaṅkyāha | niruddhā hītyādi | pūrvakuśalamūlopārjakacittacaitasikadharmāṇāṃ tadvāsanānāñca tattvato'nutpādānniruddhā hi ta ātmabhāvā niruddhā hi te saṃskārā iti dvayamuktam | prayogamaulapṛṣṭhāvasthāyāmupalambhābhāvena ta eva yathākramaṃ śāntā viviktā virahitā upalabdhita iti yojyam | athavā tadākāreṇa nirākāreṇānyākāreṇa ca jñānena grahītumaśakyatvādyathākramaṃ vācyam | ayamabhiprāyaḥ | pariṇāmyamānadharmāṇāṃ tadvāsanānāñca tattvato'nutpādāt pariṇāmakajñānapathātītatvena yasmāt pariṇāmānupapattistasmādvikalpenādhyāropya prajñāpāramitābalena māyopamadharmatādhimokṣādaviparyastaḥ samyagupāyakauśalapariṇāmaḥ śakyate kartumiti | animittapariṇāmanamanaskāraṃ vaktumāha | api tu khalu punaḥ sa pudgala ityādi | śūnyatādyekarūpeṇa grahaṇānnimittīkṛtya punaḥ punarmanasikaraṇādvikalpya ca yathābhūtamapagatabhāvābhāvādirūpaṃ tattvaṃ paścātsvavikalpapratibhāse'narthe'yathābhūte'rthādhyavasāyena yathābhūtasañjñī pāramārthikasañjñī san vikalpapratibhāsitamarthamupalambhamanupalambhebuddhatve pariṇāmayediti vākyārthaḥ | nanvarthopalambhābhāvāt kathamevaṃ pariṇāmitam | nābhyanujānantīti | tatkasya hetorityāśaṅkyāha | eṣa eva hi tasyetyādi | etaduktam "yasmāt pudgalaḥ śūnyatādyākāratayā parinirvāṇamanuttarāṃ bodhiṃ nimittīkaroti vikalpayati ca svavikalpapratibhāsenākāreṇa tathaiva copalabhate | tasmādadhyāropitārtharūpeṇa grahaṇādavicikitsyatvena tasyaivaṃ mahānupalambha iti  | nanūpalambhasya manaḥprasādādikāritvāt kathaṃ tatsañjñinaḥ pariṇāmanā na mahārthakarī"ti | tatkasya hetorityāśaṅkyāha | saviṣa ityādi | abhimatadharmatattvādhigamabhraṃśārthena maraṇahetutvāt saviṣaḥ | sarvasaṃsāraduruddharaduḥkhahetutvena saśalyaḥ | ādikarmikāṇāṃ manaḥprasādādikāritve'pi pramāṇavyāhatatvāditi śeṣaḥ | etadeva spaṣṭayannāha | tadyathāpi nāmetyādi | tatra parijñātaviṣadoṣarūpatvāt paṇḍitāḥ | viṣasvarūpājñānādbālāḥ svarūpāvagame'pyanavadhāritamāraṇaśaktitvādduḥprajñāḥ | sukhotpādakatvāt sukhakaraṃ paryavasāne duḥkhaphalatvādduḥkhavipākam | eka ityupalambhasaṃjñinaḥ śrutacintābhāvanāvasthāsu mithyāvaraṇādyathākramaṃ durgṛhītenetyādipadatrayam | māyopamārthasya saviparyāsavinivṛttiprayojanānavagamāt subhāṣitasyārthamajānānāḥ | māyopamapadārthasvarūpāvadhāraṇaśaktivaikalyādyathābhūtamarthamanavabudhyamānāḥ | nanvādikarmikasya manaḥprasādādikāritvāt kathamupalambhaḥ sadoṣo yena tatsaṃjñinaḥ pariṇāmo nāstīti | tatkasya hetorityāśaṅkyāha | saviṣatvādupalambhasyeti | pramāṇavyāhatatveneti matiḥ | naivaṃ śikṣitavyamityupalambhayogena śikṣā na kāryā | buddhānujñātapariṇāmanāmanaskāraṃ nirdiṣṭumāha | kathaṃ punaranena śikṣitavyamityādi | anabhyākhyātukāmeneti tathāgatanirdiṣṭārthānuṣṭhānena phalaprāptidarśanādatiraskartukāmena | buddhajñānena prajñācakṣuṣā sarvadharmāvikalpanaviṣayeṇa jānanti | buddhacakṣuṣā sarvākārasarvadharmābhisambodhaviṣayeṇa paśyantīti yojyam | yayā dharmatayeti māyopamatayā | abhyanujānantīti | yathā sarvamārgānupalambhālambanena manaskāreṇa pariṇāmyamānasya svahastaṃ prayacchanti | anaparādha iti | nirdoṣatvādakṛtāparādhaḥ | apagatopalambhaviṣayatvānnirviṣaḥ pariṇāmaḥ,rūpakāyadharmakāyaprāptihetutvādyathākramaṃ mahāpariṇāmo dharmadhātupariṇāmaḥ | prayogapṛṣṭhāvasthāpuṣṭatvāt paripūrṇaḥ | maulāvasthāyāṃ samyak paripūrṇatvāt suparipūrṇaḥ | traidhātukāparyāpannapariṇāmanāmanaskāraṃ pratipādayannāha | punaraparaṃ bodhisattvayānikenetyādi | aparyāpannamiti kāmādidhātutrayasyānupalambhādapratiṣṭhitam | tatra-



 



narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ |



kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ ||



 



ūrdhvaṃ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak |



dhyānaṃ tribhūmikaṃ tatra caturthaṃ tvaṣṭabhūmikam ||



 



ārūpyadhāturasthāna upapattyā caturvidhaḥ |



dhyānādūrdhvaṃ sasaṃsthāno rūpe sadbhāvato'thavā ||



 



atītādikālatraye'pratisthitatvādāha | nāpyatītamityādi | nanu kāmādidhātāvatītādikāle cāvasthitasya cittakṣaṇasya pariṇāmāt kathaṃ tatra na pratisthita iti | tatkasya hetorityāśaṅkyāha | tryadhvatraidhātuketyādi | etaduktam tryadhvatraidhātukasya tattvenānutpādādaparyāpannatve kathaṃ tatra sthitaḥ | pariṇāma iti | yatrāpi dharma iti buddhatve dharmadhātuvat kṣayabhāvādavinaṣṭaḥ pariṇāmaḥ | aparyāpanna ityabhiniveśo bandhanamityāha | atha tamityādi | upasaṃharannāha | tatra yo'yamityādi | praśnamukhena samyagupadeśakatvāt | āryasubhūteḥ sādhu sādhviti sādhukāraḥ | anyathāryamaitreyeṇopadiṣṭatvāt kathamanyaṃ prati sādhukāraḥ sādhuḥ syāt | nanvaviparyastadharmadeśanā'bhāve kathaṃ śāstṛkṛtyamiti | tatkasya hetorityāśaṅkyāha | yo hyayamityādi | etaduktam | "yasmānmāyopamatayā sarvo'yaṃ pariṇāmo dharmadhātupariṇāmastasmādaviparyastadeśanayā buddhakṛtyaṃ karoṣīti | ato'nantaraṃ mahāpuṇyodayapariṇāmanāmanaskāro vaktavyaḥ | sa ca mṛdumadhyādhimātrabhedena trividha"iti | mṛdumadhikṛtyāha | asyāmeva dharmatāyāmityādi | yāvat pañcānāmabhijñānāṃ lābhino bhaveyuriti | etaduktam "daśakuśalakarmapathasevinaḥ sattvānārabhya yāvat pañcābhijñānāṃ puṇyābhisaṃskārānmṛdubhūtāttadanupalambhālambanamanaskāreṇānumodanāpūrvakapariṇāmasyādhikapuṇyatvena mṛdūpādhibhedānmṛdumahāpuṇyodayapariṇāmanāmanaskāra"iti | madhyamāvedayannāha | tiṣṭhantu khalu punarityādi | yāvat sarve pratyekabuddhā bhaveyuriti | etaduktaṃ"prathamaphalasthamārabhya yāvat pratyekabuddhānāṃ puṇyābhisaṃskārānmadhyabhūtāttadanupalambhālambanamanaskāreṇānumodanāpūrvakapariṇāmasyādhikapuṇyatvānmadhyopādhibhedena madhyamahāpuṇyodayapariṇāmanāmanaskāra"iti | adhimātraṃ vaktumāha | tiṣṭhantu khalu punarityārabhya yāvat sarve'pyupalambhasañjñinaḥ dānaṃ dadyuriti | gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu samyaksambodhiprasthitasarvasattvānāṃ tāvadbhiradhikairvā sopalambhaiḥ sarvaiścīvarapiṇḍapātādibhistāvataḥ kalpānupasthānakaraṇapuṇyādadhimātrabhūtāttadanupalambhālambanamanaskāreṇānumodanāpūrvakapariṇāmasyādhikapuṇyatvenādhimātropādhibhedādadhimātramahāpuṇyodayapariṇāmanāmanaskāra iti samudāyārthaḥ | avayavārthastūcyate | samprasthitā iti praṇidhiprasthānacittābhyāṃ pravṛttā ityarthaḥ | te sarva iti | dadyuretena paryāyeṇeti vakṣyamāṇena sambandhaḥ | tameva kathayannāha | anyeṣvityādi | anyeṣviti aparāpareṣuḥ | upatiṣṭhediti | sakṛdupasthānaṃ kuryāt | sarvasukhopadhānairiti | snānodvartanādibhiḥ,sarvaiḥ sukhasaṃsparśavihārairiti | yathecchaṃ caṅkramaṇādivihārairupatiṣṭhediti pūrveṇa sambandhaḥ | etena paryāyeṇeti | te sarve samyaksambodhisaṃprasthitāḥ sattvā yathoktāparāparalokadhātusthitasarvasattvānāmetena paryāyeṇaikaikasattvakrameṇopasthānāttacca dānamupalambhasañjñino dadyuriti yāvat | tān sarvasattvānityādi | tānanyān yathoktalokadhātusthitān sarvasattvānekaikaṃ parikalpya kṛtvā punastāneva sarvabodhisattvānekaiko bodhisattvastāvataḥ kalpānupatiṣṭhediti vākyārthaḥ | krameṇetyabhiprāyāt pūrvahārakādasya viśeṣaḥ | anena paryāyeṇa dānaṃ dadyāditi | yathā gaṅgānadīvālukopamān kalpānekaṃ bodhisattvameko bodhisattvaḥ samupatiṣṭhedevaṃ sa evaiko bodhisattvo'nena gaṅgānadīvālukopamakalpāvasthānakrameṇa teṣāmaparāparanirdiṣṭalokadhātusaṅgṛhītānāṃ sarveṣāṃ bodhisattvānāṃ sukhopadhānārthaṃ dānaṃ dadyādevamanantaroktakrameṇa sarve'pi te samyaksambodhisamprasthitā dānaṃ dadyuḥ | rūpī bhavediti | paramāṇusvabhāvarūpaskandhaḥ syāt | namāyeteti prācuryānna tiṣṭhet | nanūpalambhasañjñināṃ dānamayaḥ puṇyābhisaṃskāro'prameyo'pi kathaṃ yāvadupaniṣadamapi na kṣamata iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | etaduktam "yasmātteṣāṃ suprabhūtaṃ dānaṃ dattaṃ sadekatvādisaṃkhyādirahitamapyaprameyādisaṃkhyāyogādaprameyaṃ suvahvityādiparisaṃkhyātaṃ bhavati | tasmāttaddhetukapuṇyābhisaṃskāraḥ pariṇāmanāpuṇyaskandhasyāprameyādisaṃkhyārahitasya yāvadupaniṣadamapi na kṣamata"iti | bhagavadadhiṣṭhānena kṛtādaratayā devaputrāḥ kāritramāhuḥ | yatra hītyādinā | nayatrayavineyasattvamārgopadeśahetubhāvavyāpārayuktātvena jagadarthakaraṇānmahāpariṇāmaḥ | kathamevamityādiśaṅkāyāmāha | yatra hi nāmetyādi  | yasminnupāyakauśale sati yasmāttāvantamaprameyādisaṃkhyāvantaṃ nāma prasiddhaṃ puṇyaskandhamabhibhavati | tasmānmahāpariṇāma iti vākyārthaḥ | samyagdeśanayā sañjātaprasādātiśayatvena pūjāpūrvakaṃ praśaṃsārthamāha | atha khalu trāyastriṃśānāmityādi | purataḥ samantācca yathākramaṃ prakarakṣepādabhyavākirannabhiprākirannityarthabhedaḥ | evamanyebhya iti | yāmādibhyaḥ evameveti trāyastriśaṃkāyikānāmiva mahāpariṇāmo'yamityādiśabdamudīrayanti | punaḥ punaruccāraṇādghoṣamudīrayanti | evameva peyālena kartavyamiti | evameva śabdamudīrayanti ghoṣamanuśrāvayantīti padadvayaṃ sarvatra mahāpariṇāmo'yamityādihārakante'tideśanīyamityarthaḥ | cirarātrasañcitamiti dīrghakālopārjitam | mahāvistarasamudānītamiti | anekaprayogayatnasādhyam | punarapi pariṇāmasya māhātmyārthamāha | atha khalu bhagavāṃstānityādi | nanu prayogādimahattve'pi kathaṃ dānamayaḥ puṇyābhisaṃskāraḥ svalpaprayo | dijanitapariṇāmapuṇyakriyāvastuno yāvadupaniṣadamapi na kṣamata iti | tatkasya hetorityāśaṅkyāha | tathā hi te bodhisattvā ityādi | pramāṇavyāhatatvenopalambhasya viparyastatvāditi matiḥ | anumodanāpūrvakamapi sarvamevādhimuktimanaskāreṇopārjitaṃ kuśalamūlaṃ sarvadharmānupalambhabhāvanayā sarvasattvārthamanuttarabodhau māyāpuruṣeṇeva pariṇāmayitavyamityeka eva sarvasattvānāṃ triyānaniryāṇamārgopadeśahetubhāvavyāpārayuktaḥ pariṇāmanāmanaskāraḥ | kasyacittu kvacidabhiniveśa iti tatpratipakṣārthaṃ yathoktanyāyena mandabuddhijanānugrahāya dvādaśaprakāraḥ prabhedaḥ kṛtaḥ | tīkṣṇaprajñānāmavajñāvinivṛttyarthaṃ nātiprabhedaḥ | tathācoktam |



 



viśeṣaḥ pariṇāmastu tasya kāritramuttamam |



nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ ||21||



vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ |



sopāyaścānimittaśca buddhairabhyanumoditaḥ ||22||



traidhātukāprapannaśca pariṇāmo'parastridhā |



mṛdumadhyādhimātraśca mahāpuṇyodayātmakaḥ ||23||iti |



 



anumodanāmanaskāreṇa svaparapuṇyakriyāsamatāṃ pratilabhata ityato'nantaramanumodanāmanaskārārthamāha | atha khalvāyuṣmannityādi | kiyateti kiyanmātreṇa prakāreṇa | na gṛhṇīte na manyate | nopalabhata iti tattvataḥ prayogādyavasthāsviti yojyam | na kalpayati na vikalpayati na samanupaśyatīti | yathākramamatītānāgatapratyutpannāniti sambandhaḥ | abhūtaparikalpaprabhavatvātkalpanāviṭhayitā vartamānasvasāmānyarūpavirahādyathākramamajātā anirjātāḥ | atītādāgamanābhāvenānāgatikāḥ | anāgate gamanābhāvenāgatikāḥ | dharmateti māyopamarūpatā | iyateti | etāvatānantaraprakāreṇetyarthaḥ | yathāvimuktiriti | yathā kleśajñeyāvaraṇavigatiranutpattilakṣaṇā | tattvena sāṃkleśikadharmāyogādabaddhānāṃ vaiyavadānikadharmavirahādamuktānām | yasmādavyāhatadarśanālokasya śāsturyathāvibhāgaśaḥ pratyātmani pratibhāsite tathā vibhāgenaiva jagaddhitavidhitsayā tena draṣṭrā karuṇāmayena bhagavatā karmaphale prokte | tasmādatīndriyamapi sarvaṃ yathādarśanameva sthitamiti bhāvaḥ | saṃsāranirvāṇāpratisthānādasaktānām | anumodanādhikāre prasaṅgāt pariṇāmayāmīti | pariṇāmanāmanaskāraḥ kathitaḥ | māyopamatayā saṃsaraṇābhāvādasaṃkrāntito vināśābhāvādavināśata iti yojyam | prāṇātipātāditrividhakāyikakarmābhāvāt kāyasucaritam | mṛṣāvādādicaturvidhavācikakarmavigamādvāksucaritam | abhidhyāditrividhacaitasikakarmaviyogānmanaḥsucaritam | pūrvavatat kasya hetorityāśaṅkya tathaivābhiprāyeṇāha | tathāhi te bodhisattvā ityādi | paiśunyapāruṣyasambhinnapralāpairabhidhānādākruṣṭaḥ | daṇḍādibhistāḍanādabhihataḥ | haṭhena niyamakaraṇāt paribhāṣitaḥ | unnatilakṣaṇena mānena saha vartanāt samāna ityeke | samānaśabdaḥ sannityarthe vartata iti kecit | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi ta ityādi | uttaptavīryārambhapradarśanārthaṃ sthānacaṅkramaṇayorupādānāttiṣṭhantaścaṅkramābhirūḍhā iti dvayamuktam | anabhyutsāhalakṣaṇaviṣādavigamādaviṣīdantaḥ | styānamiddheneti | mohāṃśikacittakarmaṇyatā styānaṃ dadhyādyupayoganimittamāgamya mohāṃśikaścetaso'bhisaṃkṣayo middham | pūrvavat tatkasya hetorityāśaṅkyāha | tathā hītyādi | catvāri dhyānāni samāpadyeranniti | laukikāni rūpadhātusaṃgṛhītāni catvāri dhyānāni bhāvayeyuḥ | tathaiva tatkasya hetorityāśaṅkya pūrvavadāha | tathāhi te bodhisattvā ityādi | tadayaṃ samāsārthaḥ saṃvṛtyupāyena kuśalamūlānyupalabhya pramuditacittena paramārthato'nupalambhatayā'numodanīyānītyanumodanāmanaskāra iti | tathā coktam |



 



upāyānupalambhābhyāṃ śubhamūlānumodanā |



anumode manaskārabhāvaneha vidhīyate ||24||iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmanumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project