Digital Sanskrit Buddhist Canon

Pañcamaparivartaḥ

Technical Details


 



yathādhimokṣadṛṣṭadharmalakṣaṇāṃ prajñāpāramitāṃ pratipravṛttasyādhimokṣamanaskārasya prathamadvitrinavāvasthānāṃ bhāvakabodhisattvasya yathākramamutsāhanāya pratyekaṃ navabhiḥ prakārairuttarottarābhinandanaṃ stutiḥ stobhaḥ praśaṃsā ca buddhādibhiḥ kriyata ityadhimokṣamanaskārānantaraṃ prathamaṃ stutimātrāṃ nirdiśannāha | atha khalu śakra ityādi | tyaktamuktāśayenāpratyākhyānādaparityajanīyā | bāhyodakādyupadravanirākaraṇādrakṣitavyā | ādhyātmikākṣarādibhraṃśadoṣāpanayanādgopāyitavyā | adhimuñcedityaparityāgabuddhyā svīkuryāt | ārthikayeti prayogataḥ | chandikāyeti āśayataḥ | dadyāditi granthārthasvabhāvāyāḥ phalena saha sarvasvadānāt | etadeva prayogamaulapṛṣṭhāvasthābhedena yathākramaṃ darśayannāha | upanāmayet | niryātayetparityajediti | deyadāyakapratigrāhakānupalabdhibhedādvā padatrayamuktam | tadvacanena pratipādayitumaha | tena hītyādi śarīramiti pratimādikam | tāvatkālikatvena dānāt saṃvibhajet | ayameva tayoriti | kṛpāpūrvakaṃ dānāśayasyādhikyena tayormadhye satkārādipuraḥsaraṃ tathāgataśarīra yo dadyāt so'yamevetyarthaḥ | tadvacanenedānīṃ pariharannāha | evameva kauśiketyādi | dvitīyāmāha | punaraparaṃ kauśiko yaḥ kulaputro vā kuladuhitā vā yatra yatretyādinā | paṭutaraśraddhendriyādiyogena pātrībhūtatvādbhājanībhūtā yatra magadhādau deśe sthitāḥ | tata ityagatvā dātuḥ pūrvoktātpudgalādityarthaḥ | tṛtīyāmāha | punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpa ityādinā | grahaṇāya yatnakaraṇāt samādāpayet | gṛhītānāṃ sthirīkaraṇāt pratīṣṭhāpayet | ata ityasmādanantarārthakāriṇaḥ pudgalāt | akilāsitayetyanālasyena svayaṃ pratipattyanuṣṭhānāt sampādayet | kṛtotsāhatvādudyukto'mumityutpāditabodhicittaṃ samāsato granthārthaśikṣaṇādgrāhayedimāṃ prajñāpāramitāmiti pūrveṇa sambandhaḥ | ajñānasaṃśayamithyājñānayogena mūḍhaṃ prati samyagarthakathanāt sandarśayet | kauśīdyācchandikatāvyāsaṅgayogāt pramattaṃ kuśalārthaṃ pravartanāt samādāpayet | hīnādhimuktyaśaktātmasambhāvanākaukṛtyabhīrutāyogāt saṃlīnaṃ viśiṣṭavīryānuśaṃsakathanāt samuttejayet | aviparītasamādhisantuṣṭivīryapratipattiyogāt samyakpratipannaṃ bhūtaguṇābhinandanāt sampraharṣayet | vidheyatāpādanādevaṃ vācānuśāsanyā neṣyati | prajñāpāramitāṃ prāpayiṣyati | tatra ca samprajanyena samyagupalakṣaṇatayā layauddhatyadoṣāpanayanādyathākramaṃ vineṣyatyanuneṣyati | arthamiti phalamanuśaṃsam | evañcetyanantaroktakrameṇa | ajñānamithyājñānavigamāccitaṃ viśodhayiṣyati | saṃśayajñānanirākaraṇānnirvicikitsaṃ kariṣyati | ehi tvamiti āgaccha tvam | bodhisattvamārga iti | prajñāpāramitāyām | sannāhaprayogānivartanavīryabhedādyathākramaṃ śikṣamāṇaścaran vyāyacchamāna iti padatrayamuktam | upadhisaṃkṣaya iti | samalaskandhābhāve dharmakāya ityarthaḥ | tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ | tathā cāturmahādvīpake | sāhasre cūḍike | dvisāhasre madhyama iti hārakacatuṣṭayena yathāsaṃkhyaṃ caturthī pañcamī ṣaṣṭhī saptamī ca stutimātrā nirdiṣṭā |  kintu sarvatra samādāpayet pratiṣṭhāpayeditiparyantanirdiṣṭapadānantaraṃ pūrvoktahārakāttat kiṃ manyasa ityādi yāvadbahutaraṃ puṇyaṃ prasavedityanuvartanīyam | aṣṭamīṃ stutimātrāmāha | tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasra ityādinā | ataḥ khalu punariti daśakuśalasamādāpituḥ pratiṣṭhāpayituśca sakāśādityarthaḥ | navamīṃ stutimātrāmāha | punaraparaṃ kauśiketyādinā | yāvadgaṅgānadīvālukopamatrisāhasramahāsāhasralokadhātusattvānāñcaturdhyāneṣu pratiṣṭhāpayituradhikapuṇyapratipādanena | prathamāṃ stobhamātrāmāha | punaraparaṃ kauśika yāvanto jambūdvīpa ityādinā | cāturmahādvīpake sāhasre dvisāhasre trisāhasre ca lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayediti hārakacatuṣṭayena yathākramaṃ dvitīyā tṛtīyā caturthī pañcamī stobhamātrā nirdiṣṭā | sarvatra ca hārakacatuṣṭaye pratiṣṭhāpayediti padānantaraṃ pūrvoktahārakāttat kiṃ manyasa ityārabhya yāvadbhūtakoṭiprabhāvanatāyāmityetatparyantamanuvartanīyam | ṣaṣṭhīṃ stobhamātrāmāha | tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasralokadhātāvityādinā | saptamīṃ stobhamātrāmāha | punaraparaṃ kauśika ya ityādinā aṣṭamīṃ stobhamātrāmāha | punaraparamityādinā | arthāvabodhanipuṇatvādarthakuśalaḥ |



 



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |



dharmadhātuvinirmukto yasmāddharmo na vidyate ||



 



iti vacanāt pratīyamānapadārtha eva hi prajñāpāramitā kasmādupadiśyata ityabhiprāyavānāha | iyamapi bhagavan prajñāpāramitopadeṣṭavyeti | padārthasvabhāvaśūnyatānabhijñasya deśyata ityāha | iyamapītyādi | nanu padārthapratipattau tatra svabhāvaśūnyatā'pratipattiḥ kathamiti | tatkasya hetorityāśaṅkyāha | utpatsyate hītyādi | etaduktam | "yasmādanāgate kāle sādṛśyārthena prajñāpāramitā prativarṇikotpatsyate'tastāṃ śrutvā mithyāśāstrābhyāsena pracchāditapratīyamānapadārthamāyopamasvabhāvāvabodhādanuttarabodhyarthī bodhisattvastāṃ samyakprajñāpāramitāmanavabudhyamāno'bhimatārthabhraṃśānmā vinaṣṭo bhaviṣyati | tasmāddeśyata iti | kiṃ hetukā kiṃ svarūpā ca sā yena taddhetusvabhāvaparityāgāt parihrīyata ityāha | kathamityādi | prajñāpāramitā prativarṇiketi |



 



prakrāntārthatiraskāro yā cārthāntarakalpanā |



prajñāpāramitāyāṃ hi proktā sā prativarṇikā ||



 



ityācāryadiṅnāgaḥ | eke bhikṣava | iti mahāyānikā eva vijñānavādina ityarthaḥ | ekānekasvabhāvavirahānniḥsvabhāvatvenānabhyastasaviṣayapadvijñānakāyasvabhāvatvenābhāvitakāyāḥ | tadeva kathayannāha | abhāvitaśīlā ityādi | etacca padatrayamadhiśīlādhicittādhiprajñāśikṣātrayavaikalyādyathākramamuktam | etatsamarthanārthamāha | duḥprajñā ityādi | yasmādajñānayogena duḥprajñāḥsaṃśayajñānādeḍamūkajātīyā mithyājñānāt prajñāprahīṇāḥ | rūpavināśo rūpānityateti | rūpasya kalpitasyābhāvo vināśo rūpānityatā | vikalpasya rūpasya kṣaṇādūrdhvamanavasthānaṃ vināśo rūpānityatā | dharmatātmakasya ca rūpasya kalpitarūparahitatā vināśo rūpānityatā prajñāpāramitā ityupadekṣyanti | arthatrayañcaitadāvṛttinyāyena draṣṭavyam | mithyājñānopahatatvenātmānamutkarṣayantītyāha | evañcopadekṣyanti | ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāñcariṣyatīti | yathoktena ca nirdeśena dharmadharmiṇoranirākaraṇe viparyastabhāvābhiniveśānna muktirityabhiprāyavānāha | na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyetyādi | api tu rūpādīnāṃ māyopamasvabhāvataiva prajñāpāramitā | bhāvābhāvādiviparyāsābhiniveśamūlasya savāsanakleśajñeyāvaraṇasya samyak prahāṇahetutvena tathāgatatvapadaprāpaṇāt pratipattavyeti matiḥ | navamīṃ stobhamātrāmāha | punaraparaṃ kauśika yāvanta ityārabhya yāvadgaṅgānadīvālukopamalokadhātupratiṣṭhitasattvadhātusrotaāpattiphalapratiṣṭhāpanakāriṇaḥ sakāśādbahutarapuṇyaprasavatvapratipādanena | nanu srotaāpattiphale pratiṣṭhāpanamanāśrave dhātau vyavasthāpanam | śraddhādipūrvakaṃ prajñāpāramitāpustakadānaṃ tatsandarśanādikañca sāśravaṃ tat kathaṃ pūrvakārthakāriṇaḥ sakāśāduttarārthakāriṇo bahutaraṃ puṇyamiti | tatkasya hetorityāśaṅkyāha | ato hi kauśika śrotaāpattiphalamityādi | etaduktam | yasmādvipulavimalānantaguṇarāśitathāgatatvādisarvāryadharmāṇāṃ jinajananyā hetutvena sutarāmeva śrotaāpattiphalamataḥ prajñāpāramitātaḥ sambhavati | tasmādasyāḥ pustakadānādinā'vikalakāraṇasvabhāvatvāt śrotaāpattiphalasyānyasya ca prativiśiṣṭasvabhāvasya buddhatvāderdānādbahutaraṃ puṇyaṃ prasavati | prathamāṃ praśaṃsāmātrāmāha | punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvān sakṛdāgāmiphale pratiṣṭhāpayedityādinā | pūrvavat tatkasya hetorityāśaṅkya tathaiva pariharannāha | ato hi kauśika sakṛdāgāmītyādi | dvitīyāmāha | punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvānanāgāmiphale pratiṣṭhāpayedityādinā | pūrvoktābhiprāyeṇa tatkasya hetorityāśaṅkya tathaiva pariharannāha | ato hi kauśika anāgāmītyādi | tṛtīyāmāha | punaraparaṃ kauśika yaḥ kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvānarhatve pratiṣṭhāpayedityādinā | yathāvihitaprakāreṇa tatkasya hetorityāśaṅkya pūrvavadāha | ato hi kauśikārhatvamityādi | caturthīmāha | punaraparaṃ kauśika yāvanto jambūdvīpe sattvāstān sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayedityādinā | yathoditavidhinā tatkasya hetorityāśaṅkya tathaivāha | ato hi kauśika pratyekabuddhatvamityādi | pañcamīmāha | punaraparaṃ kauśika yāvantā jambūdvīpe sattvāsteṣāmapi sarveṣāmityādinā | upanāmayediti dadyāt | kenāśayenetyāha | atraiva prajñāpāramitāyāmityādi | prayogamārgeṇa prajñāpāramitāṃ bhāvayan darśanamārgeṇa bṛddhiṃ bhāvanāmārgeṇa virūḍhiṃ bodhisattvaviśeṣamārgeṇa vipulatāṃ gatastathāgatabhūmau paripūrayiṣyati | buddhadharmānityarthabhedo vācyaḥ | tasmāt paurvakāditi yaḥ kaścidbodhau cittamutpādayet | yaścānyo bodhicittamutpādya pustakaṃ dadyāttataḥ pudgaladvayādityarthaḥ | nanu bodhicittotpādanapūrvakaṃ pustakadāturadhikārthakāriṇaḥ sakāśāt kevalapustakamātradātuḥ kathaṃ puṇyamahattvamiti | tatkasya hetorityāśaṅkyāha | niyatameṣa ityādi | niyatamavaśyameṣo'vinivartanīya ityarthaḥ | etaduktam | "yasmādavaivartiko bodhisattvo niyatamabhisambudhya sattvānāṃ duḥkhāntakāritvena viśiṣṭaṃ puṇyakṣetramatastasyaiva pustakadāturbahutaraṃ puṇyaṃ na tu bodhicittotpādanapūrvakamaniyatagotrapudgalāya pustakadāturi"ti | ṣaṣṭhīmāha | tiṣṭhatu khalu punaḥ kauśika jambūdvīpakānāmityādinā | etaddhārakānte'nuttarāyāṃ samyaksambodhau cittamutpādayedityanantaraṃ yaścānyaḥ kaścit kauśika kulaputro vā kuladuhitetyādigranthaḥ pūrvokta evānuvartanīyaḥ | saptamīmāha | tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātāvityādinā tathaivātra hārakānte grantho'nuvartanīyaḥ | aṣṭamīmāha | tiṣṭhatu khalu punaḥ kauśika sāhasracūḍikāyāṃ lokadhātāvityādinā | bhūyasyā mātrayeti | adhikena prakāreṇetyarthaḥ | tatkasya hetorityatrāpi praśnaparihārārthaḥ pūrvavat vācyaḥ | navamāṃ praśaṃsāmātrāmāha | punaraparaṃ kauśika yāvanto jambūdvīpe sattvāste sarva ityādinā | na kevalamabhisambudhyānyeṣāmarthakaraṇāt | kṣiprābhijñaṃ bodhisattvamavavadato'nuśāsataśca bahutaraṃ puṇyaṃ kiṃ tarhyanabhisambudhyāpīti pratipādayannāha | yathā yathā bhagavannityādi | tatra cīvaraṃ vastraṃ | piṇḍapāto maṇḍakādi | śayanaṃ tūlikādi | āsanaṃ daṇḍāsanādi | vyādhibhirupahataṃ glānaṃ pratyeti gacchati | yuktarūpaṃ bhaiṣajyaṃ harītakyādi | pariskāraḥ khallakādi tān kārān kṛtāniti | cīvarādīn dattānityarthaḥ | sandṛṣṭaphaladānasāmarthyānmahāphalān karoti | janmāntare phaladānānmāhānuśaṃsān karotīti pūrveṇa sambandhaḥ | tathāgatānāṃ bodhisattvānāñca paramadakṣiṇīyatvena nirviśiṣṭatvāditi bhāvaḥ | kuta etaditi cet | yasmāccundasya karmakāraputrasya piṇḍapātaṃ paribhujya parinirvāṇākāla samaye bhagavataivoktamāgame | "mā haitannimittaṃ cundasya karmakāraputrasya vipratisāro'bhūt | sa tvayānanda cundasya karmakāraputrasya prativinodayitavyaḥ | evañca sa vaktavyaḥ | yañca piṇḍapātaṃ paribhujya tathāgatottarāṃ samyaksambodhimabhisambuddhaḥ yañca piṇḍapātaṃ paribhujya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | dvāvimau piṇḍapātāvasamasamaphalau | asamasamavipākāvi"ti | tulyaphalapratipādanāttayoḥ samadakṣiṇīyatvamāveditamiti | nanu bhāvanābhyāsādāsannībhāve sati kathamavavādānuśāsanībhyāmāsannībhāvo nirdiśyata iti | tatkasya hetorityāśaṅkyāha | evaṃ hyetadbhagavannityādi | evaṃ manyate | pratītyasamutpādadharmataiṣā yasmādavavādānuśāsanībhyāṃ viśiṣṭakṣaṇotpādādāsannībhāvo bhavati | bhāvanābalāttu nitarāmeveti | "bodhisattvotsāhadātṝṇāṃ sādhu sādhviti sādhukāradānena stutastobhitapraśaṃsārthamupasaṃharatī"tyāryavimuktisenaḥ | kṣipratarāsannībhāvakathanādutsāhaṃ dadāsi | avavādamukhenānugṛhṇīṣe | anuśāsanīdvāreṇānuparivārayasi | kathamanyasyotsāhavardhanenānyasyānugraha iti | tatkasya hetorityāṅkyāha | ataḥ prasūtā hītyādi | etaduktam "yasmādanuttarasamyaksambodhicittotsāhavardhanena niṣpadyate bodhisattvānāṃ mahāsattvānāñjagadarthakārikā'nuttarasamyaksambodhistasmādeṣāmutsāhavardhanāt sattvānāmanugraha"iti | etadeva vyatirekamukhena kathayannāha | yadi hītyādi | nābhisambudhyeran | ato na sattvārthaṃ kuryāditi śeṣaḥ | anvayamukhena cāha | yasmāttarhītyādinā | abhisambudhyante tasmājjagadarthakāriṇa iti matiḥ | tatra te stutyādaya uttarottarapuṇyamahattvasya pratipādanāttatsvabhāvatvena nirdiṣṭā yathābhūtārthādhigamamātralakṣaṇā nārthavādādirūpā yathoktaprabhedā eva pratipattavyāḥ | tathā coktam |



 



stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati |



adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate ||20|| iti



 



evañca kṛtvā tatra tatra sūtrāntare nidāneṣu yaduktaṃ sarvabodhisattvairmahāsattvaiḥ sarvabuddhastutastobhitapraśastaiḥ sārdhaṃ bhagavān viharatīti tadupapannaṃ bhavati |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project