Digital Sanskrit Buddhist Canon

Buddhamatam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
buddhamatam
nāṭyam

nṛttaṃ gītaṃ vādyam iti trayaṃ 'nāṭyam' ityucyate; tauryatrikam iti ca| jarattamāryāḥ sāhityavidyāyā iva nāṭyavidyāyā api rasajñā babhūvuḥ| asyā ākaragrantho nāṭyaveda ityucyate| sa dvisahasravarṣaprācīnena bharatamuninā praṇītaḥ| abhinavaguptācāryaḥ 4100 tamavarṣajīvī vistṛtām asya vivṛtiṃ viracitavān abhinavabhāratīṃ nāma ||

buddhamatam

ukte jātiniyame niraṅkuśam anuvartamāne gateṣu parassahastreṣu vatsareṣu kṣatriyā vīravṛttau vaiśyā vāṇijyavṛttau cāsaktāḥ santo vaidikeṣu yajñakarmasu brāhmaṇān prāyaḥ pratinidhātum ārebhire| pracīyamāne pratinidhānapakṣe teṣāṃ brāhmaṇeṣvatibahumāna āsīt; vedādhyayane cāvaśyakatvabuddhyabhāvād apravṛttirāsīt|

(79)

vedaśāstravijñānaṃ brāhmaṇamātraśaraṇaṃ babhūva| brāhmaṇāśca vahavaḥ sulabhayā pūjayā saṃtṛptā vidyāpariśīlane yathāpūrvaṃ śraddhāṃ na babandhuḥ|

evaṃ kṣīyamāṇe vidyāpracāre sarveṣāṃ varṇānāṃ vidyāmūlāḥ sadguṇā viralā āsan| krameṇa teṣāṃ parasparasnehaḥ samadṛṣṭitvaṃ 'cāturvarṇyam ekaṃ kuḍumbam' iti buddhiścāstaṃ jagāma| pratyutottamavarṇānām avaravarṇoṣvavajñā, teṣām uttamavarṇeṣvīrṣyā cāṅkuritā babhūva| doṣakulaṣāśca varṇānām ācārā bahulīvabhūbuḥ|

asminnavasare buddhamataṃ bhārate prādurāsīt| idaṃ mataṃ jātiniyamābhāvājjātiniyamakleśam anubhavatāṃ janānāṃ kārābandhamocanamiva mahad āśvāsasthānam abhavat| brāhmaṇā api kecit tatkāle guṇadarśanād matamidam aṅgīcakruḥ; kimutānye|

aihikasukhavairāgyam, ahiṃsā, satyam, asteyaṃ, śāntiḥ, samadṛṣṭitā, bhutadayā, paropakāraḥ, śaraṇāgataparitrāṇam ityete guṇā ācārāśca sārabhūtā

(80)

mate'smin brāhmaṇamatavad upadiṣṭāḥ| tathā svarganarakau devāḥ punarjanma nirvāṇāparanāmā mokṣaśca mate'sminnabhyupagamyante| kintu jantuhiṃsayeśvarayajanaṃ yad brāhmaṇamate'ṅgīkṛtaṃ , tad asmin mate'tyantaṃ ninditam| sṛgālavādasūtre mahārāhulasūtre ca buddhamatasya tattvānyupadiṣṭāni|

idaṃ mataṃ kalivarṣīyasya ṣaḍviṃśaśatakasyottarārdhe'ṅkuritaṃ bhikṣusaṅghasya mahatāṃ rājñāṃ ca prayatnād bhāratam akhilam ākramya cīneṣu jāpānadeśe laṅkāyāṃ ca pracāram alabhata| tad adhyatve bhārate paraṃ viralaṃ pracarati||

buddhamuniḥ

purā nepāleṣu kapilavastunagare śākyānāṃ kṣatriyāṇāṃ vaṃśe śuddhodano nāma rājā babhūva| tasya cirāya santatim abhilaṣato māyādevyāṃ siddhārtho nāma sūnuḥ kalivarṣe 2544 tame'jāyata| ayaṃ vaṃśa-

(81)

nāmnā "gautama" iti jātināmnā " śākyamuni" riti, matadarśanād "buddha" iti ca prasiddha āsīt| saptame'hni mātrā viyuktam enaṃ mātṛṣvasā gautamī parivardhayāmāsa| ayam adhītavidyaḥ prāpte yauvane gopāṃ nāma śākyakanyakāṃ pariṇīya tasyāṃ rāhulābhidhaṃ putraṃ janayāmāsa|

eṣa mānuṣabhogeṣvatidṛḍhayā naśvaratvabhāvanayā rājyabhogād virajya kvacana rātrau prasuptaśāntād antaḥpurāt pravavrāja|

prathamaṃ girivrajam āsādya tatratyāsu guhāsu vasabhdyaḥ parivrājakebhya āryamatatattvāni samyag jagrāha| tāvatā svābhīṣṭaṃ sukham alabdhaṃ paśyan sa buddhagayāyāṃ ghoraṃ tapaścaritum ārebhe|

tathā tapasyannayaṃ ṣaṭsu varṣeṣvatīteṣu kvasid dine śramātiśayād mūrcchito babhūva; kṣeṇena ca pratilabdhāyāṃ saṃjñāyāṃ tapaḥ parisamāpayāmāsa|

atha phalgunīnadyāstīraṃ prāpya kasyāpi bodhidrumasya mūle yadāyaṃ niṣasāda, tadā sarvaṃ pūrvajanmavṛ-

(82)

ttam asya pratibhātam āsīt; tattvajñānaṃ codbuddham abhavat|

tato buddhaḥ kāśyām urubilve ca bahun śiṣyān avindata| saśiṣya eṣa vītarāgo muniḥ parārthaparāṇyavadātāni karmāṇyācaran guṇaikasārairupadeśairjanān jātibhedam anādṛtya tata itaḥ svamate praveśayāmāsa|

sa magadheṣu rājñā bimbisāreṇātivelaṃ pūjyamānaściram uvāsa| punarutsukasya piturdarśanāya kapilavastunagaraṃ gatvā svaputraṃ rāhulaṃ svamate prāveśayat| pitṛniryāṇāt parato mātṛṣvasāraṃ bhāryāṃ ca sa kāṣāyaṃ grāhayāmāsa|

atha muniranapāyinīṃ kīrtti jagati pratiṣṭhāpya 2624 tame kalivarṣe nirvāṇaṃ prapede| enaṃ muniṃ viṣṇoravatāraṃ purāṇāni kīrtayanti||
(83)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project