Digital Sanskrit Buddhist Canon

Āryānityatā sūtram

Technical Details
āryānityatā sūtram

om namaḥ sarvajñāya

evaṃ mayā śrutamekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ trayodaśabhirbhikṣuśataiḥ| tatra khalu bhagavān bhikṣūnāmantrayate sma-

anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāsvāsikā vipariṇāmadharmāṇaḥ| yadyāvat bhikṣavaḥ sarvebhyaḥ saṃskārebhyo'laṃ nirvartitumalaṃ viraktamalaṃ vimoktum| sarveṣāṃ sattvānāṃ sarveṣāṃ bhūtānāṃ sarveṣāṃ prāṇināṃ āmaraṇānta hi jīvita maraṇa paryavasānaṃ nāsti jātasyāmaraṇam|

yepi te bhikṣavo gṛhapatayo mahāśālakulā brāhmaṇa mahāśālakulākṣatriya mahāśālakulā āśāṃ mahādhano mahābhogāḥ prabhūtamaṇimāṇikyamuktāvaiduryaśaṃkhaśilāpravālajātarūparajatavikaraṇāḥ prabhūtadhanadhānyakoṣakoṣṭhāgārasannicayāḥ prabhūtadāsīdāsakarmakara paurūṣeyo prabhūtamitrāmātyajñātisālohitāsteṣāmapi maraṇāntaṃ jīvitamaraṇaṃparyavasānaṃ nāsti jātasyāmaraṇaṃ|

yepi te bhikṣavaḥ rājānaḥ kṣatriyāśca murddhābhiṣiktā jānapadai śvaryasthāmavīryamanuprāptā mahāntaṃ pṛthvīmaṇḍalamabhinirjityā vasanti| teṣāmapi maraṇāntaṃ hi jīvitaṃ maraṇaparyavasānaṃ nāsti jātasyāmaraṇaṃ|

yepi te bhikṣavaḥ ṛṣayo vānaprasthāḥ pramukta phalāhārāḥ prabhūktaphala bhojinaḥ pramukta phalena yāpanti teṣāmapi maraṇāntaṃ hi jīvita maraṇaparyavasānaṃ nāsti jātasyāmaraṇaṃ|

yepi te bhikṣavaḥ kāmāvacāradevāścāturmahārājikādevāstrayāstriśāṃdevānāmāstuṣitādevānirmāṇaratayodevāḥ paranirmitavaśavartinodevāsteṣāmapi maraṇāntaṃ hi jīvitaṃ maraṇa paryavasānaṃ nāsti jātasyāmaraṇaṃ|

yepi te bhikṣavo rūpiṇo devāḥ prathamadhyānalābhino brahmakāyikā brahmapurohitā mahābrahmāṇaḥ dvitīya dhyānalābhina parītābhā apramāṇābhā ābhāśvarā stṛtīyadhyāna lābhinaḥparītaśubhā apramāṇaśubhā śubhakṛtsnā caturthadhyāna lābhinonabhrakā puṇyaprasavā bṛhatphalā avṛhā atapā sudṛśāḥ sudarśanā akaniṣṭhāścadevāsteṣāmapi maraṇāntaṃ hi jīvitaṃ maraṇaṃ paryavasānaṃ nāsti jātasyāmaraṇaṃ|

yepi te bhikṣavaḥ ārūpiṇodevā ākāśānantaāyatanopagā vijñānantyāyatanopagā ākiṃcanyāyatanopagā naivasaṃjñānāsaṃjñāyatanopagāśca devāsteṣāmapi maraṇāntahi jīvita maraṇaṃ paryavasāna nāsti jātasyāmaraṇa| traidhātukamidaṃ|

yepi te bhikṣavo'rhantaḥ kṣīṇāsravā kṛtakṛtyāḥ kṛtakaraṇīyā apahṛtabhārā anuprāptatvākāthā parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittāḥ sarvacetovaśiparamapāramitāprāptāsteṣāmapi kāyanikṣepaṇadharmāḥ|

yepi te bhikṣavaḥ pratyekabuddhā khaḍga viṣāṇakalpā ekamātmāna damayanti ekamātmāna śamayati ekamātmātmānaṃparinirvāyanti teṣāmapi'yaṃkāyonikṣepaṇadharmaḥ|

yepi te bhikṣavastathāgatā arhantaḥ samyak saṃbuddhādaśavalavalinaḥudārārṣamāḥsamyak siṃhanādanādineścaturvaiśāradyadharmārohaṇa vaiśāradyaṃ | sarvadharmadeśanāvaiśāradyaṃ nirvāṇamārgavatāraṇavaiśāradyaṃ āśravajñāna prahāṇāvaiśāradyaṃ| viśadādṛḍhanārāyaṇasaṃhatakāyāsteṣāmapyayaṃkāyonikṣepaṇa dharmaḥ| tadyathāpi nāma bhikṣavaḥ kumbhakārakṛtāni bhāṇḍāniśrāmānivāpakvāni va bhedanaparyantāni bhedana paryavasānānyevameva bhikṣavaḥ sarveṣāṃ sattvānāṃ sarveṣāṃ bhūtānāṃ prāṇināṃ āmaraṇāntaṃ hi jīvita maraṇaparyavasānaṃ nāsti jātasyāmaraṇaṃ| īdamavocadbhagavānnidamukto sugato hyathā parovāca śāstā|

anityāvata saṃskārā utpāda vyayadhārmiṇaḥ|

utpādyahinirūdhyante teṣāṃvyapaśamaḥsukhaṃ||

yathā hi kumbhakāreṇa muttikābhājanaṃ kṛtaṃ|

sarva bhedana paryantaṃ sattvānāṃjīvitaṃtathā||

yathāphalānāṃ pakvānāṃśaśvatpatanatobhayaṃ|

tathā saṃskārajāḥ satvā nityaṃ maraṇato bhayaṃ||

sarvekṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|

saṃyogāśca viyogāntā maraṇāntahi jīvitam||

idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca parṣadobhagavato bhāṣitamabhyanandan|

ityāryānityatā sūtraṃsamāptaṃ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project