Digital Sanskrit Buddhist Canon

Bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ

Technical Details
bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ |



idānīṃ trayāṇāmapi vṛddhirvācyā | kimartham?



grahītāraḥ suvahavaḥ svalpaṃ cedamanena kim |

na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ || 22||



a[ ti] tṛpti buddhatvam | tanna śrāvakasādhāraṇena śuddhimātreṇa sattvānāṃ janyata ityarthaḥ |



ātmabhāvasya kā vṛddhirbalānālasyavardhanam |

tatra āryaratnameghe balamuktam- na sa sattvaḥ sattvanikāye saṃvidyate yo bodhisattvasya balena balaṃ mardayet | ityādi ||



tasya kathaṃ vardhanam? yaduktamāryatathāgataguhyasūtre āryavajrapāṇerbaladarśanavismitājātaśatrupṛṣṭena bhagavatā- daśabhirmahārāja dharmaiḥ samanvāgato bodhisattva evaṃrūpāṃ balavattāṃ pratilabhate | katamairdaśabhiḥ? iha mahārāja bodhisattvaḥ kāyaṃ jīvitaṃ ca parityajati, na ca punaḥ saddharma parityajati | sarvasattvānāṃ cāvanamati, na ca punarmānaṃ bṛṃhayati |durbalānāṃ ca sattvānāṃ kṣamate, na pratighaṃ karoti | jighatsitānāṃ ca sattvānāmagraṃ varabhojanaṃ dadāti, bhītānāṃ ca sattvānāmabhayaṃ dadāti | glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati | daridrāṃśca sattvān bhogaiḥ saṃtarpayati | tathāgatacaitye ca sudhāpiṇḍalepanaṃ karoti | ānandavacanaṃ sattvānāṃ śrāvayati | daridraduḥkhitānāṃ ca sattvānāṃ bhogasaṃvibhāgaṃ karoti | śrāntaklāntānāṃ ca sattvānāṃ bhāraṃ vahati | ebhirmahārāja daśabhiriti ||



anālasyavardhanaṃ katamat? yadvīryavardhanam | yathoktaṃ sāgaramatisūtre- ārabdhavīryeṇa sāgaramate bodhisattvena bhavitavyaṃ sadā dṛḍhaparākrameṇa | tīvracchandena bodhisattvena bhavitavyamanikṣiptadhureṇa | ārabdhavīryāṇāṃ hi sāgaramate bodhisattvānāṃ na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ | tatkasya hetoḥ? yatra sāgaramate vīryaṃ tatra bodhiḥ | kusīdānāṃ punaḥ sudūravidūre bodhiḥ | nāsti kusīdasya dānaṃ yāvannāsti prajñā, nāsti kusīdasya parārtha iti ||



candrapradīpasūtrepyāha-

utpalaṃ vārimadhye vā so'nupūrveṇa vardhate | ityādi |

iyaṃ saṃkṣepādātmabhāvavṛddhiḥ ||



śūnyatākaruṇāgarbhāddānādbhogasya vardhanam || 23||



yathoktaṃ vajracchedikāyām- yo bodhisattvo'pratiṣṭhito dānaṃ dadāti, tasya puṇyaskandhasya na sukaraṃ pramāṇamudahītumiti ||

mahatyāmapi prajñāpāramitāyāmuktam- punaraparaṃ śāriputra bodhisattvena mahāsattvena alpamapi dānaṃ dadatā sarvasattveṣu sarvākārajñatāyāmupāyakauśalyapariṇāmaganatāyāmaprameyamasaṃkhyeyaṃ kartukāmena prajñāpāramitāyāṃ śikṣitavyam | tathā sarvasattvānāṃ manorathān paripūrayitukāmena yāvajjātarūparajataudyānarājyādibhirupakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyamiti ||



vinā ca karuṇayā na bodhisattvānāṃ kiṃcicceṣṭitamiti vakṣyāmaḥ | iti saṃkṣepādbhogavṛddhiḥ ||

puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlamiti tadartha parikarabandha ucyate-



kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau |

karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye || 24||



cittaśuddhikālabhāvitānāṃ vyavasāyādīnāṃ prayogārambhe punarāmukhīkaraṇena dṛḍhatāpādanārthaḥ ślokaḥ kṛtvetyādipūrvaka eva | āsannayuddhakālānāmastrakauśalādaravatprayogasamakālaṃ dṛḍhīkariṣyāmīti śaithilyanivāraṇārthamādigrahaṇam | tatra kathaṃ vyavasāyaṃ dṛḍhīkaroti? yathāryasudhana [āryamaitreyamupasaṃprakrāntaḥ ] samyakcaryāniḥsamarthaḥ | pūrvāntakoṭīgatakāyapraṇāmaḥ | kāyasamanvāhāreṇa kāyabalaṃ dṛḍhīkurvāṇaḥ | pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasāṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ nigṛhvan | pūrvāntakoṭayasatkarmalaukikakāryaprayuktaniṣprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan | pūrvāntābhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṃkalpābhisaṃskārabalaṃ samutthāpayan | atītātmabhāvārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārambhavaiśeṣikatayā adhyāśayabalaṃ dṛḍhīkurvāṇaḥ | atītakāyasamudācāranirāsvādatāsamanvāhāreṇa | sarvabuddhadharmapratilābhaprayogamahāśvāsapratilābhendriyavegān vivardhayamānaḥ | atītādhvaviparyāsaprayuktamithyāśayaprayogasamanvāhāreṇa pratyutpannādhvasamyagdarśanāviparyāsasaṃprayuktena bodhisattvapraṇidhānasamādānena saṃtatiṃ pariśodhayan | pūrvāntagatāyogavīryārambhakāryāpariniṣpannāryasamādānasamanvāhāreṇa pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṃpragrahaṃ saṃjanayamānaḥ | pūrvāntakoṭīpañcagatyapāyanikṣiptātmaparanirupakaraṇākhyanirupajīvyasamucchayaparigrahasamanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇamitrārāgaṇasamarthātmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamānaḥ | pratyutpanna janmābhinirvṛttaṃ jarāvyādhimaraṇaśokākarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayam aparāntakalpakoṭīgatabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṃdarśanasarvabuddhakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsana-

samanvāharaṇaprayuktasya sarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhijñānaśarīrasya hetupratyayabhūtamavalokaya acintyakuśalamūlendriyavegān vivardhayamānaḥ || iti||



āryākṣayamatinirdeśe mahāyānasūtre'pyuktam- eko bodhisattvo'dvitīyo'sahāyo'nuttarāyāṃ samyaksaṃbodhau saṃnāhuṃ saṃnahyati | sa vīryabalaparigṛhītenādhyāśayenāparāvakāśāsvayaṃkārī svabalabalodgataḥ | sa evaṃ dṛḍhasaṃnāhasaṃnaddhaḥ yatkiṃcitsarvasattvānāṃ pariprāpayitavyaṃ bhaviṣyati, tadahaṃ pariprāpayiyyāmi | yatsarvāryāḥ sarvanavayānasaṃprasthitā bodhisattvā na pariprāpayiṣyanti, tadahaṃ pariprāpayiṣyāmi | na mama dānaṃ sahāyakam, ahaṃ punardānasya sahāyaḥ | na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyikāḥ, ahaṃ punaḥ śīlakṣāntivīryadhyānaprajñānāṃ sahāyaḥ | nāhaṃ pāramitābhirupasthātavyaḥ, mayā punaḥ pāramitā upasthātavyāḥ | evaṃ saṃgrahavastuṣu sarvakuśalamūleṣu careyam | yāvadekākinā mayā advitīyena asahāyena vajramaye mahīmaṇḍale sthitena sabalaṃ savāhanaṃ māraṃ dharṣayitvā eka [ citta] kṣaṇasamāyuktayā prajñayā anuttarā samyaksaṃbodhirabhisaṃboddhavyeti ||



āryavajradhvajasūtrepyāha- tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa, na tiṣṭhati gandharvanagaradoṣeṇa, na tiṣṭhati caturdvīpalokadhātubhūmirajodoṣeṇa, na tiṣṭhati rāhvasurendradoṣeṇa, na tiṣṭhati dhūmamaṇḍaladoṣeṇa, na tiṣṭhati jambūdvīpakleśadoṣeṇa, na tiṣṭhati nānāchāyādoṣeṇa, na tiṣṭhati viṣamaparvatadoṣeṇa, evameva bodhisattvo mahāsattvaḥ smṛtisaṃprajanyavipulagambhīracetā adīnasattvo guṇacaryājñānacaryāvasānaṃ yāvanna vivartate sattvadrauhilyadoṣaiḥ, na vipravasati kuśalamūlapariṇāmaiḥ | sattvadṛṣṭikāluṣyadopairna vivartate | sattvakṣobhacetobhirna dūrībhavati | sattvavinaṣṭasaṃtatyā bodhisaṃnāhaṃ na viṣkambhayati | sarvajagatparitrāṇapraṇidhānasya sattvakālikaluṣairna straṃsanāṃ karoti | yāvadbālajanasamavadhānena na nirvidyate parasattvadoṣaiśca | tatkasya hetoḥ? anāvaraṇamaṇḍalametadudayati yaduta sarvajagadviśuddhivinayāya | pe | yaśca teṣāṃ sarvasattvānāṃ duḥkhaskandho vividhaṃ cāvaraṇīyaṃ karma samutthitam, yena te āvaraṇīyena karmaṇā buddhānna paśyanti, dharmaṃ na śṛṇvanti, saṃghaṃ na jānanti, tadahaṃ teṣāṃ trividhamāvaraṇīyaṃ karmopacitaṃ duḥkhaskandhena svakena śarīreṇopādadāmi tāsu tāsu narakopapattiṣu apāyabhūmiṣu saṃvāseṣu ca | te ca sarvasattvāstataścayavantām | ahaṃ ca duḥkhopādānamupādadāmi, vyavasyāmi utsahe | na nivarte na palāyāmi nottrasyāmi na saṃtrasyāmi na bibhemi na pratyudāvarte na biṣīdāmi | tatkasya hetoḥ? avaśyaṃ nirvāhayitavyo mayā sarvasattvānāṃ bhāraḥ | naiṣa mama kāmakāraḥ | sarvasattvottāraṇapraṇidhānaṃ mama | mayā sarvasattvāḥ parimocayitavyāḥ | mayā sarvajagatsamuttārayitavyam jātikāntārājjarākāntārād vyādhikāntārāccyutyupapattikāntārāt sarvāpattikāntārātsarvāpāyakāntārātsarvasaṃsārakāntārātsarvadṛṣṭigahanakāntārātkuśaladharma-praṇāśakāntārādajñānasamutthitakāntārāt tadete mayā sarvasattvāḥ sarvakāntārebhyaḥ parimocayitavyāḥ | tṛṣṇājālasaktā avidyānīvaraṇāvṛtā bhavatṛṣṇāsaṃprayuktāḥ praṇāśaparyavasānā duḥkhapañjaraprakṣiptāścārakasaṃniśritāḥ abudhāḥ pratijñāviruddhāḥ saṃśayabhūtāḥ sadā vimatayo'kṣemadarśinaḥ aniḥ śaraṇakuśalā bhavārṇave āvartamaṇḍalaikacaraṇāḥ | pe | sarvasattvānāmanuttarajñānarājyapratiṣṭhāpanārthamahaṃ carāmi, nāhaṃ kevalamātmaparimocanābhiyuktaḥ | sarvasattvā hyete mayā sarvajñatācittaplavena saṃsāradurgāduddhartavyāḥ, mahāprapātādabhyutkṣeptavyāḥ, sarvopadravebhyaḥ parimocayitavyāḥ, saṃsārastrotasaḥ pratārayitavyāḥ | ātmanā mayā sarvasattvaduḥkhaskandho'dhyavasitaḥ | yāvadutsahe'haṃ sarvāpāyeṣu sarvalokadhātuparyāpanneṣu sarvaduḥkhavāsamanubhavitum | na ca mayā sarvasattvāḥ kuśalamūlairvañcitavyāḥ | vyavasyāmyahamekaikasminnapāye'parāntakoṭīgatān kalpān saṃvasitum | yathā caikāpāye tathā sarvāpāyaniravaśeṣasarvalokadhātuparyāpanneṣu sarvasattvaparimocananidānam | tatkasya hetoḥ? varaṃ khalu punarahameko duḥkhitaḥ syām, na ceme sarvasattvaḥ apāyabhūmiprapatitāḥ | mayā tatrātmā bandhako dātavyaḥ | sarvajagacca niṣkretavyaṃ narakatiryagyoniyamalokakāntārāt | ahaṃ ca sarvasattvānāmarthāya sarvaduḥkhavedanāskandhamanena svakena śarīreṇānubhaveyam | sarvasattvanidānamahaṃ ca sarvasattvānāṃ prātibhāvyamutsahe satyavādī pratyayito'visaṃvādakaḥ | na ca mayā sarvasattvāḥ parityaktāḥ | tatkasya hetoḥ? sarvasattvārambaṇo mama sarvajñatācittotpāda utpanno yaduta sarvajagatparimocanāya | na cāhaṃ ratikāmatayā anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ, nāpi pañcakāmaguṇaratyanubhavanāya, nāpi kāmaviṣayaniṣevaṇāya | na cāhamanyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisattvacaryām | tatkasya hetoḥ? aratayo hyetāḥ, sarvalokaratayaḥ | māraviṣaya eṣa yaduta kāmaviṣayaniṣevaṇam | durbuddhisevito hyeṣa mārgaḥ | sarvabuddhavivarṇito hyayamupadeśaḥ yaduta kāmaniṣevaṇam | ataścaiṣa sarvaduḥkhaskandhasyotpāda eva niṣevaṇam | ata eva ca narakatiryagyoniyamalokānāmutpādaḥ | kalahabhaṇḍanavivādakṣobhāśca sattvānāmata eva prādurbhavati | ete ca sattvāḥ kāmānniṣevamāṇāḥ buddhānāṃ bhagavatāṃ sakāśāddūrībhavanti | svargopapatterapyete kāmā antarāyāya saṃvartante, kiṃ punaranuttarasya jñānarājasya sarvasattvayogakṣemasya | so'hamevamapramāṇadoṣān kāmānāṃ paśyan parīttānādīptān, tasmādahametannidānamacaraṇatāyāṃ pratipatsye | pe | tathā tathaiva mayā kuśalamūlaṃ pariṇāmayitavyaṃ yathā yathaiva sarvasattvā atyantasukhamaveditasukhaṃ yāvatsarvajñatāsukhaṃ pratilabheran | mayā sārathinā mayā pariṇāyakena mayolkādhāriṇā mayā kṣemagatidarśakena mayā kṣaṇagatipratilabdhena mayopāyajñena maya arthaviduṣā mayā saṃsārasāgare sarvajñajñānayānapātramahādeśasthitena mayā pariṇāmanakuśalena mayā pāradarśakena | pe | na khalu punarasmiścāturmahādvīpake lokadhātau yāvantaḥ sattvāstāvanta eva sūryā udāgacchanti cāturdvīpakalokadhātvavabhāsanāya | atha ca punareka evaiṣāṃ sūrya udāgacchati caturdvīpāvabhāsanāya | na ca teṣāṃ sattvānāṃ caturdvīpopapannānāṃ svakasvakaiḥ śarīraraivabhāsaḥ prādurbhavati, yena te divasasaṃkhyāṃ jānīyuḥ, svakāryaṃ vā pariprāpayeguḥ, sasyāni vā paripācayeyuḥ, aharaharvā udyānanagareṣu ratikrīḍāparibhogamanubhaveyuḥ | diśo vā paśyeyuḥ | gamanāgamanaṃ vā grāmanagaranigamarāṣṭrārājadhānīṣu kuryuḥ | vyavahārakāryeṣu prayujyeran | pe| atha ca punaḥ sūryasya devaputrasya udayata ekasya sūryamaṇḍalasyādvitīyasya cāturdvīpake lokadhātau sarvasattvānāmavabhāsaḥ prādurbhavati | evameva bodhisattvasya mahāsattvasya kuśalamūlānyupārjayamānasya kuśalamūlaṃ pariṇāmayamānasya evaṃ cittamutpadyate- naiteṣāṃ sattvānāṃ tatkuśalamūlaṃ vidyate yena te ātmānaṃ paritrāyeran, kaḥ punarvādaḥ param | ahaṃ punaḥ sarvasattvānāṃ kṛtaśaḥ kuśalamūlāni samudānayāmi, kuśalamūlaṃ pariṇāmayāmi yaduta sarvasattvamocanāya, sarvasattvānāmavabhāsanāya, sarvasattvānāṃ jñāpanāya, sarvasattvānāmavatāraṇāya, sarvasattvānāṃ parigrahaṇāya, sarvasattvānāṃ pariniṣpādanāya, sarvasattvānāṃ prasādanāya, sarvasattvānāṃ prahlādanāya, sarvasattvānāṃ saṃśayacchedanāya | ādityamaṇḍalakalpairasmābhirbhavitavyam | na paraḥ pratikāṅkṣitavyaḥ | na parasyāvakāśamutpādya sattveṣu saṃnāha utstraṣṭavyaḥ | na ca sarvasattvānāmantikātsarvasattvatrāṇavyavasāyo nivartayitavyaḥ | na pariṇāmanāyāḥ sarvaduḥkhahatyā vinivartitavyam | na parīttāni kuśalamūlāni parigrahītavyāni | na parīttayā pariṇāmanayā tuṣṭirmantavyā | ityādi ||



āryākṣayamatisūtre'pyāha- sa na kalpagaṇanayā bodhiṃ paryeṣate - iyataḥ kalpān saṃnatsyāmi, iyataḥ kalpān saṃnatsyāmīti | api tu khalvacintyameva saṃnāhaṃ saṃnahyati | yāvatī pūrvā koṭiḥ saṃsārasya, yadyetāvadekaṃ rātriṃdivaṃ bhavet, evaṃrūpai rātriṃdivaiḥ pañcadaśadaivasikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇa anayā varṣagaṇanayā yāvadvarṣaśatasahastreṇa ekaṃ bodhicittamutpādayeyam, ekaṃ ca tathāgatamarhantaṃ samyaksaṃbuddhaṃ paśyeyam | anena praveśena anayā gaṇanayā gaṅgānadīvālukāsamaiścittotpādaistathāgatadarśanaiśca ekaikasyāpi sattvasya cittacaritaṃ jānīyām | anenaiva praveśena anayā gaṇanayā sarvasattvānāṃ tāvadbhiścittotpādaistathāgatadarśanaiḥ svacittacaritāni prajānīyām | ityanavalīnaḥ saṃnāho'yaṃ bodhisattvasya akṣayaḥ saṃnāhaḥ | evaṃ dānādiṣu bodhipākṣikamahāpuruṣalakṣaṇeṣu ca nayaḥ ||



āryaratnameghe'pyuktam- na bodhisattvaḥ sattvakhaṭuṅkatāṃ sattvadurdāntatāṃ jñātvā- alamebhiḥ sattvairevaṃ khaṭuṅkairevaṃ durdāntairiti tatonidānaṃ parikhinnaḥ parāpṛṣṭhībhūtaḥ pariśuddhāyāṃ lokadhātau praṇidhānaṃ karoti | yatredṛśānāṃ sattvānāṃ nāmāpi na śṛṇuyāt | na ca sattvārthavaimukhyasya bodhisattvapariśuddhāyāṃ lokadhātāvupapattirbhavati | tatra prājño bodhisattva evaṃ cittamutpādayati- tasmātsatvadhātorye sattvāḥ syuḥ pratyavarā andhajaḍaeḍamūkajātīyāḥ aparinirvāṇadharmakāḥ kṛtsnāḥ sattvadhātau na cikitsitāḥ , sarvabuddhaiḥ sarvabodhisattvaiśca pratyākhyātāḥ, teṣāṃ madīye buddhakṣetre saṃnipātaḥ syāt | tānahaṃ sarvān bodhimaṇḍe niṣīdya anuttarāṃ samyaksaṃbodhimabhisaṃbodhayeyam | evaṃ hi bodhisattvasya cintayataścittotpāde cittotpāde sarvamārabhavanāni prakampante | sarvabuddhāścāsya varṇavādino bhavantīti ||



evaṃ tāvatpuṇyavṛddhikāmena āśayo dṛḍhīkartavyaḥ | āśayadṛḍhīkaraṇārthamadhunocyate-

kiṃ punaranena dṛḍhīkṛteneti vimarṣanirāsāya dharmasaṃgītisūtre gaditam- āśaye samyag bhagavan buddhadharmāṇāṃ mūlam | yasya punarāśayo nāsti, sarve buddhadharmāstasya dūre | āśayasaṃpannasya punarbhagavan yadi buddhā na bhavanti, gaganatalāddharmaśabdo niścarati kuḍayavṛkṣebhyaśca | āśayaśuddhasya bodhisattvasya svamanojalpādeva sarvāvavādānuśāsanyo niścaranti | tasmātarhi bhagavan bodhisattvenāśayasaṃpannena bhavitavyam | tadyathā bhagavan yasya pādau tasya gamanam, evaṃ bhagavan yasyāśayastasya buddhadharmāḥ | tadyathā bhagavan yasyottamaṅgaṃ tasya jīvitam, evameva bhagavan yasyāśayastasya buddhabodhiḥ | tadyathā bhagavan yasya jīvitaṃ tasya lābhaḥ | evameva bhagavan yasyāśayastasya buddhatvalābhaḥ | tadyathā bhagavan satītvenāgnirjvalati asatītvena na jvalati, evameva bhagavan āśaye sati bodhisattvasya sarvabuddhadharmā jvalanti, asatyāśaye na jvalanti | tadyathā bhagavan satsvabhramegheṣu varṣaṃ varṣati, asatsu na varṣati, evameva bhagavannāśaye sati buddhadharmāḥ pravartante | tadyathā bhagavan yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti, evameva bhagavan yasyāśayo vipannastasya sarve kuśalā dharmā na bhūyaḥ saṃbhavanti | tasmāttarhi bhagavan bodhisattvena buddhabodhyarthikena svāśayaḥ sūdṛhītaḥ svārakṣitaḥ suśodhitaḥ svadhiṣṭhitaḥ kartavyaḥ | iti ||



ko'yamāśayo nāma? āryākṣayamatisūtre'bhihitaḥ- sa khalu punarāśayo'kṛtrimaḥ akṛtakatvāt | akṛtako niḥsādhyatvāt | niḥsādhyaḥ suviditatvāt | suvidito nirmāyatvāt | nirmāyaḥ śuddhatvāt | śuddhaḥ ṛjukatvāt | ṛjukaḥ akuṭilatvāt | akuṭilaḥ spaṣṭatvāt | spaṣṭaḥ avipamatvāt | aviṣamaḥ sāratvāt | sāraḥ amedyatvāt | amedyo dṛḍhatvāt | dṛḍho'calitatvāt | acalitaḥ aniścitatvādityādi | ayameva ca adhikādhikaguṇādhigamapravṛtto'dhyāśaya ityucyate ||



yathā atraivoktam- uttaraṇādhyāśayo viśeṣagamanatayā ityādi ||



api ca adhyāśaya ucyate- saumyatā bhūteṣu | maitratā satveṣu | hitacittatā āryeṣu | kāruṇyamanāryeṣu | gauravaṃ guruṣu | trāṇatāgauravaṃ guruṣu | trāṇatā atrāṇeṣu | śaraṇatā aśaraṇeṣu | dvīpatā advīpeṣu | parāyaṇatā aparāyaṇeṣu | sahāyatā asahāyeṣu | ṛjutā kuṭileṣu | spaṣṭatā khaṭuṅkeṣu | aśaṭhatā śaṭheṣu | amāyā āgahanacariteṣu | kṛtajñatā akṛtajñeṣu | kṛtaveditā drohiṣu | upakāritā anupakāriṣu | satyatā abhūtagateṣu | nirmānatā astrabdheṣu | aninditā suanindanākṛteṣu | anārocanatā paraskhaliteṣu | ārakṣaṇatā vipratipanneṣu | adoṣadarśanatā sarvopāyakauśalyacaryāsu | śuśrūṣaṇatā sarvadakṣiṇīyeṣu | pradakṣiṇagrāhitā anuśāsanīṣu | ityādi ||



tadevaṃ vyavasāyāśayau dṛḍhīkṛtya kāruṇyaṃ puraskṛtya-



yateta śubhavṛddhaye |

yathoktamāryadharmasaṃgītisūtre- atha khalvavalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam | eko dharmo bhagavan bodhisattvena svārādhitaḥ supratividdhaḥ kartavyaḥ | tasya sarvabuddhadharmāḥ karatalagatā bhavanti | katama ekadharmaḥ? yaduta mahākaruṇā | mahākaruṇayā bhagavan bodhisattvānāṃ sarvabuddhadharmāḥ karatalagatā bhavanti | tadyathā bhagavan yena rājñaścakravartinaścakraratnaṃ gacchati tena sarvo balakāyo gacchati, evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati , tena sarve buddhadharmā gacchanti | tadyathā bhagavan āditye udite sattvāḥ karmakriyāsu pracurā bhavanti, evameva bhagavan mahākaruṇā yatroditā bhavati, tatrānyabodhikarā dharmāḥ kriyāsu pracurā bhavanti | tadyathā bhagavan sarveṣāmindriyāṇāṃ manasādhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati, evameva bhagavan mahākaruṇādhiṣṭhitānāmanyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ svasmin svasmin karaṇīye prācuryaṃ bhavati | tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṃ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṃ satyāmanyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ pravṛttirbhavatīti ||



āryākṣayamatisūtre'pyāha- tadyathāpi nāma bhadanta śāradvatīputra puruṣasya jīvitendriyasya āśvāsāḥ praśvāsāḥ pūrvagamāḥ, evameva bhadanta śāradvatīputra bodhisattvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṃgamā || pe || syādyathāpi nāma śreṣṭhino vā gṛhapatervā evaputrake guṇavati majjāgataṃ prema, evameva mahākaruṇāpratilabdhasya bodhisattvasya sarvasattveṣu majjāgataṃ premeti ||



kathameṣā bhāvayitavyā? svakamanekavidhaṃ pūrvānubhūtamanubhūyamānaṃ vā duḥkhaṃ bhayaṃ ca svātmani atyantamaniṣṭaṃ bhāvayitvā, priyādiṣu maitrī maitrīvatā bhāvayitavyā, pratyutpannaduḥkhavyādhiṣu mahāduḥkhasāgarānavadhidīrghasaṃsāravyasanānunīteṣu vā ||



yathoktamāryadaśabhūmakasūtre- tasyaivaṃ bhavati- āścarya yāvadajñānasaṃmūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṃkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca | evaṃ ca kṣīyamāṇāḥ kāyena nirvedamutpādayanti | bhūyasyā mātrayā duḥkhayantraṃ vivardhayanti | saṃsārastrotasaśca mahābhayānna nivartante | skandhālayaṃ ca notsṛjanti | dhātūragemyaśca na nirvidyante | nandīrāgāndhāśca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti | ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti | mānadṛṣṭiśalyaṃ ca noddharanti | rāgadveṣamohajālaṃ ca na praśamayanti | avidyāmohāndhakāraṃ ca na vidhamayanti | tṛṣṇārṇavaṃ ca nocchoṣayanti | daśabalasārthavāhaṃ ca na paryeṣante | mārāśayagahanānugatāśca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāḥ tathā saṃvegamāpadyante bahūni duḥkhāni pratyunubhavantaḥ, yadidaṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān | hanta ahameṣāṃ sattvānāṃ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakoṣapaṭalaparyavanaddhānāṃ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpapuṇyajñānasaṃbhāropacayaṃ bibharmi, yathārūpeṇa puṇyajñānasaṃbhāropacayena saṃbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuriti ||



tathā atraivāha- saṃsārāṭavīkāntāramārgaprapannā bateme sattvā nirayatiryagyoniyamalokaprapātābhimukhāḥ kudṛṣṭiviṣamajālānuprāptāḥ mohagahanasaṃchannā mithyāmārgavitathaprayātā andhībhūtāḥ pariṇāyakavikalāḥ || pe || saṃsārastrotānuvāhinaḥ tṛṣṇānadīprapannāḥ mahāvegagrastā avalokanāsamarthāḥ kāmavyāpādavicikitsāvihiṃsāvitarkaprapātānucaritāḥ svakāyadṛṣṭayudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭāḥ nandīrāgamadhyasaṃsaktāḥ asmimānasthalocchannāḥ aparāyaṇāḥ āyatanagrāmānucchalitāḥ kuśalasaṃbhārakavirahitāḥ, te'smābhirmahākuśalamūlabalenodṛtya nirupadrave arajasi śivasarvajñatāratnadvīpe pratiṣṭhāpayivyāḥ | ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahula anunayapratighapriyāpriyavinibandhane saśokaparidevānucārite tṛṣṇānigaḍabandhane māyāśāṭhayāvidyāgahanasaṃchanne traidhātukacārake | te asmābhiḥ sarvatraidhātukaviveke abhayapure sarvaduḥkhopaśame anāvaraṇanirvāṇe pratiṣṭhāpayitavyā ityādi ||

evamebhiḥ parasparadṛḍhīkṛtairvyavasāyāśayakāruṇyaiḥ puṇyavṛddhimārabheta | tatra tāvad-



bhadracaryāvidhiḥ kāryā vandanādiḥ sadādarāt |



āryogradattaparipṛcchāyāṃ hi trī rātreḥ trirdivasasya ca śuceḥ śucivastraprāvṛtasya ca triskandhakapravartanamuktam | tatra trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ puṇyarāśitvāt | tatra vandanā pāpadeśanāyāmantarbhavati | buddhānnamaskṛtya upāliparipṛcchāyāṃ deśaneti kṛtvā | yācanamadhyeṣaṇāyāṃ ekārthatvāt | pūjā tu vibhavābhāvādanityeti noktā | mānasī vācikī ca sūtrāntaraprasiddhatvānnoktāḥ | trayāṇāṃ tu vacanātprādhānyaṃ gamyate | tatra vandanā sarvabuddhānnamasyāmīti ||



āryākṣayamatisūtre tu ātmaparapāpadeśanāpuṇyasaṃbhāre paṭhayete gāthācatuṣṭayena ca yathāgītaiśca stotraiḥ | āryabhadracaryādigāthābhirvā pūjanā ca ||



āryaratnameghe yathoktam- iha bodhisattvo yānīmāni bhavanti puṣpajātāni vā phalajātāni vā amamānyaparigrahāṇi, tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati || pe ||

sa yatheme dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vā amamā aparigrahāstānapi triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayatīti ||



āryatrisamayarāje'pi- sthalajā ratnaparvatāḥ, jalajā ratnaparvatāḥ, sthalajalajāni ratnāni daśadigavasthitāni, amamānyaparigrahāṇi deyānītyuktam | anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni anavadyāni apmaṇḍalāni sarvakāñcanamaṇḍalāni | nivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṃpannā bhūparpaṭakāḥ, amṛtalatā, akṛṣṭoptā vā śālayaḥ, sarvottarakurudvīpeṣu pariśuddheṣu ca lokadhātuṣu ye ramaṇīyatarāḥ paribhogāḥ ||



yathā ca āryaratnamegha evāha- sa yānīmāni sūtrānteṣu udārodārāṇi tathāgatapūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayatīti ||



tathā- sa vividhāni pūjosthānāni anuvicintayatīti ||

deśanā pūrvoktaiva | āryākṣayamatisūtre tu ātmaparapāpadeśanā puṇyasaṃbhāre paṭhayate | anumodanā bhadracaryāgāthayā, candrapradīpānumodanāparivartena vā | adhyeṣaṇā bhadracaryayaiva | pariṇāmanā tu sakalasamāptāryabhadracaryayaiva | vajradhvajapariṇāmanāṃ vā paśyet ||



athavā daśabhūmakoktāni mahāpraṇidhānāni | yathāha- yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṃ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyā (prati) prastrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhinirharati- yaduta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya | sarvabuddhabodhisattvaparigrahāya | sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvasaṃkalpasaṃkhyābuddhotpādasaṃkhyāpratiprastrabdhaṃ saddharmaparigrahāya dvitīyaṃ mahāpraṇidhānamabhinirharati yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu | tuṣitabhavanavāsamādiṃ kṛtvā cyavanacaṃkramaṇagarbhasthitijanmakumārakrīḍāntaḥ puravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhya dhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvagamaṃ kṛtvā sarvatraikakālavivartanāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprastrabdhaṃ yāvanmahāparinirvāṇopasaṃkramaṇāya tṛtīyaṃ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṃbhinnasarvapāramitāsusaṃgrahītaḥ | sarvabhūmipariśodhanaṃ sāṅgopāṅganirhāraṃ yāvatsalakṣaṇavilakṣaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitā-

parikarmāvavādānuśāsanyanupradānopastambhacittotpādābhinirhārāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprastrabdhaṃ cittotpādābhinirhārāya caturthamahāpraṇidhānamabhinirharati | yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñinā saṃjñyaṇḍajajarāyujasaṃsvedajaupapādukatraidhātukaparyāpannaṣaṅgatisamavasṛtasarvopapattiparyāpannanāma-rūpasaṃgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyāsattvadhātusaṃkhyāpratiprastrabdhaṃ sarvasattvadhātuparipācanāya pañcamaṃ mahāpraṇidhānamabhinirharati | yaduta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatala-praveśasamavasaraṇānugatendrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānānugamapratyakṣatāyai | dharmadhātuvipulamākāśaparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprastrabdhaṃ lokadhātuvaimātryāvatāraṇāya ṣaṣṭhaṃ mahāpraṇidhānamabhinirharati | yaduta sarvakṣetraikakṣetra- ekakṣetra- sarvakṣetraikasamavasaraṇapariśodhanam apramāṇabuddhakṣetraprabhāvyūhālaṃkārapratimaṇḍitaṃ sarvakleśāpanayanapariśuddhipathopetaṃ apramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṣaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprastrabdhaṃ sarvabuddhakṣetrapariśodhanāya saptamaṃ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekārambaṇasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṃdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñālambhāya sarvalokadhātvanuvicaraṇāya sarvaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprastrabdhaṃ mahāyānāvatāraṇāya aṣṭamaṃ mahāpraṇidhānamabhinirharati | yadutāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅyanaskarmaṇe sahadarśananiyatasarvabuddhadharmapratilambhāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprastrabdham amoghaghoṣatāyai navamaṃ mahāpraṇidhānamabhinirharati | yaduta sarvalokadhātuṣvanuttarasamyaksaṃbodhyabhisaṃbodhanayaekabālapathāvyativṛttasarvabālapṛthagjanajanmopa-pattyabhiniṣkramaṇavikurvaṇabodhi maṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇāvabodhapraśamaprāpaṇasaṃdarśanāya ekābhisaṃbodhisarvadharmadhātunirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṃtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyupacchedāya mahājñānabhūmisarvadharmavyutthāpanasaṃdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyābhisaṃbodhisaṃkhyāpratiprastrabdhaṃ mahāyānābhinirhārāya daśamaṃ mahāpraṇidhānamabhinirharatīti ||



etacca bhāvayan sarvatra pariṇāmayāmīti yojyam | āryāvalokiteśvaravimokṣe ca yaduktaṃ tadapyevaṃ yojyam | etatkuśalamūlaṃ sarvasattvaprapātabhayavigamāya pariṇāmayāmi | sarvasattvānasāṃtānikabhayapraśamanāya sarvasattvasaṃmohabhayavinivartanāya pariṇāmayāmi | sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvājīvikābhayavyupaśamanāya sarvasattvāślokabhayasamatikramaṇāya pariṇāmayāmi | sarvasattvasāṃsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartanāvabhāsakaraṇāya pariṇāmayāmi | sarvasattvānāṃ visabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṃvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayavisaṃyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramaṇāya pariṇāmayāmīti ||

saṃkṣepataḥ punariyamanuttarā pariṇāmanā yeyamāryabhadracaryāgāthāyām-

mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva |

teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvam ||

sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā |

tāya ahaṃ kuśalaṃ imu sarva nāmayamī varabhadracarīye || iti ||



|| iti śikṣāsamuccaye bhadracaryāvidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project