Digital Sanskrit Buddhist Canon

Araṇyasaṃvarṇanaṃ nāmaikādaśaḥ paricchedaḥ

Technical Details
araṇyasaṃvarṇanaṃ nāmaikādaśaḥ paricchedaḥ |



tadevamugradattaparipṛcchāvidhinā gṛhadoṣān bhāvayitvā śrutavatā cittaṃ śodhayitumaraṇyamāśrayaṇīyamiti sthitam | tathā coktaṃ candrapradīpasūtre-



na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇām ||

gṛhaṃ ca sevitva jugupsanīyamanuttarāṃ prāpsyati so'grabodhim ||

ye kāma varjanti yathā'gnikarṣūṃ putreṣu dāreṣu janitva tṛṣṇām |

uttrasta gehādabhiniṣkramanti na durlabhā teṣviyamagrabodhiḥ ||

na kaści buddhaḥ purimeṇa āsīdanāgato bheṣyati yo'vatiṣṭhate |

yehi sthitaireva agāramadhye prāptā iyaṃ uttama agrabodhiḥ ||

prahāya rājyaṃ yatha kheṭapiṇḍaṃ vasedaraṇyeṣu vivekakāmaḥ |

kleśān prahāya vinihatya mānaṃ budhyanti bodhiṃ virajāmasaṃskṛtām || peyālaṃ ||

annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi |

nnopasthitā bhonti narottamā jinā yatha pravrajitvā caramāṇa dharmān ||

yaścaica bodhiṃ pratikāṅkṣamāṇaḥ sattvārtha nirviṇṇa kusaṃskṛtātaḥ |

araṇyābhimukha sapta padāni gacched ayaṃ tataḥ puṇyaviśiṣṭa bhoti ||

yadi punarvisabhāgasattvānunayātpariṣatkāmatayā vā lābhādikāmatayā vā vivekapraveśe vilambeta, tadarthamatraivoktam-



na vijña bālehi karonti vigrahaṃ satkṛtya bālān parivarjayanti |

mamāntike ceti praduṣṭacitta na bāladharmehi karonti saṃstavam ||

na vijña bālāna karoti sevanāṃ viditva bālāna svabhāvasaṃtatim |

kiyacciraṃ bālasusevināpi puno'pi te bhonti amitrasaṃnibhāḥ ||

na vijña bāleṣviha viśvasanti vijñāya bālāna svabhāvasaṃtatim ||

svabhāvabhinnā prakṛtīya bālāḥ kuto'sti mitraṃ hi pṛthagjanānām ||

sahadhārmikeno vacanena uktāḥ krodhaṃ ca doṣaṃ ca apratyayaṃ ca |

prāviṣkarontī imi bāladharmā imamartha vijñāya na viśvasanti ||

bālā hi bālehi samaṃ samenti yathā amedhyena amedhya sārdham |

vijñā punarvijñajanena sārdhaṃ samenti sarpiryatha sarpimaṇḍe ||



tathā ca punaratraivamāha-

sūsukhitāḥ sada te nara loke yeṣu priyāpriya nāsti kahiṃcit |

ye ca na kandarake'bhiramante śrāmaṇakaṃ susukhaṃ anubhonti ||

yeṣu mamāpi tu nāsti kahiṃcit yeṣu parigrahu sarvaśu nāsti |

khaṅgasamā vicarantimu lokaṃ gagane pavana yatheva vrajanti ||

syuḥ sukhitā bata te nara loke yeṣa na sajjati mānasa loke |

vāyusamaṃ sada teṣviha cittaṃ no ca priyāpriya vidyati saṅgo ||

apriya ye dukhitehi nivāso ye'pi priyā dukhitehi viyogo |

anta ume api te hi eti jahitvā te sukhitā nara ye rata dharme ||



punaratraivoktam-



bhavati satatamalpakṛtyayogī pṛthu guṇadoṣata sarvi varjayitvā |

na vivadati kadāci yuktayogī imi guṇa tasya bhavantyaraṇyavāse ||

saṃda bhavati niviṇṇa saṃskṛte'sau na bhavati tasya pṛhā kahici loke |

na ca bhavati vivṛddhirāstravāṇāṃ vana vasato'sya bhavanti ānuśaṃsāḥ ||

adhikaraṇa na tasya jātu bhotī sada upaśāntarato vivekacārī |

vacasi manasi kāya saṃvṛtasyo bahu guṇa tasya bhavantyaraṇyavāse ||

bhavati ca anukūla tasya mokṣo laghupratividhyati so'dhimukti śāntām |

vanicaridhimukti sevato'sya imi guṇa bhontyaraṇyavāsi sarve ||

punarāha-

vanaṣaṇḍa sevatha vivikta sadā vijahitva grāmanagareṣu gatim |

advitīya khaṅgasama bhotha sadā na cireṇa lapsyatha samādhivaram || iti||



āryarāṣṭrapālasūtre'pyāha-



tyaktvā gehamanantadoṣagahanaṃ cintānapekṣāḥ sadā

te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ |

na strīsaṃbhava naiva cāpi puruṣaisteṣāṃ kkacidvidyate

ekākī viharanti khaṅgasadṛśāḥ śuddhāśayā nirmalāḥ ||

lābhairnāpi ca teṣu harṣa svamano līyantyalābhairna ca

alpecchā itaretarairabhiratā māyākuhāvarjitāḥ ||iti||



ugradattaparipṛcchāyāmayyāha- sattvasaṃsargo me na kartavyaḥ, na hi mayaikasattvasya kuśalamūlāni saṃjanayitavyānītyādi ||



yadi punaḥ śrutavānimāṃ kṣaṇasaṃpadamāsādya lābhādau saktaḥ cittaṃ na śodhayet, sa evaikaḥ sadevake loke vañcitaḥ syāt || uktaṃ hi āryaratnakūṭe- tadyathā kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamāna udakatṛṣṇayā kālaṃ kuryāt evameva kāśyapa ihaike śramaṇabrāhmaṇā bahūn dharmānudgṛhyaparyavāpya na rāgatṛṣṇāṃ vinodayanti, na dveṣatṛṣṇām, na mohatṛṣṇāṃ vinodayanti | te mahatā dharmārṇavenohyamānāḥ kleśatṛṣṇayā kālagatā durgativinipātagāmino bhavantīti||



tasmādavaśyamaraṇyamāśrayet | tādṛśāni ca sthānāni āśrayet, yeṣu ca sthāneṣu nātidūre piṇḍapātagocaro bhavati nātisaṃnikṛṣṭe, yeṣu pānīyāni bhavantyacchāni śucīni nirmalānyalpāyāsāni sukhaparibhogāni | yāni ca sthānāni vṛkṣasaṃpannāni bhavanti, puṣpasaṃpannāni phalasaṃpannāni patrasaṃpannānyapagataduṣṭaśvāpadāni guhāsaṃpannāni prāgbhārasaṃpannāni sukhaparisarpyakāṇi śāntānyadvitīyāni, tādṛśāni sthānānyāśrayet | sa teṣu sthāneṣvāśrito yadanena pūrvaṃ paṭhitaṃ bhavati, tat tribhī rātraistrirdivasasya svādhyāyati nātyuccena svareṇa nātinīcena noddhatairindriyairna bahirgatena cittena prasādamupajīvan granthamupadhārayannimittānyudgṛhṇan middhamapakrāman | sacedāraṇyakasya bhikṣo rājā vopasaṃkrāmati rājamātro vā anye vā brāhmaṇakṣatriyanaigamajānapadāḥ, tena teṣāmādareṇa svāgatakriyā kartavyā | evaṃ cānena vaktavyam- niṣīda mahārāja yathāprajñapta āsane | sacedupaviśati, dvābhyāmapyupaveṣṭavyam | sacennopaviśati, ubhābhyāmapi nopaveṣṭavyam | saceccalendriyo bhavati, utkarṣayitavyam | tasya te mahārāja lābhāḥ sulabdhā yasya te bhūpradeśe śīlavanto guṇavanto bahuśrutāḥ śramaṇabrāhmaṇāḥ prativasanti anupadrutāścaurabhaṭādibhiḥ | sacet sthiro bhavati vinītaḥ praśāntendriyaḥ, bhavyaśca bhavati dharmadeśanāyāḥ, tato'sya vicitrā dharmadeśanā upasaṃhartavyā | sacedvicitrāṃ na priyāyate, saṃvegānukūlā dharmadeśanā upasaṃhartavyā | sacetsaṃvegā[nukūlāṃ] na priyāyate, udārodārāṇi tathāgatamāhātmyāni upadeṣṭavyāni | brāhmaṇakṣatriyanaigamajānapadānāmapyupasaṃkrāmatāṃ yathānurūpāḥ kriyā upasaṃhartavyāḥ | sa evaṃ bahuśrutaḥ sat pratibalo bhavati dhārmaśravaṇikānāṃ cittamārādhayitum | te ca sattvāstasyāntike prītiṃ ca prasādaṃ ca prāmodyaṃ ca pratilabhanta iti ||



ugradattaparipṛcchāyāmapyāha- punaraparaṃ gṛhapate pravrajitena bodhisattvenāraṇye prativasatā evamupaparīkṣitavyam | kimarthamahamaraṇye prativasāmi? na kevalamaraṇyavāsena śramaṇo bhavati | bahavo'pyatra adāntā avinītā ayuktā anabhiyuktāḥ prativasanti | tadyathā-mṛgavānarapakṣisaṃghacauracaṇḍālāḥ prativasanti | na ca te śramaṇaguṇasamanvāgatā bhavanti | api tu khalu punarahaṃ yasyārthāya araṇye prativasāmi, sa mayā arthaḥ paripūrayitavyo yaduta śrāmaṇyārthaḥ || pe || punaraparaṃ gṛhapate pravrajitena bodhisattvena araṇye viharatā evamupaparīkṣitavyam-kimarthamahamaraṇyamāgataḥ? tenaivaṃ mīmāṃsayitavyam-bhayabhīto'smyahamaraṇyamāgataḥ | kuto bhayabhītaḥ? saṃgaṇikābhayabhītaḥ | saṃsargabhayabhīto rāgadveṣamohabhayabhīto mānamadabhrakṣaparidāhabhayabhīto lomerṣyāmātsaryabhayabhītaḥ rūpaśabdagandharasasparṣṭavyabhayabhītaḥ | so'haṃkāramamakārabhayabhītaḥ | auddhatyavicikitsābhayabhītaḥ | skandhamārabhayabhītaḥ | kleśamārabhayabhītaḥ | mṛtyumārabhayabhīto devaputramārabhayabhītaḥ | anitye nitya iti viparyāsabhayabhīto'nātmani ātmeti viparyāsabhayabhīto'śucau śuciriti viparyāsabhayabhīto duḥkhe sukhamiti viparyāsabhayabhītaḥ | cittamanovijñānabhayabhīto nīvaraṇāvaraṇaparyutthānabhayabhītaḥ | satkāyadṛṣṭibhayabhītaḥ pāpamitrabhayabhīto lābhasatkārabhayabhīto'kālamantrabhayabhīto'dṛṣṭe dṛṣtamiti bhayabhīto'śrute śrutamiti bhayabhīto'mate matamiti bhayabhīto'vijñāte vijñātamiti bhayabhīto'śramaṇe śramaṇamadabhayabhīto'nyonyavidveṣaṇabhayabhītaḥ kāmadhāturūpadhātvarūpyadhātubhayabhītaḥ sarvabhavagatyupapattibhayabhīto nirayatiryagyonipitṛviṣayabhayabhītaḥ | saṃkṣepeṇa sarvebhyo'kuśalebhyo manasikārebhyo bhayabhītaḥ | ebhyo hyahamevaṃrūpebhyo bhayabhairavebhyo bhīto'raṇyāvāsamupagataḥ || pe|| punaraparaṃ gṛhapate pravrajitena bodhisattvenāraṇyavāsasthitena bhītena vā trastena vā evaṃ śikṣitavyam- yāni kānicidbhayānyutpadyante sarvāṇī, tānyātmagrāhata utpadyante || pe|| sacetpunarahamaraṇye prativasannātmagrāhaṃ parityajeyam, nātmābhiniveśaṃ nātmaparigrahaṃ nātmanidānaṃ nātmatṛṣṇāṃ nātmasaṃjñāṃ nātmavādopādānaṃ nātmadṛṣṭiṃ nātmādhiṣṭhānaṃ nātmaparikalpanāṃ nātmarakṣāṃ parityajeyam, nirarthako me'raṇyavāsaḥ syāt | api tu khalu punargṛhapate nāstyātmasaṃjñino'raṇyavāso nāsti parasaṃjñinaḥ || pe|'raṇyavāso nāma gṛhapate ucyate sarvadharmeṣvasaṃbhavavāsaḥ sarvadharmeṣvasaṅgavāsaḥ || pe| tadyathā gṛhapate araṇye tṛṇagulmauṣadhivanaspatayaḥ prativasanto na bibhyati, notrasyanti, na saṃtrasyanti, na saṃtrāsamāpadyante, evameva gṛhapate pravrajitena bodhisattvena araṇye viharatā tṛṇagulmauṣadhivanaspatikāṣṭhakuḍayavadātmapratibhāsavatsaṃjñākāye utpādayitavyā | māyāsamatā cittasyotpādayitavyā | ko'tra bibheti? ko'sminnutrasyati? tena bhayabhītena vā trastena vā evaṃ yoniśaḥ kāya upaparikṣitavyaḥ _ nāstyatra kāye ātmā va sattvo vā jīvo vā poṣo vā pudgalo vā manujo vā | abhūtaparikalpa eṣa yaduta bhayaṃ nāma | sa mayā abhūtaparikalpo na parikalpayitavyaḥ | tena yathā araṇye tṛṇagulmauṣadhivanaspatayaḥ prativasanti amamā aparigrahāḥ, evamevāmamenāparigraheṇāraṇyameva sarvadharmā iti jñātvā upasaṃpadya vihartavyam | tatkasya hetoḥ? raṇacchedo'raṇyavāso'mamo'parigrahaḥ | pe|| punaraparaṃ gṛhapate pravrajitena bodhisattvena buddhānujñāto 'raṇyavāsa iti jñātvā araṇye vastavyam | atra hi śukladharmaparipūrirbhavati | upastabdhakuśalamūlaḥ paścād grāmanagaranigamarāṣṭrarājadhānīṣvavatīrya dharmaṃ deśayiṣyāmi || pe || sacetpunargṛhapate pravrajito bodhisattva uddeśasvādhyāyārthaṃ gaṇamavatarati, tena tatra sagauraveṇa bhavitavyaṃ sapratīśenācāryopādhyāyeṣu sthaviramadhyanavakeṣu bhikṣuṣu pradakṣiṇaṃ bhavitavyamanalasena svayaṃkāriṇā aparopatāpinā | na ca tenopasthānagurukeṇa bhavitavyam | evaṃ cānenopaparīkṣitavyam | tathāgato'pyarhan samyaksaṃbuddhaḥ sadevasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ pūjito dakṣiṇīyaḥ sarvasattvānām | so'pi tāvanna kasyacitsakāśādupasthānaṃ svīkaroti, kiṃ punarasmābhiraśikṣitaiḥ śikṣitukāmaiḥ? api tu vayameva sarvasattvānāmupasthāyakā bhaviṣyāmaḥ | vayameva pareṣāmupasthānaparicaryāṃ kariṣyāmaḥ, na ca punaḥ kasyacitsakāśādupasthānaparicaryāṃ svīkariṣyāmaḥ | tatkasya hetoḥ? upasthānagurukasya hi gṛhapate bhikṣorguṇadharmānugraho naśyati | yeṣāṃ ca saṃgrahaṃ karoti, teṣāmevaṃ bhavati- upasthānahetoreṣo'smākaṃ saṃgrahaṃ karoti ||



putraratraivāha- sacetpunargṛhapate āraṇyako bodhisattvo dharmaśravaṇārthika ācāryopādhyāyadarśanārthiko vā glanaparipṛcchako vā grāmāntikaṃ śayanāsanamāgacchet, tena sāyamāgamanāya prakramaṇāya ca cittamutpādayitavyam | sacetpunarasya parapratibaddha uddeśaḥ svādhyāyo vā, tena vihāre prativasatā araṇyapravaṇacittena bhavitavyam | eṣa eva tasyāraṇyavāso yatsarvavastuṣvaraṇyasaṃjñā dharmaparyeṣṭayā cātṛptateti ||



āryaratnarātrisūtre'pyuktam- yadi punarasya tatrāraṇyāyatane viharato'prāptaphalapṛthagjanasya vyālamṛgā āgaccheyuḥ, tena tatra na bhayaṃ na trāsa utpādayitavyaḥ | evaṃ ca cittamutpādayitavyam- pūrvamevāhamutsṛṣṭakāyajīvito'raṇyavāsamupagataḥ | na mayātra bhetavyam notrasitavyam, api tu maitrīmutpādayi[tvā] doṣaṃ vivarjayiṣyāmi, bhayamapanayiṣyāmi | yadyevamapi kṛtvā te vyālamṛgā māṃ jīvitād vyaparopya bhuñjīran, tena mayaivaṃ cittamutpādayitavyam- lābhā me sulabdhā yasya me asārātkāyātsāramādattaṃ bhavipyati | na punarime vyālamṛgāḥ śakyā mayā āmiṣeṇa toṣayitum | mama māṃsaṃ bhakṣayitvā sukhasparśaṃ vihariṣyanti || pe|| yadi punastatrāraṇyāyatane viharato'manuṣyā upasaṃkramiṣyanti,suvarṇā va durvarṇā vā, tena na tatrānunetavyaṃ na pratihantavyam | yadi pūrvabuddhadarśino devatā āraṇyakaṃ bhikṣumupasaṃkramya praśnaṃ paripṛccheyuḥ tatra tenāraṇyakena yathāśakti yathābalaṃ yathādharmādhigamāya tāsāṃ devatānāṃ dharmo deśayitavyaḥ | yadi punastāvadgambhīrān praśnān paripṛccheyuḥ, yān sa āraṇyako bhikṣurna śaknuyādvisarjayitum, tena nirmānena bhūtvā vāgbhāṣitavyā, aśikṣito na paribhavitavyaḥ | yuñjiṣyāmi ghaṭiṣye buddhaśāsane | bhaviṣyati sa kālaḥ sa samayo yadā adhigatān dharmān śrutvā sarvakathāṃ visarjayiṣyāmi | api tu pratibhātu te vayaṃ dhārmaśravaṇikā iti || pe|| tena tatra araṇyāyatane prativasatā tṛṇagulmauṣadhivanaspatīnāṃ nimittaṃ grahītavyam | kathamete bhavanti? yathaiṣāṃ bhāvānāmasvāmikānāmamamānāmaparigrahāṇāmevaṃ niśceṣṭānāṃ nirvyāpārāṇāṃ bhavatyutpādo bhaṅgaśca, na caiṣāṃ kaścidutpādayitā, na nirodhayitā, evamevāyaṃ kāyastṛṇakāṣṭhakuḍayapratibhāsopamo'svāmiko'mamo'parigraho niśceṣṭo nirvyāparo hetupratyayayuttayā utpadyate, hetupratyayavaikalyānnirudhyate | na punaratra kaściddharmaḥ paramārthata utpadyate vā nirudhyate veti ||



punaścoktam- tena tatra araṇyāyatane viharatā evaṃ cittamutpādayitavyam- yadyapyahamaraṇyamāgata eko'dvitīyaḥ, na me kaścitsahāyo yo māṃ sukṛtaṃ duṣkṛtaṃ vā codayet | api tu khalu punaḥ santi me devanāgayakṣā buddhāśca bhagavanto ye mama cittāśayaṃ jānanti | te mama sākṣiṇaḥ | so'hamihāraṇyāyatane prativasannakuśalacittasya vaśaṃ gacchāmi | yadi punarahamiyaddūramāgataḥ, eko'dvitīyo'saṃstabdho'mamo'parigrahaḥ kāmavitarkaṃ vā vitarkayeyam, vyāpādaṃ vihiṃsāvitarkaṃ vā vitarkayeyam, anyaṃ vā akuśalavitarkaṃ vitarkayeyam, nirviśeṣo bhaveyaṃ saṃsargasaṃgaṇikābhiretaiḥ sattvaiḥ | te ca me devanāgayakṣā visaṃvāditāḥ, buddhāśca bhagavanto'nabhirāddhā bhaviṣyantīti ||



iti śikṣāsamuccaye araṇyasaṃvarṇanaṃ nāmaikādaśaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project