Digital Sanskrit Buddhist Canon

Śīlapāramitāyāmanarthavarjanaṃ pañcamaḥ paricchedaḥ

Technical Details
śīlapāramitāyāmanarthavarjanaṃ pañcamaḥ paricchedaḥ |



uktaḥ saṃkṣepato'narthaḥ | tasya vivarjanaṃ yathā adhyāśayasaṃcodanasūtre-evaṃvidhānarthaśravaṇabhayabhīrukaiḥ ādikarmikabodhisattvaiḥ samādānāni yathā gṛhītāni tathā kāryam | evaṃ hi tairuktamete vayaṃ bhagavan adyāgreṇa tathāgatasya purataḥ evaṃ samādānaṃ kurmaḥ | sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā āpattyā codayiṣyāmo bhūtena vā abhūtena vā, visaṃvādito'smābhistathāgato'rhan samyaksaṃbuddho bhavet | sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalamavamanyema, avarṇaṃ cāsya bhāṣema, visaṃvādito'smābhistathāgato bhavedarhan samyaksaṃbuddhaḥ sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā pañcamiḥ kāmaguṇaiḥ krīḍantaṃ paricārayantaṃ dṛṣṭā aprasādaṃ kuryāma, vilekhaṃ vā cittasyotpādayema, agauravaṃ votpādayema, na ca tatra śāstṛsaṃjñāmutpādayema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa mitrakulabhikṣādakulanidānaṃ bodhisattvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalaṃ dṛṣṭvā ekenāpyamanojñavacanenābhāṣema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa triṣkṛtvo rātreḥ triṣkṛtvo divasasya bodhisattvayānikaṃ pudgalaṃ na namasyema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇāsya vratasamādānasya kṛtaśo rājyapratilambhaṃ vā dhanapratilambhaṃ vā kāyajīvitaṃ vā na parityajema, visaṃvādito'smābhistathāgato bhavet |sacedvayaṃ bhagavan adyāgreṇa śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalamavamanyema vayaṃ viśiṣṭatarā naite iti, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavannīcacittāścaṇḍālasadṛśacittā na viharema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa ātmānamutkarṣayema, paraṃ vā paṃsayema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa vyāpādavigrahabhayādyojanaṃ vā yojanaśataṃ vā na palāyema īritāḥ samānāḥ, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa śīlavantamātmānaṃ pratijānīma, bahuśrutaṃ vā dhutaguṇinaṃ vā anyatarānyatareṇa vā guṇenātmānamudbhāvayema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa praticchanna kalyāṇā vivṛtapāpā na viharema, visaṃvādito'smābhistathāgato bhavedarhan samyaksaṃbuddhaḥ |peyālaṃ || tatra bhagavān maitreyaṃ bodhisatvaṃ mahāsattvamāmantrayate sma-karmāvaraṇaṃ maitreya kṣapayitukāmena kulaputreṇa vā kuladuhitrā vā evaṃ samādānaṃ kartavyaṃ yathā ebhiḥ kulaputraiḥ kṛtamiti ||



sarvadharmāpravṛttinirdeśe'pyāha-

triṣkṛtva rātriṃdivasaṃ tathaiva

sa bodhisattvān praṇameta mūrdhnā |

teṣāṃ na kiṃcitskhalitaṃ gaveṣet

careta caryāṃ hi sadā yatheṣṭam ||

paśyedyadā kāmaguṇai ramantaṃ

na tasya kiṃcitskhalitaṃ gaveṣet |

guṇairanantāṃ varabodhicaryām

eṣo'pi kālena hi tāṃ spṛśeta ||

yuktyānupūrvyā kriyayānupūrvyā

bhavejjino naiva hi ekavācā |

bahukalpakoṭayo niyutāni caiṣa |

saṃnāhasaṃprasthita nānyabhāvī ||



atraivāha- ye kulaputra evaṃrūpeṇa karmāvaraṇenānarthikāḥ, tairna dvitīyasya bodhisattvasya sarvacaryāsu vipratipattavyam | sarvāḥ kriyāstasya vimoktavyāḥ | evaṃ cittamutpādayitavyam-nāhaṃ paracittaṃ jāne | durvijñeyā satvacaryā | idaṃ ca khalu kulaputra arthavaśaṃ saṃpaśyaṃstathāgata evaṃ dharma deśayati-na pudgalena pudgalaḥ pramātavyaḥ || ahaṃ vā pudgalaṃ pramiṇuyām, yo vā syānmādṛśaḥ | yaḥ kulaputra ātmānaṃ rakṣitukāmastena na kasyaciccaryā vivecayitavyā | na pareṣāṃ vikuṭṭanā kartavyā ayamīdṛśo'yamīdṛśa iti | buddhadharmābhiyuktena bhavitavyaṃ rātriṃdivaṃ dharmaparigṛddhamānaseneti ||



tathā kṣitigarbhasūtre'pi kathitam-atha tāvadeva bahūni śatasahastrāṇi vidvāṃsaḥ sattvā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamyaibamāhuḥ- vayaṃ bhadanta bhagavataḥ purata evaṃ praṇidhānaṃ kurmaḥ-yāvacciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema, tāvanmātrapratilabdhakṣāntikāmā rājasthānaṃ pratilabhema, mā amātyasthānam | mā nagarajyeṣṭhasthānam | mā grāmajyeṣṭhasthānam | mā nigamajyeṣṭhasthānam | mā purohitajyeṣṭhasthānam, mā bhaṭṭajyeṣṭhasthānam, yāvanmā sārthavāhajyeṣṭhasthānam | mopādhyāyajyeṣṭhasthānam | mā śramaṇajyeṣṭhasthānam | mā gṛhapatijyeṣṭhasthānam | mā kuṭumbijyeṣṭhasthānam yāvatsarvaśo vayaṃ mā sattvānāmadhipatisthānaṃ pratilabhema, yāvanna kṣāntipratilabdhāḥ syāma | yatonidānaṃ vayamevaṃrūpamatigāḍhaṃ karma buddhānāṃ śāsanamākṣipema | iti vistaraḥ ||



candrapradīpasūtre'pyanarthavivarjanamuktam-



nāsti pāpamakartavya kumārā teṣu bheṣyati |

mā tehi saṃstavaṃ sārdhaṃ kuryāstvaṃ kāli paścime ||

ālape saṃlapeyyāsi kuryāsī teṣvagauravam |

anolīnaḥ satkareyyāsyagrabodhayi kāraṇāt ||

varṣāgraṃ paripṛcchitvā yaste vṛddhataro bhavet |

kuryāsi gauravaṃ tatra śirasā pādavandanam ||

na teṣāṃ skhalitaṃ paśyed bodhimaṇḍaṃ vipaśyatām |

pratighātaṃ na janayet maitracittaḥ sadā bhavet ||

yadyeṣāṃ skhalitaṃ paśyeddoṣāṃsteṣāṃ na kīrtayet |

yādṛśaṃ kāhiti karma tādṛśaṃ lapsyate phalam ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca |

pūrvābhāṣī bhavennityaṃ hatamānaśca sūrataḥ ||

cīvaraiḥ piṇḍapātaiśca kuryātteṣāmanugraham |

evaṃ citta pradadhyāstvaṃ sarve bheṣyanti nāyakāḥ ||iti||



yasyaṃ ca bodhicittotpādike gauravaṃ prasādaśca notpadyete, tena svadurgatiprapātabhayarakṣārtha dṛṣṭādṛṣṭaprāmodyānubhavanārtha svacittakaluṣaprasādanārtha cittakalyatācittakarmaṇyatāpratilābhārthaṃ ca yathā āryagaṇḍavyūhe bodhicittotpādikaguṇā bhagavadāryamaitreyeṇāryasudhanamadhikṛtyodbhāvitāstathā bhāvayitavyāḥ ||



eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duḥkhaśatairupadrutān |

janmamṛtyubhayaśokatāpitān teṣa arthi carate kṛpāśayaḥ ||

duḥkhayantraparipīḍitaṃ jagat dṛṣṭva pañcagaticakramaṇḍale |

jñānavajramayameṣa te dṛḍhaṃ duḥkhayantragaticakramedanam |

rāgadoṣatṛṇakhāṇukaṇṭakaṃ dṛṣṭisaṅgabahukakṣasaṃkulam |

sattvakṣetrapariśodhanārthikaḥ prajñalāṅgala dṛḍhaṃ gaveṣate ||

mohavidyagahanāśayaṃ jagat prajñacakṣuhatanaṣṭadaiśikam |

tasya kṣema diśadaiśikaḥ prabhuḥ sārthavāha jagato bhaviṣyati ||

kṣāntivarmatrivimokṣavāhano jñānakhaṅgaripukleśadharṣakaḥ |

śūrabhūta abhayasya dāyako deśiko hi jagato bhaviṣyati ||

dharmanāva samudānayatyayaṃ jñānasāgarapathe suśikṣitaḥ |

śāntiratnavaradvīpanāyakaḥ karṇadhāra trimavārṇeve ayam ||

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasattvabhuvanāvabhāsakaḥ |

dharmadhātu gagane samudrato buddhasūrya samudeśyate ayam ||

maitricandanasamānaśītalaḥ sarvasattvasamacittasuprabhaḥ |

śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate ayam ||

āśaye dṛḍhatale pratiṣṭhito bodhicarya anupūrva udgataḥ |

sarvadharmaratanākaro hyayaṃ jñānasāgaravaro bhaviṣyati ||

bodhicittabhujagendrasaṃbhavo dharmadhātu gagane samudgataḥ |

dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphalaśasyavardhanaḥ ||

śraddhavarti trimalaṃtamopahaṃ maitrisnehasmṛtibhājanaṃ dṛḍham |

bodhicittavimalāgnisuprabhaṃ dharmadīpa samujvālayiṣyati ||

bodhicittakalalaḥ kṛpārbudo maitrapeśiracalāśayo dhanaḥ |

bodhiaṅgamanupūrvasaṃbhavo buddhagarbha ayu saṃpravardhate ||

puṇyagarbhamabhivardhayiṣyati prajñagarbhamabhiśodhayiṣyati |

jñānagarbha samudeśyate ayaṃ yādṛśaḥ praṇidhigarbhasaṃbhavaḥ ||

īdṛśāḥ karuṇamaitravarmitāḥ sattvamocanamatī hitāśayām |

durlabhā jagi sadevamānuṣe yādṛśo ayu viśuddhamānasaḥ ||

īdṛśāśayasumūlasaṃsthito īdṛśo dṛḍhaprayogavardhitaḥ |

īdṛśastribhavacchādanaprabho jñānavṛkṣa phaladaḥ sudurlabhaḥ ||

eṣa sarvaguṇasaṃbhavārthikaḥ sarvadharmaparipṛcchanārthikaḥ |

sarvasaṃśayavidāraṇārthikaḥ sarva mitra bhajate atandritaḥ ||

eṣa mārakalikleśasūdano eṣa dṛṣṭimalatṛṣṇaśodhanaḥ |

eṣa sarvajagamokṣaṇodyato eṣa te sada viśeṣapaṇḍitaḥ ||

eṣa durgati viśodhayiṣyati svargamārgamupadarśayiṣyati |

mokṣamārgamupaneṣyate jagad yādṛśo guṇapathe pratiṣṭhitaḥ ||

eṣa sarvagatiduḥkhamocako eṣa sarvagatisaukhyadāyakaḥ |

eṣa sarvabhavapāśachedako bheṣyate bhavagatīnisūdanaḥ ||iti||



evamanayā bhāvanayā anarthavivarjanaṃ sukaraṃ bhavati | tathā adhyāśayasaṃcodanasūtre'pyanarthavivarjana muktam-caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvayānikaḥ pudgalaḥ paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne'kṣato'nupahataḥ svastinā parimokṣyate | katamaiścaturbhiḥ? ātmaskhalitapratyavekṣaṇatayā, pareṣāṃ bodhisattvayānikānāṃ pudgalānāmāpattyacodanatayā, mitrakulabhikṣādakulānavalokanatayā, amanaskavacanaprativiramaṇatayā | ebhirmaitreya caturbhiriti pūrvavat || aparaiścaturbhiḥ | katamaiḥ? alpaśrutasattvaparivarjanatayā, parṣadanupādānatayā, prāntaśayyāsananivevaṇatayā, ātmadamaśamathayogamanuyuktatayā ca | ebhiścaturbhiriti vistaraḥ ||



punaratraivāha-ādikarmikeṇa maitreya bodhisattvena prajñābalādhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyam | peyālaṃ | saṃgaṇikārāmaparivarjitena saṃgaṇikārāmadoṣadarśinā bhavitavyam | bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam | nidrārāmavarjitena nidrārāmadoṣadarśinā bhavitavyam | karmārāmavarjitena karmārāmadoṣadarśinā bhavitavyam | prapañcārāmavarjitena prapañcārāmadoṣadarśinā bhavitavyam | peyālaṃ | iha maitreya bodhisattvena mahāsattvena rāgasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ | smṛtividhvaṃsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ | lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ | mohotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | kulamātsaryādhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ | ātmārthaniṣpādanatayā śāṭhayotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | caturāryavaṃśaparivarjanatayā āhīkyānapatrāpyasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ | evaṃ sarvabuddhānanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ | mānamadotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | gurūṇāmavamānano lābhasatkāraḥ | mārapakṣo lābhasatkāraḥ | ekāntapramādamūlaḥ kuśalamūlāpaharaṇo lābhasatkāraḥ | vidyucakrāśanisadṛśo lābhasatkāraḥ | bahupaligodhapaliguddho mitrakulabhikṣādakulāvalokano daurmanasyasaṃjananaḥ | buddhivibhrāmaṇo lābhasatkāraḥ | priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ | catuḥsmṛtyupasthānasaṃbhoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ | ṛddhayabhijñāparihāṇakaraṇaḥ | pūrva satkārapaścādasatkārakaraṇaḥ | amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ | parābhisaṃdhānatayā gaṇikāsadṛśaḥ | dhyānāpramāṇaparivarjanaḥ | narakatiryagyoniyamalokaprapātano lābhasatkāraḥ | devadattodrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||



ime evaṃrūpā maitreya lābhasatkāre ādīnavā ye bodhisattvena pratyavekṣitavyāḥ | pratyavekṣyacālpecchatāyāṃ rantavyam, na paritaptavyam | tatkasya hetoḥ? alpecchasya hi maitreya ime evaṃrūpā doṣā na bhavanti, na cāsyāntarāyā bhavanti buddhadharmāṇām | anirviṇṇaśca bhavati gṛhipravrajitebhyaḥ | anurakṣaṇīyaśca bhavati devamanuṣyāṇāṃ pariśuddhāśayasthitaḥ | asaṃtrastaśca bhavati sarvadurgatinipātebhyaḥ | anamibhūtaśca bhavati tarjanādhigataḥ | asaṃhāryaśca bhavati māraviṣayavimuktaḥ | adharṣaṇīyaśca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaśca bhavati devamanuṣyāṇāṃ dhyānābhyāsāya sthitaḥ | spaṣṭaśca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaśca bhavati devamanuṣyāṇāṃ dhyānābhyāsāya sthitaḥ | spaṣṭaśca bhavati māyāśāṭhayaprahīṇaḥ | apramattaśca bhavati pañcakāmaguṇadoṣadarśīṃ | yathāvādī tathākārī bhavatyāryavaṃśe sthitaḥ | abhilaṣitaśca bhavati vidvadbhiḥ sabrahmacāribhiḥ | imāṃ maitreya evaṃrūpāmanuśaṃsāṃ viditvā paṇḍitena bodhisattvenādhyāśayenālpecchatāyāṃ rantavyam | alpecchatā āsevitavyā sarvalābhasatkāraprahāṇāyeti ||

saṃgaṇikāmadhikṛtyāha-



vijahma rāgaṃ vijahma doṣaṃ na tiṣṭhate saṃgaṇikāsu yogī |

bhavatyasau tatpravaṇastannimnaḥ etena doṣeṇa ratiṃ na kuryāt ||

auddhatya hāsyaṃ ca tathā vitarkā bhavantyamī saṃgaṇikāsu sarve |

saṃkīrṇacārī hi bhavatyasaṃvṛtaḥ karoti yaḥ saṃgaṇikāmasārām |

lokasya mantreṣu ramanti bālā hīyanti cehāgrakathāsu bālāḥ |

pradoṣa vardhenti vitarka utsadā etena doṣeṇa na tatra rājate ||

na vardhate cāpi śrutena bhikṣuḥ ayuktamantreṣu ratiṃ janitvā |

tasmāt parityajya ayuktamantrān dharme ratiṃ vindatha nityakālam ||

sahastraśo'sthīni mayā svakāni tyaktāni bodhiṃ pratikāṅkṣa tarhi |

na cāsmi tṛptaḥ śṛṇamāna dharma te khedamepyanti śṛṇonta dharmam ||

sarveṇa sarva parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ |

dharme vare tatra ratiṃ janetha yo durlabhaḥ kalpaśatairanekaiḥ ||

vane vasantena guṇārthikena parasya doṣā na hi vīkṣitavyāḥ |

ahaṃ viśiṣṭo ahameva śreṣṭho na eva cittaṃ samupādanīyam ||

mado ayaṃ sarvapramādamūlo na hīnabhikṣū avamanyitavyāḥ |

anupūrva eṣo iha śāsanasya naikena janmena labheta bodhim ||

atraiva bhāṣyārāmamadhikṛtyāha-



agauravo bhoti śrutena matto vivādamantreṣu niviṣṭa bhoti |

muṣitasmṛtiścāpi asaṃprajanyo bhāṣye ramantasya ime hi doṣāḥ ||

adhyātmacintāttu sudūra bhotī cittaṃ na kāyaśca prasanna bhoti |

unnāmanāmāni bahūni gacchatī bhāṣye ramantasya ime hi doṣāḥ ||

saddharmacittāttu praṇaṣṭu bālaḥ sukarkaśo bhoti asnigdhacittaḥ |

vipaśyanāyāḥ śamathācca dūre bhāṣye ramantasya ime hi doṣāḥ ||

agauravo bhoti sadā gurūṇāṃ paligodhamantreṣu ratiṃ janitvā |

asārasthāyī parihīṇaprajño bhāṣye ramantasya ime hi doṣāḥ ||

amānito devagaṇaiḥ sa bhoti nāpyasya tasmin spṛha saṃjananti |

pratisaṃvidāto bhavatī vihīno bhāṣye ramantasya ime hi doṣāḥ ||

paribhāṣyate cāpi sa paṇḍitebhiḥ ye kecidastī pṛthakāmasākṣī |

nirarthakaṃ jīvitu tasya bhotī bhāṣye ramantasya ime hi doṣāḥ ||

sa śocate kālu karotu bālaḥ pratipattihīno'smi kimadya kuryām |

suduḥkhito bhoti alabdhagādho bhāṣye ramantasya ime hi doṣāḥ ||

calācalo bhoti tṛṇaṃ yatheritaṃ vicikitsate evamasau na saṃśayaḥ |

na tasya jātū dṛḍha buddhi bhotī bhāṣye ramantasya ime hi doṣāḥ ||

naṭo yathā tiṣṭhati raṅgamadhye anyāna śūrāṇa guṇān prabhāṣate |

svayaṃ ca bhotī pratipattihīno bhāṣye ramantasya ime hi doṣāḥ ||

śaṭhaśca so bhoti laghurnirāśaḥ punaḥ punaścāramate vivādam |

so dūrato āryadharmasya bhotī bhāṣye ramantasya ime hi doṣāḥ ||

saṃhṛṣyate satkṛta alpasthāmaḥ prakampate viprakṛto ajānī |

kapiryathā cañcalacitta bhotī bhāṣye ramantasya ime hi doṣāḥ |peyālaṃ ||

ramitva bhāṣyasmi ciraṃ pi kālaṃ na vindate prītimihātmasaukhyam |

varaṃ hi ekasya padasya cintanā prītiṃ pade yatra labhedanantām ||

nekṣutvace sāramihāsti kiṃcinmadhye'sti tatsāra supremaṇīyaḥ |

bhuktvā tvacaṃ neha punaḥ sa śakyaṃ labdhuṃ nareṇekṣurasaṃ pradhānam ||

yathā tvacaṃ tadvadavaihi bhāṣyaṃ yathā rasastadvadihārthacintā |

tasmāddhi bhāṣye tu ratiṃ vihāya cintetha arthaṃ sada apramattāḥ ||



nidrārāmamadhikṛtyāha-



mahañca so vardhati mohajālaṃ vicikitsako bhoti sa dṛṣṭiprāptaḥ ||

dṛṣṭīkṛtānyasya bahūni bhontī yasmā na middhe'bhiratiṃ prayāti ||

prajñā ca teṣāṃ bhavatī sudurbalā parihīyate buddhi na tasya bhoti ||

jñānācca so hīyati nityakālaṃ yasmā na middhe'bhiratiṃ prayāti ||

kusīda ajño alaso aprajño amanuṣya avatāra labhenti tasya |

viheṭhayante ca vane vasantaṃ yasmā na middhe'bhiratiṃ prayāti ||

kuśalena cittena sadā anarthiko dharme na chando na hi bhoti tasya |

adharmakāmaśca sa bhoti bhūyo yasmā na middhe'bhiratiṃ prayāti ||

saddharmachendena bihīna mūḍhaḥ parihīyate sarvaguṇehi bālaḥ |

śuklaṃ ca dhāteti tamo'dhigacchatī yasmā na middhe'bhiratiṃ prayāti ||

aviśārado bhoti pralīnacittaḥ prāmodya tasyo bhavatī na nityam |

nidrayāpagrastaḥ śithilāṅga bhotī yasmā na middhe'bhiratiṃ prayāti ||

ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalairupetān |

vīryānvitānāṃ ca avarṇa bhāṣate yasmā na middhe'bhiratiṃ prayāti peyālaṃ |

yatsarvaduḥkhasya tamasya nāśanam apāyaparivarjanatāya mūlam |

sarvehi buddhairhi sadā praśastaṃ taṃ vīryamāryaṃ satataṃ bhajasva ||



karmārāmamadhikṛtyāha-



sudurvaco bhoti gurūbhi coditaḥ pradakṣiṇaṃ gṛhṇati nānuśāsanam |

vipannaśīlaśca sa bhoti kṣipraṃ doṣā amī karmarate bhavanti ||

utkaṇṭhito bhoti sa nityakālaṃ gṛhasthakarmāṇi sadā vicintayan |

dhyānaprahāṇaiśca na tasya kṛtyaṃ doṣā amī karmarate bhavanti ||

tīvraśca saṃjāyati tasya rāgo rasāraseṣu grasitaḥ sa mūrcchitaḥ |

na tuṣyate'sāvitaretareṇa doṣā amī karmarate bhavanti ||

mahatyā ca bhotī pariṣāya tuṣṭo sa duḥkhito bhoti tayā vihīnaḥ |

saṃkīrṇa bhotī sa yatheha gardabho doṣā amī karmarate bhavanti |peyālaṃ ||

divā ca rātrau ca ananyacitto bhakte ca cole ca bhavatyabhīkṣṇam |

svanarthiko bhoti guṇaiḥ sa sarvadā doṣā amī karmarate bhavanti ||

kṛtyānyasau pṛcchati laukikāni ayuktamantraiśca ratiṃ prayāti |

yuktaiśca mantraiḥ sa na vindate ratiṃ doṣā amī karmarate bhavanti |peyālaṃ ||



atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-suparīttaprajñāste bhagavan bodhisattvā bhaviṣyanti vihīnaprajñā ye'gradharmān varjayitvā hīnāni karmāṇyārapsyante | evamukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-evametanmaitreya, evametadyathā vadasi-suparīttaprajñāste bodhisattvā bhaviṣyanti ye'gradharmān parivarjayitvā hīnāni karmāṇyārapsyante | api tvārocayāmi te maitreya, prativedayāmi te | na te bodhisattvāstathāgataśāsane pravrajitā yeṣāṃ nāsti yogo nāsti dhyānaṃ nāsti prahāṇaṃ nāstyadhyayanaṃ nāsti bāhuśrutyaparyeṣṭiḥ | api tu maitreya dhyānaprahāṇaprabhāvitaṃ tathāgataśāsanaṃ jñānasaṃskṛtaṃ jñānasamāhitamabhiyogaprabhāvitam, na gṛhikarmāntavaiyāpṛtyaprabhāvitam |

ayuktayogānāmetatkarma saṃsārābhiratānāṃ yaduta vaiyāpṛtyaṃ laukikakṛtyapaligodhaḥ | na tatra bodhisattvena spṛhotpādayitavyā | sacenmaitreya vaiyāpṛtyābhirato bodhisattvaḥ saptaratnamayaiḥ stūpairimaṃ trisāhastramahāsāhastraṃ lokadhātuṃ pūrayet, nāhaṃ tenārādhito bhaveyaṃ na mānito nāpi satkṛtaḥ | peyālaṃṃ | tatra jambūdvīpaḥ pūritaḥ syādvaiyāpṛtyakarairbodhisattvaiḥ | sarvaistairekasyoddeśasvādhyāyābhiyuktasya bodhisattvasyopasthānaparicaryā karaṇīyā | jambūdīpapramāṇaiścoddeśasvādhyāyābhiyuktairbodhisattvairekasya pratisaṃlapanābhiyuktasya bodhisattvasyopasthānaparicaryā kartavyā | peyālaṃ | tatkasya hetoḥ? duṣkarametatkarma yaduta prajñākarma, uttaraṃ niruttaraṃ sarvatrailokyaprativiśiṣṭamabhyudgatam | tasmāttarhi maitreya bodhisattvena yogārthikena vīryamārabdhukāmena prajñāyāmabhiyoktavyamiti ||



prapañcārāmamadhikṛtyāha-



aṣṭākṣaṇā tasya na bhonti dūre kṣaṇasaṃpadā tasya na bhoti śreṣṭhā |

ete anarthāsya bhavanti nityaṃ doṣā amī tasya prapañcacāriṇaḥ |peyālaṃ ||

doṣānimān samyagavetya paṇḍitaḥ sarvān prapañcān parivarjayīta |

sulamā anarthā hi prapañcacāriṇaḥ tasmātprapañcena na saṃvaseta ||

yāyācchataṃ yojanakaṃ paraṃ varaṃ yatra prapañco'sti ya vigraho vā |

na tatra vāsaṃ na niketu kuryānmuhūrtamātraṃ sti ya yatra kleśaḥ ||

nārthārthikāḥ pravrajitā guṇārthikā mā vigrahaṃ kurvatha duṣṭacittāḥ |

na vo'sti kṣetraṃ na kṛṣirvaṇijyā syuryasya arthāya prapañca ete ||

na putra dhītā na ca vo'sti bhāryā na cāsya mitraṃ na ca bandhuvargaḥ |

dāsyo na dāsā na ca īścaratvaṃ mā vigrahaṃ kurvatha pravrajitvā ||

kāṣāyavastrāṇi gṛhītva śraddhayā śāntapraśāntairhi niṣevitāni |

śāntapraśāntā upaśānta bhotha prapañca varjitva janetha kṣāntim ||

āśīviṣān rakṣatha raudracittān narakāśca tiryagviṣayo yamasya |

prapañcacārasya na bhonti dūre tasmāddhi kṣāntau janayeta vīryam |peyālaṃ ||

imena yogena labheta śuddhiṃ kṣa[pa]yitva karmāvaraṇaṃ aśeṣam |

dharṣeti māraṃ sabalaṃ savāhanaṃ yo dhīru tasyaiva janeti kṣāntim || iti ||



saṃkṣepatastatra anarthavivarjanamuktam- tasmāttarhi maitreya bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṃ pañcaśatyāṃ saddharmapralope vartamāne akṣatenānupahatena svastinā parimoktukāmena sarvakarmāvaraṇāni kṣapayitukāmenāsaṃsargābhiratena bhavitavyamaraṇyavanaprāntavāsinā anabhiyuktasattvaparivarjitenātmaskhalitagaveṣiṇā paraskhalitāgaveṣiṇā tūṣṇībhāvābhiratena prajñāpāramitāvihārābhirateneti ||

āryaratnameghe'pyanarthavarjanamuktam-tāvatpiṇḍāya carati yāvadasya kāryasya prāptirbhavati |

anyatra yeṣu sthāneṣu caṇḍā vā kukkurāstaruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā viheṭhanābhiprāyā vā strīpuruṣadārakadārikāḥ, jugupsitāni vā sthānāni, tāni sarveṇa sarvaṃ varjayatīti ||



anenaitaddarśitaṃ bhavati yad dṛṣṭe'pi bādhākare evaṃvidhe tadavarjayata āpatirmavatīti ||

atha yadevamādyanarthavarjanamuktam-

kenaitallabhyate sarvaniṣphalaspandavarjanāt ||7||



kenaitallabhyate? sarvaniṣphalaspadavarjanāt | phalamatra parārthe | tadartha yaḥ spando na saṃvartate, sa niṣphalatvādvarjayitavyaḥ ||

yathā candrapradīpasūtre kāyasaṃvaramadhye paṭhayate-na hastalolupo bhavati na pādalolupaḥ hastapādasaṃyata iti ||



tathā daśadharmakasūtre'pi deśitam- hastavikṣepaḥ pādavikṣepo'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam, idamucyate kāyadauṣṭulyamiti ||



āryadharmasaṃgītisūtre tu yathā bodhisattvānāṃ parārthādanyatkarma na kalpate, tathā spaṣṭameva paridīpitam-yatkiṃcidbhagavan bodhisattvānāṃ kāyakarma, yatkiṃcidvākkarma, yatkiṃcinmanaskarma, tatsarvaṃ sattvāvekṣitaṃ pravartate mahākaruṇādhipateyaṃ sattvahitādhiṣṭānanimittaṃ sarvasattvahitasukhādhyāśayapravṛttam | sa evaṃhitāśayaḥ evaṃsaṃjñī bhavati- sā mayā pratipattiḥ pratipattavyā yā sarvasattvānāṃ hitāvahā sukhāvahā ca | peyālaṃ || āyataneṣu śūnyagrāmavatpratyavekṣaṇā pratipattiḥ | na cāyatanaparityāgaṃ spṛhayatīti ||



āryagaganagañjasūtre'pyuktam- tadyathāpi nāma chidrānmārutaḥ praviśati, evameva yato yata eva cittasya chidraṃ bhavati, tatastata eva māro'vatāraṃ labhate | tasmātsadā acchidracittena bodhisattvena bhavitavyam | tatreyamacchidracittatā yadidaṃ sarvākārajñatāyāḥ śūnyatāyāḥ paripūririti ||



kā punariyaṃ sarvākāravaropetā śūnyatā? yeyaṃ bodhisattvacaryāyā aparityāgenābhyasyamānā abhayastā vā sarvabhāvaśūnyatā | eṣā ca ratnacūḍasūtre vistareṇākhyātā ||



tathā akṣayamatisūtre'pi darśitam- pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati | atra prastāve yāni cānyāni punaḥ kānicidanyānyapi cittavikṣepakarāṇi, yāni samādhiskandhasya vipakṣāya saṃvartante, ayamucyate samādhivipakṣaḥ | yāvadime ucyante pāpa[kā] akuśalā dharmā iti ||



śīlapāramitāyāmanarthavarjanaṃ pañcamaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project