Digital Sanskrit Buddhist Canon

Saddharmaparigraho dvitīyaḥ paricchedaḥ

Technical Details
saddharmaparigraho dvitīyaḥ paricchedaḥ |



evameṣāmātmabhāvādīnāmutsṛṣṭānāmapi rakṣā kāryā | kutaḥ? yasmāt-

paribhogāya sattvānāmātmabhāvādi dīyate |

arakṣite kuto bhogaḥ kiṃ dattaṃ yanna bhujyate ||5||

tasmātsattvopabhogārthamātmabhāvādi pālayet |



uktaṃ hi bodhisattvaprātimokṣe-paraṃ śāriputra rakṣiṣyāmītyātmā rakṣitavyaḥ | evaṃrūpayā śāriputra hitaiṣi[ka]tayā samanvāgato bodhisattvo jīvitahetorapi pāpaṃ karma na karotīti ||



vīradattaparipṛcchāyāmapyāha-śakaṭamitra bhārodvahanārtha kevalaṃ dharmabuddhinā boḍhavyamiti | tathā akṣayamatisūtre'pi-kāyaduḥkhatayā ca na parikhidyate sattvāvekṣitayeti ||



taccātmabhāvādikaṃ kathaṃ pālayet? kalyāṇamitrānutsa(rgā)rjanāt | yathoktamāryagaṇḍavyūhe āryaśrīsaṃbhavena-kalyāṇamitrasaṃdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu | kalyāṇamitrasamanvāhṛtā nātikrāmanti bodhisattvaśikṣām | kalyāṇamitrapraticchannā abhyudgatā bhavanti lokāt | kalyāṇamitraparyupāsitā bodhisattvā asaṃpramoṣacāriṇo bhavanti sarvabodhisattvacaryāsu | kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ | saṃbodhakāḥ kalyāṇamitrā akaraṇīyānāṃ saṃnivārakāḥ pramādasthānāt | niṣkāsayitāraḥ saṃsārapurāt | tasmāttarhi kulaputra evaṃ manasikārāt pratipraśrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni | pṛthivīsamacittena sarvabhāravahanā pariṇamanatayā vajrasamacittena anābhedyāśayatayā cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā | lokadāsasamacittena sarvakarmasamadānājugupsanatayā | rajoharaṇasamacittena mānātimānavivarjanatayā | yānasamacittena gurubhāranirvahanatayā | śrasamacittenākrudhyanatayā | nausaṃmacittena gamanāgamanāparitrasyatanayā | suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā | ātmani ca te kulaputra āturasaṃjñotpādayitavyā, kalyāṇamitreṣu ca vaidyasaṃjñā, anuśāsanīṣu bhaiṣajyasaṃjñā, pratipattiṣu vyādhinirghātanasaṃjñā | ātmani ca te kulaputra bhīrusaṃjñotpādayitavyā, kalyāṇamitreṣu śūrasaṃjñā, anuśāsanīṣu praharaṇasaṃjñā, pratipattiṣu śatrunirghātanasaṃjñā || atraiva acalopāsikāvimokṣe varṇitam-kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto'bhirāddhacittā bhavanti | kalyāṇamitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati | kalyāṇamitravacanāvicikitsakasyāsannībhavanti kalyāṇamitrāṇi | kalyāṇamitramanasikārāvirahitasya sarvārthā abhimukhā bhavantīti || ata evāryasudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anikaśatasahastrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṃ bhikṣumavalokya praṇipatya punaḥ punaravalokayan niyataṃ praṇipatan namasyannavanaman manasi kurvan cintayan bhāvayan paribhāvayannudānamudānayan hākkāraṃ kurvan guṇānabhimukhīkurvannigamayan atrasannanusmaran dṛḍhīkurvannavijahan manasāgamayannupanibadhnan praṇidhiṃ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan yāvattasyāntikātprakrāntaḥ || tathā kalyāṇamitrāgatāṃ sarvajñatāṃ saṃpaśyannaśrumukho rudan yāvanmeghasya dramiḍasyāntikātprakrāntaḥ ||



bodhisattvapratimokṣe'pyuktam-iha śāriputra bodhisattvo dharmakāmatayā nāsti talloke ratnaṃ yanna parityajati | nāsti tatkāyopasthānaṃ yanna karoti | nāsti tajjaṅghāpreṣaṇaṃ yannotsahate | nāsti tadvākkarma yannotsahate ācāryopādhyāyagauravatayā | peyālaṃ | tatkasya hetoḥ? bandhacchedāyaiṣa dharmaḥ saṃvartate | jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyacchedāyaiṣa dharmaḥ saṃvartata iti ratnacittamutpādya, bhaiṣajyacittamutpādya, sarvasattvānāṃ glānyavyupaśamāyaiṣa dharmaḥ saṃvartata iti | eṣṭavyaścāsmābhiḥ sarvasattvānāṃ glānyavyupaśamāyaivaṃrūpo dharma iti ||



ugradattaparipṛcchāyāmapyuktam-sacetpunargṛhapate pāṭhasvādhyāyārthiko bodhisattvaḥ kasyacidantikāccatuṣpādikāṃ gāthāṃ śṛṇuyāduddiśedvā udgṛhṇīyāddānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisattvasaṃbhāropacayaṃ vā, tena tasminnācārye dharmagauravaṃ karaṇīyaṃ yāvadbhirnāmapadavyañja[na].... gāthoddiṣṭā | yadi tāvat evaṃkalpāṃstasyācāryasyopasthānaparicaryāṃ kuryādaśaṭhatayā sarvalābhasatkārapūjayā | adyāpi gṛhapate na pratipūritamācāryasyācaryagauravaṃ bhavati, kaḥ punarvādo dharma[gauravam] ||



prajñāpāramitāyāmaṣṭasāhastrikāyāmapyuktam-kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam, prema ca karaṇīyam | atha khalu sadāprarudito bodhisattvo mahāsattva evaṃrūpairguṇairgauravamanasikārairgacchannanupūrveṇānyatamanagaramanuprāptam | tatra tasyāntarāpaṇamadhyagatasyaitadabhūtyannvahamimamātmabhāvaṃ vikrīya anena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kuryām | dīrgharātraṃ hi mamātmabhāvasahastrāṇi bhagnāni kṣīṇāni vikrītāni | punaraparimāṇe saṃsāre'parimāṇāni yāni mayā kāmahetoḥ kāmanidānamanubhūtāni | na punarevaṃrūpāṇāṃ dharmāṇāṃ kṛtaśaḥ, evaṃrūpāṇāṃ vā sattvānāṃ satkārāya | atha khalu sadāprarudito bodhisattvo mahāsattvo'ntarāpaṇamadhyagataḥ śabdamudīrayāmāsa, ghoṣamanuśrāvayāmāsa- kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthika iti | peyālaṃ | atha khalu māraḥ pāpīyān brāmhaṇagṛhapatikāṃstathā samupasthāpayāmāsa yathā taṃ ghoṣaṃ nāśrauṣuḥ | yadā ātmanaḥ krāyakaṃ na labhate, tadaikāntaṃ gatvā prārodīt, aśrūṇi ca prāvartayat, evaṃ cāvadat- aho batāsmākaṃ durlabhā lābhā ye vayamātmabhāvasyāpi kretāraṃ na labhāmahe | atha khalu śakro devānāmindro māṇavakarūpeṇa yāvatsadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-kiṃ tvaṃ kulaputra dīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamānaḥ sthitaḥ? sadāprarudita evamāha- ahaṃ māṇavaka dharmakāmatayā imamātmabhāvaṃ vikrīya dharmapūjāṃ kartukāmaḥ | so'hamasya krāyakaṃ na labhe | peyālaṃ | atha khalu sa māṇavakaḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat- na mama kulaputra puruṣeṇa kṛtyam | api tu khalu punaḥ piturme yajño yaṣṭavyaḥ | tatra me puruṣasya hṛdayena kṛtyaṃ lohitena cāsthimajjayā ca | taddāsyasi tvaṃ krayeṇa?atha khalu sadāpraruditasyaitadabhūt- lābhā me sulabdhāḥ, pariniṣpannaṃ cātmānaṃ jāne prajñāpāramitopāyakauśalyeṣu, yanmayātmanaḥ krāyako labdho hṛdayasya rudhirasya cāsthimañjāyāśca | sa hṛṣṭacittaḥ kalyacittaḥ pramudittacittastaṃ māṇavakametadavocatdāsyāmi māṇavaka yena te ita ātmabhāvādarthaḥ | yāvatsadāprarudito bodhisattvo mahāsattvastīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ vidhvā lohitaṃ [nistrāvayati sma ] dakṣiṇaṃ coruṃ vidhvā nirmāsaṃ ca kṛtvā asthi mettuṃ kuḍayamūlamupasaṃkrāmati ||



atha khalvanyatarā śreṣṭhidārikā upariprāsādatalagatā adrākṣīt sadāpraruditaṃ bodhisattvam | yāvatsā śreṣṭhidārikā yena sadāprarudito bodhisattvastenopasaṃkramyaitadavocat-kiṃ nu khalu tvaṃ kulaputra evaṃrūpāmātmanaḥ kāraṇāṃ kārayasīti? yāvatsā darikā pūjāprayojanaṃ śrutvā punarāha-kā punaste kulaputra tato guṇajātirniṣpatsyate? sa tāmetadavocat-sa dārike kulaputro mama prajñāpāramitāmupāyakauśalyaṃ copadekṣyati | tatra vayaṃ śikṣiṣyāmaḥ | tatra vayaṃ śikṣamāṇāḥ sarvasattvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ | peyālaṃ | atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisatvametadavocat-āścarya kulaputra | yāvadudārāḥ praṇītaścāmī tvayā dharmāḥ parikīrtitāḥ | ekaikasyāpi kulaputra evaṃrūpasya dharmasyārthāya gaṅgānadīvālikopamānapi kalpānevamātmabhāvāḥ parityaktavyā bhaveyuḥ | tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ | api tu khalu kulaputra yena yena kṛtya tatte dāsyāmi suvarṇa vā maṇiṃ vā muktāṃ vā vaiḍūrya vā yāvat yena tvaṃ taṃ dharmodgataṃ bodhisattvaṃ satkariṣyasi | yāvadvistareṇa tayā dārikayā pañcaśataparivārayā sārdhaṃ tasya dharmodgatasya saṃkramaṇaṃ kartavyam ||



atha khalu dharmodgato bodhisattvo mahāsattvaḥ utthāyāsanātsvakaṃ gṛhaṃ prāvikṣat | yāvatsapta varṣāṇyekasamadhisamāpanna evābhūt | sadāprarudito bodhisattvo mahāsattvaḥ sapta varṣāṇi na kāmavitarkamutpādayāmāsa, na vyāpādavitarkam, na vihiṃsāvitarkamutpādayāmāsa, na rasagṛddhimutpādayāmāsa anyatra kadā nāma dharmodgatoo bodhisattvo mahāsattvo vyutthāsyati, yadvayaṃ dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanaṃ prajñāpayiṣyāmo yatrāsau kulaputro niṣadya dharmaṃ deśayiṣyati | taṃ ca pṛthivīpradeśaṃ siktaṃ saṃmṛṣṭaṃ ca kariṣyāmo nānāpuṣpābhikīrṇam | [iti cintayābhāsa] || tānyapi śreṣṭhidārikāpramukhāṇi pañca dārikāśatāni sadāpraruditasya bodhisatvasyānuśikṣamāṇāni dvābhyāmeveryāpathābhyāṃ kālamatināmayāmāsuḥ | atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṃ nirghoṣamaśrauṣīt-itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamāghervyutthāya madhye nagarasya niṣadya dharma deśayiṣyatīti | atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ nirghoṣaṃ śrutvā āttamanāḥ pramuditaḥ prītisaumanasyajātastaṃ pṛthivīpradeśaṃ śodhayāmāsa | sārdha śreṣṭhidārikāpramukhaiḥ pañcabhirdārikāśatairdharmāsanaṃ prajñapayāmāsa saptaratnamayam | atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ pṛthivīpradeśaṃ sektukāmaśca na codakaṃ samantātparyeṣamāṇo'pi labhate yena taṃ pṛthivīpradeśaṃ siñcet | yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitam- apyeva nāma asyodakamalabhamānasya cittaṃ duḥkhitaṃ syāddaurmanasyaṃ ca bhaveccittasya vā anyathātvaṃ bhavedyenāsya kuśalamūlāntardhānaṃ bhavenna vā bhrājeran kuśalamūlāni | atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - yatrvahamātmanaḥ kāyaṃ vighvā imaṃ pradeśaṃ rudhireṇa siñceyam | tatkasya hetoḥ? ayaṃ hi pṛthivīpradeśa uddhatarajaskaḥ | mā rajodhāturito dharmodgatasya bodhisattvasya mahāsattvasya kāye nipatatu | kimahamanenātmabhāvenāvaśyaṃ bhedanadharmiṇā kuryām? varaṃ khalu punarmamāyaṃ kāya evaṃrūpayā kriyayā vinaśyatu, na ca niḥsāmarthyakriyayā | kāmahetoḥ kāmanidānaṃ bahūni me ātmabhāvasahastrāṇi punaḥ punaraparimāṇe saṃsāre saṃsarato bhinnāni | yadi punarbhidyante, kāmamevaṃrūpeṣviva dharmasthāneṣu bhidyantām ||



atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṃkhyāya tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ samantato vidhvā taṃ pṛthivīpradeśaṃ svarūdhireṇa sarvamasiñcat | evaṃ tābhirapi dārikābhiḥ kṛtam | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasyānyathātvamabhūt, yatra māraḥ pāpīyānavatāraṃ labheteti ||



ata evaṃ caturdharmakasūtre'pyuktam- kalyāṇamitraṃ bhikṣavo bodhisattvena yāvajjīvaṃ na parityaktavyamapi jīvitahetoriti ||

tadevam-



kalyāṇamitrānutsargāt

ātmabhāvādīnāṃ rakṣādikaṃ kāryam ||

sūtrāṇāṃ ca sadekṣaṇāt ||6||



bodhisattvaśikṣāpadāni hi prāyaḥ sūtreṣveva dṛśyante | teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptānīti vacanāt | tasmāttadanīkṣaṇe mā bhūdāpattirāpannasyāpyajñānādaviratiriti sadā sūtradarśanāyādaraḥ kāryaḥ | tadanena kalyāṇamitrānutsargeṇa sūtrāntadarśanena ca sarvaḥ saddharmaparigraha ukto bhavati ||



yathoktamāryasāgaramatisūtre-yābhirakṣaraniruktibhiḥ so'nabhilāpyo dharmaḥ sūcyate, tāsāmakṣaraniruktīnāṃ yadādhāraṇaṃ deśanā, yāvad ayamucyate saddharmaparigrahaḥ | punaraparaṃ kulaputra ye te dharmabhāṇakā eṣāmevaṃrūpāṇāṃ sūtrāntānāṃ deśayitāraḥ pratipattisārāśca, teṣāmapi dharmabhāṇakānāṃ yatsevanaṃ bhajanaṃ paryupāsanamutthānamupasthānaṃ gauravaṃ citrīkāraḥ śuśraṣā ārakṣā parigrahaścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāradānaṃ sādhukāradānaṃ svāmyārakṣā kuśalapakṣarakṣā varṇabhāṣaṇamavarṇapraticchādanatā, ayamapi saddharmaparigrahaḥ | peyālaṃ | punaraparaṃ kulaputra yā avivādaparamatā, adharme dharmavādināṃ ca pudgalānāṃ saha dharmeṇa nigrahaḥ, ayamapi saddharmaparigrahaḥ | punaraparaṃ kulaputra apratihatasaṃtānasya sarvasattvapramokṣabuddhernirāmiṣacittasya parebhyo dharmadānam, ayamapi saddhadharmaparigrahaḥ | punaraparaṃ kulaputra yo dharmaśravaṇahetuko vā dharmadeśanāhetuko va antaśa ekakramavyatihāraḥ, antaśa eka ucchvāsapraśvāso vā, ayamapi saddharmaparigrahaḥ | peyālaṃ | prahrutaṃ batedaṃ kulaputra cittaṃ viṣayeṣu | tasya yā nivāraṇā parirakṣā ekāgrībhāvo damaḥ śama upaśamo vinayaḥ, ayamucyate saddharmaparigrahaḥ | peyālaṃ | punaraparaṃ kulaputra yena dharmeṇa yo'dharmaḥ pravartate, tasya dharmasyāparigraho'nupādānam, ayamapi saddharmaparigrahaḥ | ityadi ||



tatra dharmabhāṇakasevādinā kalyāṇamitrānutsarga uktaḥ, kalyāṇamitralakṣaṇaṃ ca | tadetena saddharmaparigraheṇa vinā na rakṣā, na śuddhirnavṛddhiḥ | tataśca so'pi na bodhisattva ityavaśyakāryaḥ saddharmaparigrahaḥ ||



uktaṃ hi śrīmālāsiṃhanādasūtre- yānyapīmāni bhagavan gaṅgānadīvālikāsamāni bodhisattvapraṇidhānāni, tānyekasmin mahāpraṇidhāne upanikṣiptānyantargatānyanupratiṣṭhāni yaduta saddharmaparigrahe | evaṃ mahāviṣayo bhagavan saddharmaparigraha iti ||



punaratraivāha-syādyathāpi nāma devi mahābalavato'pi puruṣasyālpo'pi marmaṇi prahāro vedhanīyo bhavati bādhākaraśca, evameva devi mārasya pāpīyasaḥ parītto'pi saddharmapa[rigraho] vedhanīyo bhavati, śokāvahaḥ paridevakaraśca bhavati | nāhaṃ devi anyamekamapi dharma kuśalaṃ samanupaśyāmi mārasya pāpīyasa evaṃ vedhanīyaṃ śokāvahaṃ paridevakaraṃ ca , yathā ayamalpo'pi[saddha]rmaparigraha iti ||



punarāha- syādyathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca ,evameva devi mahāyānikasya kāyajīvitanirapekṣasya na cāgṛhītacittasya saddharmaparigraho navayānasaṃprasthitānāmapi kāyajīvitasāpekṣāṇāṃ mahāyānikānāṃ sarvān kuśalān dharmānabhibhavatītyādi ||



tathā āryasāgaramatisūtre'pyāha-

parigṛhīto bhavatī jinebhi-

rdevebhi nāgebhi ca kinnarebhiḥ |

puṇyena jñānena parigṛhītaḥ

saddharmadhāritva tathāgatānām |peyālaṃ||

sa śūnyakṣetreṣu na jātu jāyate

sarvatra jātau ca jinaṃ sa paśyati |

dṛṣṭvā ca tasmillabhate prasādaṃ

saddharmadhāritva tathāgatānām ||

jātismaro bhavati mahātmadharmā

pravajyalābhī bhavate punaḥ punaḥ |

pariśuddhacārī pratipattisāraḥ

saddharmadhāritva tathāgatānām |peyālaṃ ||

lābhī ca bhotī vidu dhāraṇīye

na naśyate kalpaśatebhi yacchubham |

pratibhānavanto bhavate asaktaḥ

saddharmadhāritva tathāgatānām ||

śakro'tha brahmā tatha lokapālo

manuṣyarājā bhuvi cakravartī |

sukhena saukhyena sa bodhi budhyate

saddharmadhāritva tathāgatānām ||

dvātriṃśa kāye'sya bhavanti lakṣaṇā

aninditāṅgo bhavate vicakṣaṇaḥ |

na tasya tṛptiṃ labhi prekṣamāṇāḥ

saddharmadhāritva tathāgatānām ||

na tasya saṃmuhyati bodhicittaṃ

na codbhuraḥ pāramitācarīṣu |

asaṃgṛhītaḥ kuśalaḥ śatebhiḥ

saddharmadhāritva tathāgatānām ||iti||



śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project