Digital Sanskrit Buddhist Canon

Dānapāramitā prathamaḥ paricchedaḥ

Technical Details
śantidevaviracitaḥ
śikṣāsamuccayaḥ|
1

dānapāramitā prathamaḥ paricchedaḥ |



yasyāśraveṇa narakādimahāpratāpa-

dāhādiduḥkhamanubhūtamabhūdbhavadbhiḥ |

tīvraṃ punaḥ punaranantamaśāntacittai-

stacchrotumādaramudārataraṃ bhajadhvam ||1||



śrutvā[ca yaṃ tyajati] pāpamanuddhatātmā

pūrvārjitaṃ ca vipulaṃ kṣapayatyaśeṣam |

aprāptapūrvamapi saukhyamavāpnuvanti

hāniṃsukhācca na kadācidapi prayānti ||2||



saṃbodhisattvasukhamuttamamakṣaya ***

***** pyasamasaṃpadamāpnuvanti |

taddharmaratnamatidurlabhamadya labdhaṃ

labdhakṣaṇāḥ śṛṇuta sādaramucyamānam ||3||



āyāntu ca tribhuvanaikahitasya vākyaṃ

śrotuṃ prasannamanasaḥ suranāgasattvāḥ |

gandharvayakṣagaruḍāsurakinnarendrāḥ

pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ ||4||



sugatān sasutān sadharmakāyān

praṇipatyādarato'khilāṃśca vandyān |

sugatātmajasaṃvarāvatāraṃ

kathayiṣyāmi samuccitārthavākyaiḥ ||5||



na ca kiṃcidapūrvamatra vācyaṃ

na ca saṃgrathanakauśalaṃ mamāsti |

ata eva na me parārthayatnaḥ

svamano bhāvayituṃ mamedamiṣṭam ||6||



mama tāvadanena yāti vṛddhiṃ

kuśalaṃ bhāvayituṃ prasādavegaḥ |

yadi matsamadhātureva paśye-

daparo'pyenamato'pi sārthako'yam ||7||



kṣaṇasaṃpadiyaṃ sudurlabhā

pratilabdhā puruṣārthasādhanī |

yadi nātra vicintyate hitaṃ

punarapyeṣa samāgamaḥ kutaḥ ||8||



yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-



durlabhā aṣṭākṣaṇanivṛttiḥ | durlabho manuṣyapratilambhaḥ | durlabhā kṣaṇasaṃpadviśuddhiḥ | durlabho buddhotpādaḥ | durlabhā avikalendriyatā | durlabho buddhadharmaśravaḥ | durlabhaṃ satpuruṣasamavadhānam |

durlabhāni bhūtakalyāṇamitrāṇi | durlabho bhūtanayānuśāsanyupasaṃhāraḥ | durlabhaṃ samyagjīvitam | durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke || iti|



tadevaṃvidhaṃ samāgamamāsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāttu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate-



yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam |

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram ||1||



iti | tena ātmanaḥ sattvadhātośca-



duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā |

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā ||2||



uktaṃ hi ratnolkādhāraṇyām -



śraddhayamānu jinān jinadharmān śraddhayate cari buddhasutānām |

bodhi anuttara śraddhayamāno jāyati citta mahāpuruṣāṇām ||

śraddha purogata mātṛjanetrī pālika vardhika sarvaguṇānām |

kāṅkṣavinodani oghapratāraṇi śraddhanidarśani kṣamapurasya ||

śraddha anāvilacittaprasādo mānavivarjitagauravamūlā |

śraddha nidhānadhanaṃ caraṇāgraṃ pāṇi yathā śubhasaṃgrahamūlam ||

śraddha pramodakarī parityāge śraddha praharṣakarī jinadharme |

śraddha viśeṣakarī guṇajñāne deśikaprāpaṇi buddhagatīye ||

indriyatīkṣṇaprabhāsvaratāyai śraddha balaṃ avimardanatāyai |

niśrayakleśaadharṣikatāyai aiṣika śraddha svayaṃbhuguṇānām ||

śraddha asaṃgata saṅgasukheṣu akṣaṇavarjita ekakṣaṇāgram |

śraddha atikramu mārapathasya darśika uttama mokṣapathasya ||

bījamapūtiku hetu guṇānāṃ śraddha virohaṇi bodhidrumasya |

vardhani jñānaviśeṣasukhānāṃ śraddha nidarśika sarvajinānām ||

ye sadaśraddha sagaurava buddhe te tu na śīla na śikṣa tyajanti |

ye tu na śīla na śikṣa tyajantī te guṇavāṃ stuta ye guṇavantaḥ ||

ye sada śraddha sagaurava dharme te jinadharma atṛpta śṛṇontī |

ye jinadharma atṛpta śṛṇontī teṣvadhimukti acintiyadharma ||

ye sadaśraddha sagaurava saṃghe te avivartika saṃghaprasannāḥ |

ye avivartika saṃghaprasannāste avivartika śraddhabalātaḥ ||

ye avivartika śraddhabalāto indriya tīkṣṇa prabhāsvara teṣām |

indriya tīkṣṇa prabhāsvara yeṣāṃ tehi vivarjita pāpakamitrāḥ ||

yehi vivarjita pāpakamitrāḥ dhārmika mitra parigraha teṣām |

dhārmikamitra parigraha yeṣāṃ te vipulaṃ kuśalopacinonti ||

ye vipulaṃ kuśalopacinontī hetubalopagatāya mahātmā |

hetubalopagatāya mahātmā teṣa udāradhimuktiviśeṣāḥ |

yeṣa udāradhimuktiviśeṣāste sadadhiṣṭhita sarvajinebhiḥ ||

ye sadadhiṣṭhita sarvajinebhisteṣupapadyati bodhayi cittam |

yeṣupapadyati bodhayi cittaṃ te abhiyukta maharṣiguṇeṣu ||

ye abhiyukta maharṣiguṇeṣu jāta ye buddhakule anujātāḥ |

jāta ye buddhakule anujātāste samayogaayogavimuktāḥ ||

ye samayogaayogavimuktāḥ āśayu teṣa prasādaviśuddhaḥ |

āśayu yeṣa prasādaviśuddhaḥ teṣa adhyāśayu uttama śreṣṭhaḥ ||

yeṣa adhyāśayu uttama śreṣṭhaste sada pāramitāsu caranti |

ye sada pāramitāsu carantī te pratipanna iho mahayāne ||

ye pratipanna iho mahayāne te pratipattitu pūjayi buddhān |

ye pratipattitu pūjayi buddhān teṣu anusmṛti buddha amedyā ||

yeṣu anusmṛti buddha amedyā te sada paśyiya cintiya buddhān |

ye sada paśyiya cintiya buddhān teṣa na jātu na tiṣṭhati buddhaḥ ||

yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmaḥ |

yeṣa na jātu rahāyati dharmaḥ te sadadhiṣṭhita sarvajinebhiḥ ||

ityādi śraddhāmūlo guṇavistaro'nantastatroktaḥ | tatparisamāpya saṃkṣepataḥ punarāha-

durlabha sattva pṛthagjanakāyā ye imi śraddadhi īdṛśi dharmān |

ye tu śubhopacitāḥ kṛtapuṇyāste imi śraddadhi hetubalena||

yo daśakṣetrarajopamasatvān kalpamupasthihi sarvasukhena |

no tatu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato iti dharmān ||iti |

tathā āryadaśadharmasūtre'pi deśitam-

śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ |

tasmācchraddhānusāritvaṃ bhajeta matimānnaraḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohati |

bījānāmagnidagdhānāmaṅkuro harito yathā ||iti |

ata evāryalalitavistarasūtre prativeditam-śraddhāyāmānanda yogaḥ karaṇīyaḥ | idaṃ tathāgato vijñapayatīti ||

tathā siṃhaparipṛcchāyām-śraddhayā kṣaṇamakṣaṇaṃ varjayati ityuktam ||

tadevaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt | tadyathāryasiṃha paripṛcchāyāṃ siṃhena rājakumāreṇa bhagavānpṛṣṭaḥ-

saṃgrahaḥ sarvadharmāṇāṃ karmaṇā kena jāyate |

priyaśca bhoti sattvānāṃ yatra yatropapadyate ||

bhagavānāha-

sarvasattvapramokṣāya cittaṃ bodhāya nāmayet |

eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ ||iti |

tathāryagaṇḍavyūhasūtre'pi varṇitam-bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām | kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā | dharaṇibhūtaṃ sarvalokapratiśaraṇatayā | yāvatpitṛbhūtaṃ sarvabodhisattvarakṣaṇatayā...........peyālaṃ.....vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā | cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā | bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā | śaktibhūtaṃ kleśaśatruvijayāya | dharmabhūtaṃ yoniśomanaskārasaṃchedanatayā | khaṅgabhūtaṃ kleśaśiraḥprapātanayā | kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā | praharaṇabhūtaṃ sarvopadravaparitrāṇatayā | baḍiśabhūtaṃ saṃsārajalacarābhyuddharaṇatayā | vātamaṇḍalībhūtaṃ sarvāvaraṇanīvaraṇatṛṇavikiraṇatayā | uddānabhūtaṃ sarvabodhisattvacaryāpraṇidhānasaṃgrahaṇatayā | caityabhūtaṃ sadevamānuṣāsurasya lokasya | iti hi kulaputra bodhicittamebhiścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgatamiti ||

kathaṃ punarjñāyate-pṛthagjanasyāpi bodhicittamutpadyate na vāṅmātrametaditi?anekasūtrāntadarśanāt | yathā tāvadāryavimalakīrtinirdeśe nirdiṣṭam-sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpadyate | tataśca buddhadharmā virohantīti | ratnakaraṇḍasūtrācca pṛthagjano'pi bodhisattva iti jñāyate | yathoktam-tadyathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto'pi kalaviṅkapoto asaṃbhinnāṇḍaḥ aniṣkrāntaḥ koṣātkalaviṅkarutameva muñcati, evameva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto'pi bodhisattvo asaṃbhinnātmadṛṣṭiraniṣkrāntastraidhātukādbuddharutameva muñcati yadidaṃ śūnyatānimittāpraṇihitarutameva ||



sarvadharmāpravṛttinirdeśe'pi kathitam- jayamateśca bodhisattvasya pṛthivī vidāramadāt | sa kālagato mahānirayaṃ prāpataditi | sa hi śūnyatāṃ nādhimuktavān, śūnyatāvādini ca pratidhaṃkṛtavān ||



niyatāniyatāvatāramudrāsūtre'pyākhyātam-katamaḥ paśurathagatiko bodhisattvaḥ? tadyathākaścitpuruṣaḥ pañcabuddhakṣetraparamāṇurajaḥ samān lokadhātūnabhikramitukāmaḥ syāt | sa paśurathamabhiruhya mārga pratipadyate | sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet | sa tatra mahatyā vātamaṇḍalyā paścāt khalu punaraśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeta | tatkiṃ śaknuyātsa puruṣastān lokadhātūn paśurathenātikramitum? yāvadanabhilāpyānabhilāpyairapi kalpairekamapi lokadhātumatikramitum? āha- no hīdaṃ bhagavan | bhagavānāha- evameva mañjuśrīḥ yaḥ kaścidbodhicittamutpādya mahāyānaṃ na dhārayati, na paṭhati, śrāvakayānīyān sevate,taiśca sārdha saṃstavaṃ karoti, śrāvakayānaṃ ca paṭhati, svādhyāyati mīmāṃsate paribudhyate, arthāṃśca pāṭhayati yāvadbodhayati, sa tena dandhaprajño bhavati | so'nuttarajñānamārgātpratyākṛṣyate pratyudāvartyate | yadapi tasya bodhisattvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ, tadapi tasya dandhīkriyate pratihanyate | so'yaṃ paśurathagatiko bodhisattva iti ||



tadevameṣā śūnyatānadhimuktirmahāyānānabhiratiśca asaṃpūrṇādhimukticittacaryasyāpi prāyo na saṃdṛśyate, prāgeva adhimātrādhimukticaryasya bodhisattvasya | sa hi ratnameghe sarvabālacaritavipattisamatikrāntaḥ paṭhayate asaṃkhyeyasamādhidhāraṇīvimokṣābhijñāvidyāvikrīḍito'nantadharmārāmaratinirāmiṣāparānta-kalpakoṭayanābhoganirvikalpaprītivegālokapratilabdhaśca aprameyakalpakoṭīniyutaśatasahasraparama mahāyānaprasthānavicitrabhāvanāsaṃpūrṇaparārthapratipattiniryāṇapuṇyajñānasaṃbhārābhinirhārābhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaśca paṭhayate | athaitanneyārtham | kasmādanye bodhicittotpādakā asyāṃ bhūmau neṣyante? na cātra icchayā kiṃcidviśeṣacinhaṃ nītārthaṃ kartuṃ labhyate | adhimātrādhimukticaryādharmatāvacanācca gamyate | yathā madhyamṛduprakārāpyadhimukticaryā astyeveti || asya punastathāgataguhyasūtrasya ko'bhiprāyaḥ? yaduktam-kasya bhagavan bodhicittotpādaḥ? āha-yasya mahārāja adhyāśayo'vikopitaḥ | āha-kasya bhagavannadhyāśayo'vikopitaḥ? āha-yasya mahārāja mahākaruṇotpādaḥ | āha-kasya bhagavan mahākaruṇotpādaḥ? āha-yasya mahārāja sarvasattvāparityāgaḥ | āha- kathaṃ bhagavan sattvā aparityaktā bhavanti? āha-yadā mahārāja ātmasaukhyaṃ parityaktaṃ bhavatīti ||



bodhicittamātrasaṃtuṣṭānāṃ karuṇābhilāṣasaṃjananārthamidamuktam || yathā na te tathāgataśāsane pravrajitāḥ, yeṣāṃ nāsti tyāga iti | evamiha anyabodhicittanindā draṣṭavyā, na tu bodhicittamanyathā notpadyata eva ||





yathā daśadharmakasūtre deśitam-iha kulaputra bodhisattvagotrasthaḥ sannanutpāditabodhicittaḥ tathāgatena vā tathāgataśrāvakeṇa vā saṃcodyamānaḥ saṃvedyamānaḥ samādāpyamāno'nuttarāyāṃ samyaksaṃbo[dhau] bodhicittamutpādayati-idaṃ prathamaṃ kāraṇaṃ bodhicittotpādāya | saṃbodhervā bodhicittasya vā avarṇa bhāṣyamāṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayati-idaṃ dvitīyaṃ kāraṇam | sa satvānanāthā[natrāṇā] naśaraṇānadvīpān dṛṣṭvā kāruṇyacittamupasthāpya yāvadanuttarāyāṃ samyaksaṃbodhau cittamutpādayati-idaṃ tṛtīyaṃ kāraṇaṃ bodhicittotpādāya | sa tathāgatasya sarvākāraparipūrṇatāṃ dṛṣṭvā prītimutpādya anuttarāyāṃ samyaksaṃbodhau cittamutpādayati-idaṃ caturtha kāraṇamiti ||



tacca bodhicittaṃ dvividham-bodhipraṇidhicittaṃ ca bodhiprasthānacittaṃ ca | yathā āryagaṇḍavyūhasūtre bhāṣitam-



durlabhāḥ kulaputra te sattvāḥ sarvaloke ye'nuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati | tato'pi durlabhatamāste sattvā ye'nuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ ||iti ||



tatra bodhipraṇidhicittaṃ mayā buddhena bhavitavyamiti cittaṃ praṇidhānādutpannaṃ bhavati |

śūragamasūtre'pi śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt | kaḥ punarvādaḥ kiṃcideva kuśalaṃ kṛtvā | yathoktaṃ bhadrakalpikasūtre-ghoṣadatto nāma tathāgato yatra nakṣatrarājena tathāgatena prathamaṃ bodhicittamutpāditaṃ tāmbūlapatraṃ dattvā gopālakabhūtena | evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittamutpāditaṃ daśikāṃ dattvā tantra(ntu)vāyabhūtena | evamanantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ tṛṇapradīpaṃ datvā nagarāvalambakabhūtena | evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittamutpāditaṃ dantakāṣṭhaṃ datvā kāṣṭhahārakabhūtenetyādi ||



caryāvikale'pi ca bodhicitte nāvamanyanā kartavyā, tasyāpyanantasaṃsārasukhaprasavanatvāt | yathāryamaitreyavimokṣe varṇitam-tadyāpi nāma kulaputra bhittamapi vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṃkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridryaṃ vinivartayati, evameva kulaputra āśayapratipattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāramabhibhavati, bodhicittanāma ca na vijahāti, sarvasaṃsāradāridryaṃ vinivartayatīti ||



itaśca vināpi caryayā bodhicittamupakārakamiti jñātavyam |yenāpararājāvavādakasūtre kathitam-yasmācca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaḥ sarvathā sarva sarvadā dānapāramitāyāṃ śikṣitum , evaṃ yāvatprajñāpāramitāyāṃ śikṣitum, tasmāttahiṃ tvaṃ mahārāja evameva samyaksaṃbodhichandaṃ śraddhāṃ...... ca praṇidhiṃ ca gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi satatasamitamanusmara, manasi kuru, bhāvaya | sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaścātītānāgatapratyutpannāni sarvakuśalamūlānyabhisaṃkṣipya tulayitvā piṇḍayitvā anumodasva, agrayānumodanayā yāvadākāśasamatayā nirvāṇasamatayā anumodasva, anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmaṇe niryātaya | niryātya ca sarvasattvasādhāraṇāni kuru | tataḥ sarvasattvānāṃ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya | evaṃ khalu tvaṃ mahārāja pratipannaḥ san rājyaṃ kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṃbhārāṃśca paripūrayiṣyasīti ||



atraiva cāsya vipāka uktaḥ-sa khalu punastvaṃ mahārāja tasya samyaksaṃbodhicittakuśalamūlakarmaṇo vipākena anekaśatakṛtvo deveṣupapanno'bhūḥ | anekaśatakṛtvo manuṣyeṣūpapanno'bhūḥ | sarvāsu ca devamanuṣyopapattiṣvādhipatyameva kārayasi | na ca tāvattava mahārāja tasya samyaksaṃbodhicittasya kuśalakarmaṇa ūnatvaṃ vā apūrṇatvaṃ vā prajñāyate | api ca mahārāja ekamapi samyaksaṃbodhicittaṃ sarvasattvottāraṇārambaṇatvāt sarvasattvāmocanārambaṇatvāt sarvasattvasamāśvāsanārambaṇatvāt sarvasattvaparinirvāṇārambaṇatvādaprameyāsaṃkhyeyakuśalopacayam | kaḥ punarvādo ya evaṃ bahulīkarotīti ||



etacca bodhicittaṃ rūpakāyadarśanotpannam | tatra pūrvāvadāne paṭhayate-evaṃ tāvatpraṇidhibodhicittaṃ veditavyam | idaṃ tu vaktavyam - kimabhūmipraviṣṭasyāpi bodhisattvasaṃvarādhikāro'sti na veti? astīti veditavyam | ākāśagarbhasūtre lābhasatkārārthaṃ mūlāpattiśravaṇāt | daśabhūmikasūtre tu prathamāyāṃ bhūmau darśitam- na ca kaṃcit satkāraṃ kasyacitsakāśātpratikāṅkṣati anyatra mayaivaiṣāṃ sarvasattvānāṃ sarvopakaraṇabāhulyamupanāmayitavyamiti || tathā cāha- pramuditāyāṃ bodhisattvabhūmau suvyavasthito bhavatyacalanayogeneti | punaścoktam-tathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇa iti ||



ākaśagarbhasūtre tvāha- śrāvakayānamevāsya na bhavati prāgeva mahāyānamiti || tathāryograparipṛcchāyāṃ mātsaryaparyavanaddhasyāpi śikṣāpadāni prajñaptāni | pramuditāyāṃ tu paṭhayate-

ātmasaṃjñāpagamāccāsya ātmasneho na bhavati, kutaḥ punaḥ sarvopakaraṇasneha iti | tathā mastakādidānamapyatrāsyoktam ||



evamādisūtreṣu bhūmipraviṣṭasyāpi śikṣāprajñaptirdṛśyate | yatra tu asāmānyena bodhisattvamadhikṛtyopadeśaḥ, tatra abhyāsāyogyatayā prativedhavākyena vā ādikarmikabodhisattvena na śikṣitavyaṃ bhavedetat | ubhayāsaṃbhave tu sarvatra śikṣitavyam | tatrāpyekasyāṃ śikṣāyāṃ śikṣaṇāyāmaśaktasyetaraśikṣānabhyāsādanāpattiḥ || āryākṣayamatisūtre'pyevamavocat-dānakāle śīlopasaṃhārasyopekṣeti vistaraḥ ||



na cātra śithilena bhavitavyam, na ca śeṣāsu na samudāgacchati | yathābalaṃ yathābhajamānamiti daśabhūmikasūtre vacanāt | ayaṃ ca saṃvaraḥ strīṇāmapi mṛdukleśānāṃ bodhyabhilāṣacittānāṃ labhyate | uktaṃ hi bodhisattvaprātimokṣe-caturbhiḥ śāriputra dharmaiḥ samanvāgatāḥ bodhisattvāḥ satyavādino bhavantītyārabhyāha- iha śāriputra kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādya ārabdhavīryo viharati kuśaladharmaparyeṣaṇāyetyārabhya sarva upadeśaḥ ||



saṃvaragrahaṇaṃ ca bodhisattvaśikṣāpadābhyāsaparamasya sāṃvarikasyāntikātkartavyam | evaṃ hyasya śikṣātikrame tīvramapatrāpyaṃ guruvisaṃvādanabhayaṃ cotpadyate | tatra ca anābhogataḥ premagauravasiddhirityeṣa sāmānyasaṃvaradharmaḥ | ata eva bodhisattvāḥ tathāgatānāṃ purataḥ śikṣāṇāmanyatamaśikṣāniṣpattikāmāḥ samādānaṃ kurvanti | tasya ca kalyāṇamitrasyābhāve daśadigavasthitabuddhabodhisattvābhimukhībhāvabhāvanayā saṃvaro grāhyaḥ saṃvaramātmabalaṃ ca tulayitvā | anyathā tu sarvabuddhabodhisattvāḥ sadevakaśca loko visaṃvāditaḥ syāt | saddharmasmṛtyupasthānasūtre hi kiṃcinmātraṃ cintayitvāpi adadataḥ pretagatiruktā pratijñātaṃ ca - adadato narakagatiḥ, kiṃ punaranuttaramarthamakhilasya jagataḥ pratijñāya asaṃpādayataḥ | ata evoktaṃ dharmasaṃgītisūtre-satyagurukeṇa kulaputra bodhisattvena bhavitavyam | satyasaṃgītiḥ kulaputra dharmasaṃgītiḥ | tatra kulaputra katamatsatyaṃ yadbodhisattvo'nuttarāyāṃ samyaksaṃbodhau cittamutpādya taccitaṃ jīvitahetorapi na parityajati,na sattveṣu vipratipadyate? idaṃ bodhisattvasya satyam- yatpunarbodhisattvo'nuttarāyāṃ samyaksaṃbodhau cittamutpādya paścāttaccitaṃ parityajati, sattveṣu vipratipadyate, ayaṃ bodhisattvasya pratikraṣṭo mṛṣāvāda iti | āryasāgaramatisūtre'pi deśitam-syādyathāpi nāma sāgaramate rājā vā rājamātro vā sarvanāgarakaṃ janaṃ śvobhaktenopanimantryopekṣako bhavet, nānnapānaṃ samudānayet, satyaṃ sarvajanakāyaṃ visaṃvādayet | tatra te'nnapānabhojanamalabhamānā uccagghantaḥ prakrāmeyuḥ | evameva sāgaramate yo bodhisattvaḥ sarvasattvānāśvāsya atīrṇatāraṇāyāmuktamocanāyānāścastāśvāsanāya yāvanna bāhuśrutye'bhiyogaṃ karoti, nāpi tato'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu, ayaṃ bodhisattvo visaṃvādayati sadevakaṃ lokam | evaṃ ca taṃ pūrvabuddharśinyo devatā uccagghanti vivādayanti | durlabhāste yajñasvāmino ye mahāyajñaṃ pratijñāyottārayanti | tasmāttarhi sāgaramate na sā bodhisattvena vāgbhāṣitavyā yayā sadevamānuṣāsuraṃ lokaṃ visaṃvādayet | punaraparaṃ sāgaramate bodhisattvaḥ kenacidevādhīṣṭo bhavati dharmeṣvarthakaraṇīyeṣu | tatra bodhisattvena vāgbhāṣitā bhavati yāvadātmaparityāgo'pi bodhisattvena kartavyo bhavet | tatra na punaḥ sa sattvo visaṃvādayitavya iti ||



tasmātsbalānurūpeṇa ekamapi kuśalamūlaṃ samādāya rakṣitavyam | yathoktamāryakṣitigarbhasūtre- ebhirdaśamiḥ kuśalaiḥ karmapathairbuddhatvam | na punaryo'ntaśa ekamapi yāvajjīvaṃ kuśalaṃ karmapathaṃ na rakṣati, atha na punarevaṃ vadati- ahaṃ mahāyāniko'haṃ cānuttarāṃ samyaksaṃbodhi paryeṣāmīti, sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasyocchedavādī | sa mūḍhaḥ kālaṃ kurute,vinipātagāmī bhavatīti || yāvatkālaṃ ca śaknoti tāvatkālaṃ kuśalaṃ samādāya vartitavyam |



etacca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyam -yastu mahāsattva evaṃ śrutvāpi bodhisattvacaryāduṣkaratāmapi prajñayāvagāhyotsahata eva sakaladuḥkhitajanaparitrāṇadhuramavavoḍhum, tena vandanapūjanapāpadeśanapuṇyānumodanabuddhādhyeṣaṇayācanabodhipariṇāmanaṃ kṛtvā kalyāṇamitramadhyeṣya taduktānuvādena svayaṃ vā vaktavyam- samanvāhara ācārya ahamevaṃ nāmetyuktvā | yathā āryamañjuśrībuddhakṣetraguṇavyūhālaṃkārasūtre bhagavatā mañjuśriyā pūrvajanmāvadāne caryopetaṃ bodhicittamutpāditaṃ tathotpādayitavyam | evaṃ hi tenoktam-



yāvatī prathamā koṭiḥ saṃsārasyāntavarjitā |

tāvatsattvahitārthāya cariṣyāmyamitāṃ carim ||



utpādayāmi saṃbodhau cittaṃ nāthasya saṃmukham |

nimantraye jagatsarvaṃ dāridryānmocitāsmi tat ||



vyāpādakhilacittaṃ vā īrṣyāmātsaryameva vā |

adyāgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā |

brahmacaryaṃ cariṣyāmi kāmāṃstyakṣyāmi pāpakān |



buddhānāmanuśikṣiṣye śīlasaṃvarasaṃyame |

nāhaṃ tvaritarūpeṇa bodhiṃ prāptumihotsahe ||



parāntakoṭiṃ sthāsyāmi sattvasyaikasya kāraṇāt |

kṣetraṃ viśodhayiṣyāmi aprameyamacintiyam ||

nāmadheyaṃ kariṣyāmi daśadikṣu ca viśrutam |

kāyavākkarmaṇī cāhaṃ śodhayiṣyāmi sarvaśaḥ |

śodhayiṣye manaskarma karma kartāsmi nāśubham ||iti||



na cātra sārvakālikātsaṃvaragrahaṇājjanmāntarāpattiśaṅkā kartavyā, atraiva sūtre'kṣobhyapraṇidhānānujñānādevaṃ hyuktam | yathā tenākṣobhyeṇa tathāgatena pūrvaṃ bodhisattvabhūtenaivaṃ vāgbhāṣitāvisaṃvāditā me buddhā bhagavanto bhaveyuryadi sarvasyāṃ jātau na pravrajeyamiti |

ekā jātiḥ prayatnena saṃśodhyā vibudhātmanā |

anyāstu jātīrābodheḥ saiva saṃśodhayiṣyati ||



ityukteḥ || evaṃ śāriputra bodhisattvenākṣobhyasya tathāgatasyānuśikṣitavyam | evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvasyāṃ jātau pravrajati, utpādādvā tathāgatānāmanutpādādvā avaśyaṃ gṛhāvāsānniṣkrāmati | tatkasya hetoḥ? paramo hyayaṃ śāriputra lābho yaduta gṛhāvāsānniṣkramaṇamiti | yāvat | bhāryāputraduhitṛtṛṣṇā cāsya na bhavatīti | yathā janmāntareṣvayaṃ doṣo na bhavati, tathātraiva vakṣyamāṇamityāstāṃ tāvadetat ||



tadevaṃ samāttasaṃvarasya sāmānyamāpattilakṣaṇamucyate, yenāpattilakṣaṇena yukta vastu svayamapyutprekṣya pariharet, na cāpattipratirūpakeṣvanāpattipratirūpakeṣu ca saṃmuhyeta | bodhisattvaḥ sarvasattvānāṃ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasukhasaumanasyotpādāya ca niḥśāṭhayataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ karoti | yadi tu (ta)tpratyayasāmagrīṃ nānveṣate, tadantarāyapratikārāya na ghaṭate , alpaduḥkhadaurmanasyaṃ bahuduḥkhadaurmanasyapratikārabhūtaṃ notpādayati, mahārthasiddhayarthaṃ cālpārthahāniṃ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati | saṃkṣepato'nāpattiḥ svaśattayaviṣayeṣu kāryeṣu tatra niṣphalatayā śikṣayā prajñaptyabhāvāt | prakṛtisāvadyatayā tvanyadgṛhyata eva | yatra svaśattayagocare'pi tyāgasāmarthyādāpattiḥ syāt, tanna cintyam | sāmānyapāpadeśanāntarbhāvāttu tato muktiḥ ||



etatsamāsato bodhisattvaśikṣāśarīram | vistaratastvapramāṇakalpāparyavasānanirdeśam |

athavā saṃkṣepato dve bodhisattvasyāpattī | yathā śaktiyuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati | nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati | kutaḥ ? etadadhyāśayasaṃcodanasūtre vacanāt- api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣitam | katamaiścaturbhiḥ ? iha maitreya pratibhānaṃ satyopasaṃhitaṃ bhavati, nāsatyopasaṃhitam |

dharmopasaṃhitaṃ bhavati, nādharmopasaṃhitam | kleśahāyakaṃ bhavati, na kleśavivardhakam | nirvāṇaguṇānuśaṃsasaṃdarśakaṃ bhavati, na saṃsāra[guṇā] nuśaṃsasaṃdarśakam | ebhiścaturbhiḥ | peyālaṃ | yasya kasyacinmaitraiya ebhiścaturbhiḥ kāraṇaiḥ pratibhānaṃ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṃjñotpādayitavyā śāstṛsaṃjñāṃ kṛtvā | sa dharmaḥ śrotavyaḥ | tatkasya hetoḥ? yatkiṃcinmaitreya subhāṣitaṃ sarvaṃ tadbuddhabhāṣitam | tatra maitreya ya imāni pratibhānāni pratikṣipet-naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayetpudgalavidveṣeṇa, tena sarvabuddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati | dharma pratikṣipya dharmavyasanasaṃvartanīyena karmaṇā apāyagāmī bhavati ||



yaḥ punaretadabhyāsārthaṃ vyutpāditamicchati, tenātra śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣārambhasyaiva mahāphalatvāt | yathoktaṃ praśāntaviniścayaprātihāryasūtreyaśca mañjuśrīrbodhisattvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṃ sarvebhyo gaṅgānadīvālukāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dadyāt, evaṃ dadat gaṅgānadīvālikāsamān kalpān dānaṃ dadyād, yo vā anyo mañjuśrīrbodhisattva imānevaṃrūpān dharmān śrutvā ekāntena gatvā cittenābhinirūpayet, imeṣveṃvarūpeṣu dharmeṣu śikṣiṣyāmīti, so'śikṣito'pi mañjuśrīrbodhisattvo'syāṃ śikṣāyāṃ chandiko'(dhika)taraṃ puṇyaṃ prasavati | na tveva taddānamayaṃ puṇyakriyāvastviti ||



tasmādevamanuśaṃsadarśinā bodhisattvena na kathaṃcinnivartitavyam | yathātraivāha-tatra mañjuśrīrye trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāḥ sattvāsteṣāmekaikaḥ sattvo rājā bhavejjambūdvīpādhipatiḥ, te sarva evaṃ ghoṣayeyuḥ-yo mahāyānamudragrahīṣyati, dhārayiṣyati, vācayiṣyati, paryavāpsyati, pravartayiṣyati, tasya nakhacchedena māsaṃ pañcapalikena divasenāvatārayiṣyāmaḥ, taṃ caitenopakrameṇa jīvitād vyaparopayiṣyāma iti | sacenmañjuśrīrbodhisattva evamucyamāne no trasyati na saṃtrāsamāpsyate antaśa ekacittotpādenāpi na bibheti na biṣīdati na vicikitsate, uttari ca saddharmaparigrahārthamabhiyujyate, pāṭhasvādhyāyābhiyukto viharati, ayaṃ mañjuśrīrbodhisattvaścittaśūro dānaśūraḥ śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ | sacenmañjuśrīrbodhisattvaḥ teṣāṃ vadhakapuruṣāṇāṃ na kupyati na ruṣyati na khiladoṣacittamutpādayati, sa mañjuśrīrbodhisattvo brahmasama indrasamo'kampya iti ||



itaścādyakāle-

śikṣādaro mahāyānāt

mahāphalavipākaḥ | tathāhi candrapradīpasūtre-

buddhāna koṭīnayutānupasthihedannena pānena prasannacittaḥ |

chatraiḥ patākāmi ca dīpamālaiḥ kalpāna koṭayo yatha gaṅgavālikāḥ ||

yaścaiva saddharma pralujyamāne nirudhyamāne sugatasya śāsane |

rātriṃdivaṃ eka careya śikṣām idaṃ tataḥ puṇyaviśiṣṭaṃ bhoti ||

tasmātkartavyo'trādaraḥ ||



uktāni ca sūtrānteṣu bodhisattvaśikṣāpadāni | yathoktamāryaratnameghe - kathaṃ ca kulaputra bodhisattvā bodhisattvaśikṣāsaṃvarasaṃvṛtā bhavanti? iha bodhisattvaḥ evaṃ vicārayati-na prātimokṣasaṃvaramātrakeṇa mayā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | kiṃ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu teṣu mayā śikṣitavyamiti vistaraḥ | tasmādasmadvidhena mandabuddhinā durvijñeyo vistaroktatvāt-



bodhisattvasya saṃvaraḥ |

tataḥ kiṃ yuktam?

marmasthānānyato vidyādyenānāpattiko bhavet ||3||



katamāni ca tāni marmasthānāni, yāni hi sūtrānteṣu mahāyānabhiratānāmarthāyoktāni?

yaduta-

ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca |

utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam ||4||



eṣa bodhisattvasaṃvarasaṃgrahaḥ, yatra bodhisattvānāmabhyāsaviśrāme'pyāpattayo vyavasthāpyante ||

yathoktaṃ bodhisattvaprātimokṣe - yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṃ kṛtena duḥkhakṣayagāmī, sacedvodhisattvasya taṃ mārgaṃ parigṛhyāvasthitasyāpi kalpakoṭeratyayenaikaṃ sukhacittamutpadyeta antaśo niṣadyācittamapi, tatra bodhisattvenaivaṃ cittamutpādayitavyam- sarvasattvānāmātyayiṃka parigṛhyaitadapi me varjayanniṣīdāmīti parigṛhyet | tamapi mañjuśrīrāha-pañcemāni devaputra ānantayāṇi yairānantaryaiḥ samanvāgatā bodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante | katamāni pañca? yadā devaputra bodhisattvo'dhyāśayatyanuttarāyāṃ samyaksaṃbodhau cittamutpādya nāntarā śrāvakapratyekabuddhabhūmau cittamutpādayati, idaṃ devaputra prathamamānantaryam | sarvasvaparityāgitāyāṃ cittamutpādya nāntarā mātsaryacittena sārdhaṃ saṃnyasati, idaṃ devaputra dvitīyamānantaryam | sarvasattvā mayā trātavyā ityevaṃ cittamutpādya nāntarā sīdati,idaṃ devaputra tṛtīyamānantaryam | anutpannāniruddhān sarvadharmānavabhotsya ityevaṃ cittamutpādya nāntarā dṛṣṭigateṣu prapatati, idaṃ devaputra caturthamānantaryam | ekakṣaṇasamāyuktayā prajñayā sarvadharmānavabhotsya ityevaṃ cittamutpādya nāntarā tiṣṭhati, na viṣṭhīvati aprāptāyāṃ sarvajñatāyām, idaṃ devaputra pañcamamānantaryamiti ||



tasmādevamātmabhāvabhogapuṇyānāmaviratamutsargarakṣāśuddhivṛddhayo yathāyogaṃ bhāvanīyāḥ || tatra tāvadutsargārthaṃ parigrahadoṣabhāvanādvāreṇa vairāgyamutpādayet, tyāgānuśaṃsāṃśca bhāvayet | yathā tāvaccandrapradīpasūtre -

adhyavasitā ye bālāḥ kāye'smin pūtike samyak |

jīvite cañcale'vaśye māyāsvapnanibhopame ||

atiraudrāṇi karmāṇi kṛtvā mohavaśānugāḥ |

te yānti narakān ghorān mṛtyuyānagatābudhāḥ |iti||



tathā anantamukhanirhāradhāraṇyāmapyuktam-

ye kecit sattvā na bhavanti vigrahāḥ parigrahastatra nidānamūlam |

tasmāttyajedyatra bhaveta tṛṣṇā utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet ||iti||



bodhisattvaprātimokṣe kathitam - punaraparaṃ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṃjñāmutpādayati | na kaṃcidbhāvamupādatte | tatkasya hetoḥ? upādānaṃ hi bhayamiti || āryogradattaparipṛcchāyāmapyāha-yaddattaṃ tanna bhūyo rakṣitavyam | yad gṛhe tadrakṣitavyam | yaddattaṃ tattṛṣṇākṣayāya | yadgṛhe tattṛṣṇāvardhanam | yaddattaṃ tadaparigraham, yadgṛhe tatsaparigraham | yaddattaṃ tadabhayam, yadgṛhe tatsabhayam |

yaddattaṃ tadbodhimārgopastambhāya, yadgṛhe tanmāropastambhāya | yaddattaṃ tadakṣayam, yadgṛhe tatkṣapi | yaddattaṃ tataḥ sukham, yadgṛhe, tadārabhya duḥkham | yaddattaṃ tatkleśotsargāya, yadgṛhe tatkleśavardhanam | yaddattaṃ tanmahābhogatāyai, yadgṛhe na tanmahābhogatāyai | yaddattaṃ tatsatpuruṣakarma | yadgṛhe tatkāpuruṣakarma | yaddattaṃ tatsatpuruṣacittagrahaṇāya, yadgṛhe tatkāpuruṣacittagrahaṇāya | yaddattaṃ tatsarvabuddhapraśastam, yadgṛhe tadbālajanapraśastam ||



yāvatsacetpunarasya putre'tiriktataraṃ premotpadyate tathā'nyeṣu sattveṣu, tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣitavyam | katamābhistisṛbhiḥ? samyak [pra] yuktasya samacittasya bodhisatvasya bodhiḥ | śūnaviṣamacittasya bodhiḥ śūnamithyāprayuktasya | anānātvacāriṇo bodhisatvasya bodhirna nānātvacāriṇaḥ | ābhistisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣya mitre'mitrasaṃjñotpādayitavyā- amitraṃhyetanmama, na mitram | yo'hamasyārthāya buddhaprajñaptāyāḥ śikṣāyā uddharatvādgatvā asmin putre'tiriktataraṃ premotpādayāmi, na tathānyeṣu sattveṣu | tena tathā tathā cittamutpādayitavyaṃ yathā yathāsya sarvasatveṣu putrapremānugatā maitryutpadyate | ātmakṣemānugatā maitryutpadyate | evaṃ cānena yoniśaḥ pratyavekṣitavyam-anyata eṣa āgataḥ,anyato'ham | sarvasattvā api mama putrā abhūvan | ahaṃ ca sarvasattvānāṃ putro'bhūvam | neha saṃvidyate kaścitkasyaci.........paro vā | yāvadevaṃ hi gṛhapate gṛhiṇā bodhisattvena na kasmiṃścidvastuni mamatvaṃ parigraho vā kartavyaḥ, nādhyavasānam, na niyatiḥ, na tṛṣṇānuśayaḥ kartavyaḥ | sacetpunargṛhapate gṛhiṇaṃ bodhisattvaṃ yācanaka upasaṃkramya kiṃcideva vastu yāceta, sacedasya vastvaparityaktaṃ bhavet, naivaṃ cittaṃ nidhyāpayitavyam - yadyahametadvastu parityajeyaṃ yadi vā na parityajeyam, avaśyaṃ mamaitena vastunā vinābhāvo bhaviṣyati | akāmakena maraṇamupagantavyaṃ bhaviṣyati | etacca vastu māṃ tyakṣyati, ahaṃ cainaṃ tyakṣyāmi | etacca vastu parityajya ahaṃ āttasāraḥ kālaṃ kariṣyāmi | etacca parityaktaṃ na me maraṇakāle cittaṃ paryādāya sthāsyati | etacca me maraṇakāle prītiṃ prāmodyamavipratisāritāṃ ca janayiṣyati | sacetpunarevamapi samanvāharan na śaknuyāttadvastu parityaktum, tena sa yācanakaścatasṛbhiḥ saṃjñaptibhiḥ saṃjñapayitavyaḥ | katamābhiścatasṛbhiḥ? durbalastāvadasmyaparipakkakuśalamūlaḥ, ādikarmiko mahāyāne, na cittasya vaśī parityāgāya, sopādānadṛṣṭiko'smi ahaṃkāramamakārasthitaḥ | kṣamasva satpuruṣa, mā paritāpsīḥ | tathāhaṃ kariṣyāmi, tathā pratipatsye, tathā vīryamārapsye, yathainaṃ ca tavābhiprāyaṃ paripūrayiṣyāmi sarvasattvānāṃ ceti | evaṃ khalu gṛhapate tena yācanakaḥ saṃjñapayitavyaḥ ||



etacca saṃjñapanamupari doṣaparihārāyoktam- mā bhūdbodhisattvasya tatrāprasādo bodhisattve vā yācanakasyeti | na tu mātsaryamevaṃ anavadyaṃ bhavati | kutsitaṃ cedaṃ bhagavatā bodhisattvānām | yathāha bodhisattvaprātimokṣa-catvāra ime śāriputra dharmā bodhisattvānāṃ na saṃvidyante | katame catvāraḥ? śāṭhyaṃ bodhisattvānāṃ na saṃvidyate | mātsarya bodhisattvānāṃ na saṃvidyate | īrṣyāpaiśunyaṃ bodhisattvānāṃ na saṃvidyate | nāhaṃ śakto'nuttarāṃ samyaksaṃbodhimabhisaṃboddhumiti līna cittaṃ bodhisattvānāṃ na saṃvidyate | yasyeme śāriputra catvāro dharmāḥ saṃvidyante, sa paṇḍitairjñātavyaḥ - kuhako batāyam, lapako batāyam, naṣṭadharmo batāyam, saṃkleśadharmo batāyam, lokābhiṣaguruko batāyam, bhaktacolakaparamo batāyamiti || tathā - cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti | yāvatsvahastaparityāgī bhavati, pādaparityāgī, nāsāparityāgī, śīrṣaparityāgī, aṅgapratyaṅgaparityāgī, putraparityāgī, duhitṛparityāgī, bhāryāparityāgī, ratiparityāgī, parivāraparityāgī, cittaparityāgī, sukhaparityāgī, gṛhaparityāgī, vastuparityāgī, deśaparityāgī, ratnaparityāgī, sarvasvaparityāgīti ||



evaṃ nārāyaṇaparipṛcchāyāmapyuktam- na tadvastūpādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyate | na tyāgabuddhiḥ krameta | na sa parigrahaḥ parigrahītavyo yasmin parigrahe notsarjanacittamutpādayet, na sa parivāra upādātavyo yasmin yācanakairyācyamānasya parigrahabuddhirutpadyate | na tadrājyamupādātavyam, na te bhogāḥ, na tadratnamupādātavyam, yāvanna tatkicidvastūpādātavyam, yasmin vastuni bodhisattvasyāparityāgabuddhirutpadyate | api tu khalu punaḥ kulaputra bodhisattvena mahāsattvenaivaṃ cittamutpādayitavyam, ayaṃ mamātmabhāvaḥ sarvasattvebhyaḥ parityaktaḥ utsṛṣṭaḥ prāgeva bāhyāni vastūni | yasya yasya sattvasya yena yena yadyatkāryaṃ bhaviṣyati, tasmai tasmai taddāsyāmi satsaṃvidyamānam | hastaṃ hastārthikebhyo dāsyāmi, pādaṃ pādarthikebhyo netraṃ netrārthikebhyo dāsyāmi, māsaṃ māṃsārthikebhyaḥ, śoṇitaṃ śoṇitārthikebhyo majjānaṃ majjārthikebhyo'ṅgapratyaṅgānyaṅgapratyaṅgārthikebhyaḥ, śiraḥ śirorthikebhyaḥ parityakṣyāmi | kaḥ punarvādo bāhyeṣu vastuṣu yaduta dhanadhānyajātarūparajataratnābharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarāja-dhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu | api tu khalu punaryasya yasya yena yena yadyatkāryaṃ bhaviṣyati, tasmai tasmai sattvāya tattaddeyam | saṃvidyamānaṃ dāsyāmi, aśocannavipratisārī avipākapratikāṅkṣī parityakṣyāmi | anapekṣo dāsyāmi, sattvānugrahāya sattvakāruṇyena sattvānukampayā teṣāmeva satvānāṃ saṃgrahāya, yathā me'mī sattvāḥ saṃgṛhītā bodhiprāptasya dharmajānakāḥ syuriti | peyālaṃ | tadyathāpi nāma kulaputra bhaiṣajyavṛkṣasya mūlato vā hriyamāṇasya, gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā hriyamāṇasya puṣpata phalataḥ sārato vā hriyamāṇasya naiva bhavati vikalpaḥ-mūlato me hriyate yāvatsārato me hriyata iti | api tu khalu punaravikalpa eva hīnamadhyotkṛṣṭānāṃ sattvānāṃ vyādhīnapanayati | ekameva kulaputra bodhisattvena mahāsattvena asmiṃścāturmahābhautike ātmabhāve bhaiṣajyasaṃjñotpādayitavyā | yeṣāṃ yeṣāṃ sattvānāṃ yena yenārthaḥ, tattadeva me harantu, hastaṃ hastārthinaḥ, pādaṃ pādārthina iti pūrvavat ||



āryākṣayamatisūtre'pi deśitam- ayameva mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapayitavyaḥ | tadyathāpi nāma imāni bāhyāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhairnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogaiḥ sattvānāṃ nānopabhogaṃ gacchanti, evameva ahamimaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānā[sukhai]rnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogairvistareṇa sarvasattvānāmupabhogyaṃ kariṣyāmīti | sa imamarthavaśaṃ saṃpaśyan kāyaduḥkhatāṃ ca pratyavekṣate, kāyaduḥkhatayā ca na parikhidyate sattvāvekṣayeti ||



āryavajradhvajasūtre'pyāha- iti hi bodhisattva ātmānaṃ sarvasattveṣu niryātayan sarvakuśalamūlopakāritvena sarvasattvānāṃ kuśalamūlaiḥ sa [manvā]haran pradīpasamamātmānaṃ sarvasattveṣūpanayan sukhasamamātmānaṃ sarvasattveṣvadhitiṣṭhan dharmakukṣisamamātmānaṃ sarvajagati saṃdhārayan, ālokasamamātmānaṃ sarvasattveṣvanugacchan, jagatpratiṣṭhāpanasamamātmānaṃ saṃpaśyan, kuśalamūlapratyayabhūtamātmānaṃ sarvajagatyanugacchan, mitrasamamātmānaṃ sarvasattveṣu niyojayamānaḥ, anuttarasukhamārgasamamātmānaṃ sarvasattveṣu saṃdarśayamānaḥ, anuttarasukhopadhānasamamātmānaṃ sarvasattveṣu pariśodhamānaḥ, sūryasamamātmānaṃ sarvajagati samīkurvāṇaḥ, evaṃdharmopetamātmānaṃ sarvasattveṣu prayacchan, yathākāmakaraṇīyavaśyamātmānaṃ sarvaloke saṃpaśyan, agracaityā bhaviṣyāmaḥ....sarvajagatsthityātmānaṃ saṃpaśyan, samacittatāṃ sarvajagati niṣpādayan, sarvopakaraṇatīrthamātmānaṃ saṃpaśyan, sarvalokasukhadātāramātmānaṃ pratyavekṣamāṇaḥ, sarvajagato dānapatimātmānamadhimucyamānaḥ, sarvalokajñānasamamātmānaṃ kurvāṇaḥ, bodhisattvacaryāprayuktamātmānaṃ saṃjanayamānaḥ , yathāvāditathākāritvenātmānaṃ niyojayamānaḥ, sarvajñatāsaṃnāhasaṃnaddhamātmānaṃ pratyavekṣamāṇaḥ, pūrvanimantritaṃ cittamanupālayamānaḥ, pratipattau cātmānaṃ sthāpayamānaḥ, bodhisattvatyāgacittatāṃ manasi kurvāṇaḥ, udyānabhūtamātmānaṃ sarvasattveṣu saṃpaśyan, dharmaratibhūtamātmānaṃ sarvalokeṣvādarśayamānaḥ, saumanasyadātāramātmānaṃ sarvasattvānāmadhitiṣṭhan, anantaprītisaṃjananamātmānaṃ sarvajagato niryātamānaḥ , sarvaśukladharmāya dvārabhūtamātmānaṃ sarvaloke saṃdhārayamāṇaḥ, buddhabodhidātāramātmānaṃ sarvasattvānāṃ praṇidadhat, pitṛsamamātmānaṃ sarvaprajāyāṃ niyojayamānaḥ, sarvopakaraṇāvaikalyādhikaraṇamātmānaṃ sarvasattvadhātau pratiṣṭhāpayamānaḥ | iti hi bodhisattva ātmānamupasthāyakatvāya dadānaḥ, yācanakeṣu nīcamanasikāracittaḥ, bhūmyāstaraṇādhiṣṭhānacetāḥ, dharaṇisamasarvaduḥkhasahanamanasikārapravṛttaḥ, sarvasattvopasthānāklāntamānasaprayuktaḥ, bālajanaduṣkṛtasthiraḥ, sthāvarādhivāsanajātyaḥ, asthitaḥ, kuśalamūlābhiyuktaḥ, aprayuktasarvalokadhātūpasthānaḥ, karṇau nāsā saṃparityajan yācanakebhya upasaṃkrāntebhyo bodhisattvacaryopāttatathāgata kulakulīnasaṃbhūtacittaḥ sarvabodhisattvānusmaraṇavihāraprasṛtaḥ, asārātsarvatrailokyātsa......tyavekṣamāṇaḥ svaśarīrānadhyavasitasaṃtānaḥ, aniketasarvabuddhadharmānusmṛtivihārī asārāccharīrātsārādānābhiprāyaḥ | iti hi bodhisattvo jihvāṃ yācitaḥ samāno......vācā premaṇīyayā maitryā upacāravitatayā bhadre siṃhāsane rājārhe niṣādya taṃ yācanakamabhibhāṣate hṛṣṭaḥ akruṣṭacitto bhūtvā akṣatacitto'nupahatacitto mahātmavaṃśalā....[ci]tto buddhavaṃśasaṃbhūtacitto'lulitasaṃtānacitto mahāsthāmabalādhāno'nadhyavasitaśarīracitto'nabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakānmukhājjihvāyācanakasya sarvaśarīramadhīnaṃ kṛtvā vācaṃ pramuñcan snigdhāṃ mṛdvīṃ premaṇīyāṃ maitryopacārām- gṛhāṇa tvaṃ mama jihvām, yathākāmakaraṇīyāṃ kuru | tathā kuru yathā tvaṃ prīto bhavasi prītamānasa ātmanā pramudito hṛṣṭaḥ prītisauma[na]syajāta iti | sa śiraḥ parityajan sarvadharmāgraśiraḥ paramajñānamavataran sarvasattvaparitrāṇaśiro bodhi....gacchan sarvajagadagryaśiraḥ anupamajñānamabhilaṣan sarvādikchiraḥ prāptuṃ jñānarājamadhimucyamāno'nuttarasarvadharmaiśvaryaśīrṣatāṃ paripūrayitukāmo'nantayācanakaprītiparisphuṭacetāḥ | iti hi bodhisattvo hastapādān parityajan yācanakebhyaḥ śraddhāhastaprayuktenānugrahacāritreṇa bodhisattvasiṃhāvikramatyāgapratatapāṇinā vyavasargābhiratena hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa bodhisattvacaryādhyavasāyena vedanānupahatatayā dānaprasādaśattayā vimalacittotpādasaṃvaro niṣparyavasthānajñānadharmaśarīrāchinnābhinnāluptakāyasaṃjñaḥ anīcacittaḥ sarvamārakarmakalyāṇamitropastabdhabṛṃhitacetāḥ sarvabodhisattvasaṃvarṇitaikatyāganiryāṇaḥ | iti hi bodhisattvaḥ svaśarīramākṣipya rudhiramanuprayacchan yācakebhyaḥ praharṣitabodhicitto bodhisattvacaryābhilaṣitacito'paryāttaveditacittaḥ sarvayācanakābhilaṣitacittaḥ sarvapratigrāhakāvidviṣṭacittaḥ sarvabodhisattvatyāgapratipatpratipanno'nivartyayā prītiprastrabdhyā svaśarīrānapekṣacittaḥ svaśarīrādrudhiramanuprayacchan jñānāyatanamahāyānaprasṛtacetā mahāyānāvinaṣṭamanā iṣṭamanāstuṣṭamanāḥ prītamanā muditamanā maitryamanāḥ sukhamanāḥ prasannamanāḥ pramuditaprītisaumanasyajāto majjāmāṃsaṃ svaśarīrāt parityajan yācanakebhyaḥ kalyāṇatyāgayā yācakābhilaṣitayā vācā tān yācakānabhilapan-gṛhṇantu bhavanto mama śarīrānmajjāmāṃsaṃ yathākāmakaruṇayā tulyaprītivivardhanena tyāgacittena | bodhisattvavijñagaṇaniṣevitena sahākuśa[lamū]lena lokamalāpakarṣitena pravareṇādhyāśayena | sarvabodhisattvasamatopāttairmahādānārambhairmanasākāṅkṣitaiḥ sarvayācakairananutāpyacittairdānavastubhiḥ apratyavekṣitena karmavipākapratyayena sarvalokadhātvavimukhayā sarvabuddhakṣetrālaṃkāravyūhapūjayā sarvajagadabhimukhayā karuṇāparitrāṇatayā | sarvabuddhabodhyabhimukhayā daśabala.....cāraṇayā atītānāgatapratyutpannasarvabodhisatvābhimukhayāṃ ekakuśalamūlaparicaryayā sarvavaiśāradyābhimukhenārṣabhasiṃhanādanadanena tryadhvābhimukhena | sarvādhvasamatājñānena.....lokābhimukhenāparāntakoṭīgatakalpavyavasāyena bodhisattvapraṇidhānena aparitrasyanābhimukhenākhedacittotpādena bodhisattvaḥ svahṛdayaṃ parityajan yācanakebhyo dānavaṃśaśikṣitacittaḥ pāramitāniṣpādanacittaḥ sarvabodhisattvadānānuddhatasupratiṣṭhitacittaḥ adhiṣṭhānasarvayācanakapratimānanacittaḥ, adhyāśayaṃ pariśodhayamānaḥ, sarvajagatpari[pāca]nanidānaṃ mahāpraṇidhānaṃ pratipadyamānaḥ, bodhisattvacaryāyāṃ saṃvasamānaḥ, sarvajñatāsaṃbhāraṃ saṃbharamāṇaḥ, praṇidhimariñcan so'tra yakṛdvṛkkāphupphusaṃ yācakebhyaḥ, parityajan yācanakābhiprasannayā dṛṣṭayā prasannaprītyākārairnetrairbodhisattvaniryātena premṇā avyutthitamanasikāreṇa tyāgena asārātkāyātsupratyavekṣitena sārādānacittena śmaśānaparyantena kāyānusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṃ śarīraṃ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā śarīrānityatayā apaviddhaśarīreṇa parabhaktacetanena evaṃ dharmamanasikāraprayukto bodhisattvastān yācanakānanimiṣaṃ prekṣamāṇaḥ evaṃ cittamutpādayati-yadi cāhametadyācanakasyaitaccharīrādantrayakṛdbukkāphupphusaṃ dadyāma āyuḥkṣapaparyante | naiṣo nityaḥ śmaśānaparyavasāna iti | sa evaṃ manasikārasaṃtoṣitena saṃtānenaivaṃ dharmajñānenāśayena kalyāṇamitrasaṃjñādhiṣṭhitena yācanakadarśanena asārātkāyātsāramādātukāmo dharmakāmatayā svamāṃsānnakhaṃ parityajanneva tatkuśalamūlaṃ pariṇāmayatītyātmabhāvotsargaṃ kṛtvā ||



bhogapuṇyotsargo'pyatraivoktaḥ-iti hi bodhisattvo nānādakṣiṇīyapratigrāhakeṣvanyānyapudgaladigāgateṣvaprameyakṛpaṇavanīpakeṣu bodhisattvaśravāgateṣu bodhisattvaśabdaṃ śrutvā āgateṣu bodhisattvapratyayāvakāśagateṣu bodhisattvadānapūrvaṃ praṇidhānaśruteṣu, bodhisattvapraṇidhānacittanimantriteṣu, sarvatyāgamanāḥ sābhilaṣiteṣu tṛptayācanakapratimānanācetanaḥ, āgatayācanakakṣamāpaṇacetanaḥ-mayaiva tatra diśaṃ gatvā yūyaṃ pratimānayitavyā abhaviṣyata, yena yuṣmākamāgamanaklamo na syāt - evaṃ samṛddhapraṇipātena kṣamayati sarvayācanakān | kṣamayitvā snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayopakaraṇaṃ pratipādayati-yadidaṃ maṇiratha[n jambu]dvīpakalyāṇakanyāratnaparipūrṇān, yadidaṃ suvarṇarathān janapadaviśuddhakanyāratnaparipūrṇān, yadidaṃ vaiḍūryarathān vā anukulagītavādyasaṃpravāditaparipūrṇān, evaṃ sphaṭikarathān, sumukhasuveṣadhārisvalaṃkṛtarūpānapratikūladarśanacaturakanyāratnaparipūrṇāniti ||



tathā atraiva deśitam - maṇirathān vā dadānaḥ sarvaratnajālasaṃcchannānājāneyahastyupetān savāhanān candanarathān dadāno ratnacakrarathyaprayuktān ratnasiṃhāsanapratiṣṭhitān yāvannānāratnachatrasaṃchannavyūhān ratnavitānavitatasaṃchannān dhvajapatākālaṃkṛcaturdikkān nānāgandhavidhūpitasāra...gandhānulepānuliptān, sarvapuṣpavyūhāvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrāntasamavāhanaprayuktān, yāvadapratikūlamanojñapravātagandhān suduhitṛputravacanopacāraprayuktān, vividhagandhacūrṇasaṃbhṛtakṛtopacārāniti ||



punaratraivāha-ātmānaṃ ca sarvasattvānāṃ niyātayannupasthānaṃ vā sarvabuddhānāmupādadāno rājyaṃ vā parityajan puṭabhedakaṃ vā nagararājadhānīṃ sarvālaṃkārabhūṣitāṃ yathārhaṃ vā yācanakeṣu sarvaparivāraṃ parityajan putraduhitṛbhāryāṃ vā dadāno yācanakebhyaḥ sarvagṛhaṃ vāpasṛjan yāvatsarvopabhogaparibhogān vā dadānaḥ, evaṃ pānadānaṃ rasadānamapi bodhisattvo dadāno vividhān kalyāṇānudārān viśuddhānavikalāṃstiktāllavaṇān kaṭukān kaṣāyān nānārasāgropetān susnigdhān vividharasa vidhinopetān dhātukṣobhaṇasamatāsthāpanān cittaśarīrabalopastambhanān prītiprasādaprāmodyakalyatājananān yāvatsarvaparopakramapratiṣedhakān sarvavyādhiśamanānārogyasaṃjananān | evaṃ vastradānaṃ puṣpadānaṃ gandhadānaṃ vilepanadānaṃ mālyadānaṃ śayanadānamāvāsadānamapāśrayadānaṃ pradīpadānaṃ ca | glānapratyayabhaiṣajyapariṣkārān bodhisattvo'nuprayacchan yāvannānābhājanāni vividhasaṃbhārāṇyanekakāṃsyapātrīraprameyasaṃbhāropacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇāḥ | tāni buddhebhyo bhagavadbhayo dadānaḥ, acintyadakṣiṇīyādhimuktacetā bodhisatvaratnebhyo vā dadānaḥ, kalyāṇamitrasudurlabhacittotpādena āryasaṃghāya vā dadānaḥ, buddhaśāsanopastambhāya pudgalāya vā dadānaḥ, śrāvakapratyekabuddhebhyo vā āryaguṇasuprasannacittatayā mātāpitṛbhyāṃ dadānaḥ, guruśuśrūṣopasthānacittatayā ācāryagurudakṣiṇīyebhyo vā dadānaḥ, tatra tatra gurusaṃbhārāvavādaśikṣaṇaprayuktaḥ aśanavasanaṃ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ, sarvasattvāpratihatacakṣurmaitrīparibhāvitacittatayā | peyālaṃ | iti hi bodhisattvo hastyājāneyān dadānaḥ saptāṅgasupratiṣṭhitān ṣaṣṭihāyanān ṣaḍdantopetān padmavarṇān mukhaviśuddhān suvarṇālaṃkārān hemajālapraticchannaśarīrān nānāratnavicitrālaṃkārajālaśuṇḍaprakṣiptavyūhān suvarṇakalyāṇān kalyāṇa[cāru] darśanān aklāntayojanasahasragamanopacārān | aśvājāneyān vā dadānaḥ sukhavāhanasukhaśarīropetānanujavasaṃpannāṃścaturdiggamanāhārajavopetānārohasaṃpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇopetān | sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ sarvajagatpratigrāhakebhyo muktacittatayā dadānaḥ, nāgṛhītacittatayāvasṛjan mahākaruṇāparisphuṭena saṃtānena mahātyāgaparimāṇabodhisattvaguṇeṣu pratipadyamāno'bhijātabodhisattvādhyāśayān pariśodhayamāno yāvat....iti hi bodhisattva āsanadānaṃ dadānaḥ parityajan rājabhadrāsanāni vaiḍūryapādakāni siṃhapratiṣṭhitāni suvarṇasūtraratnajālavitānānyanekacīvarasparśopetaprajñaptāni sarvasāragandhavāsitopacārāṇi vicitramaṇirājasamucchritadhvajānyanekaratnakoṭīniyutaśatasahasrālaṃkāravyūhāni hemajālavitānavitatāni suvarṇakiṅkiṇījālasaṃghaṭitamanojñanādanirghoṣaśabdāni mahāntyāsanānyabhyudrato[dvidva] cakṣurdarśanānyekacchatramahāpṛthivyanuśāsananiṣpadanābhiṣiktāni | sarvarājyaiśvaryādhipateyaniyataniṣadyāpratihatacakraśāsanānuśāsanasarvarājādhipateye pravartate | evaṃ yāvat.... iti hi bodhisattvaśchatrāṇi dadānaḥ parityajan mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni kiṅkiṇījālasaṃchannāni | ratnasūtrakarṇakaṇṭhāvalīvināmitavaiḍūryamaṇihārābhipralambitāni nandīghoṣamanojñaśabdopacārāṇi hemajālābhyantaraviśuddhachadanāni ratnaśalākālaṃkāraśatasahasravitatāni ratnakoṣasaṃdhāritānyagurucandanānyekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitopacārāṇi jāmbūnadaprabhāsvaraśuddhāni | tādṛśānāṃ chatrāṇāmanekakoṭīniyutaśatasahasrālaṃkārāṇāṃ tadatiriktāni ca asaṃkhyeyakoṭīniyutaśatasahasrālaṃkārāṇyanapekṣacitto dadānaḥ parityajannavasṛjannanuprayacchan saṃmukhībhūtebhyo vā sattvasārebhyo nirvṛtānāṃ vā tathāgatānāṃ caityālaṃkārāya dharmaparyeṣṭaye, bodhisattvakalyāṇamitrebhyo vā, abhijātabodhisattvadharmabhāṇakebhyo vā, mātāpitṛbhyāṃ vā, saṃgharatne vā, sarvabuddhaśāsane vā , yāvatsarvapratigrāhakebhyaḥ, sa evaṃ tatkuśalamūlaṃ pariṇāmayati ||



yathā tāvatprathamāyāmeva pariṇāmanāyāṃ sarvakuśalamūlaprastāveṣūpadiṣṭam, evaṃ praṇidhānamutpādayati- kathametāni kuśalamūlāni sarvajagadupajīvyānyupakāribhūtāni bhaveyurviśuddhadharmaparyavasānāni, yena sarvasattvānāmetaiḥ kuśalamūlairnarakāpāyapratiprasrabdhirbhavati? tairyagyonikāyāmalaukikādduḥkhaskandhānnivartayeyuḥ? sa tāni kuśalamūlāni pariṇāmayannevaṃ tatkuśalamūlaṃ pariṇāmayati-anenāhaṃ kuśalamūlena sarvasattvānāṃ layanaṃ bhaveyaṃ sarvaduḥkhaskandhavinivartanāya, sarvasattvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā, sarvasattvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā, sarvasattvānāṃ gatirbhaveyaṃ sarvabhūmyanugamanatayā, sarvasattvānāṃ parāyaṇaṃ bhaveyamatyantayogakṣemapratilambhatayā, sarvasattvānāmāloko bhaveyaṃ vitimirajñānasaṃdarśanatayā, sarvasattvānāṃ ulkā bhaveyamavidyātamondhakāravinivartanatayā, sarvasattvānāṃ pradyoto bhaveyamatyantaviśuddhipratiṣṭhāpanatayā, sarvasattvānāṃ nāyako bhaveyamacintyadharmanayāvatāraṇatayā, sarvasattvānāṃ pariṇāyako bhaveyamanāvaraṇajñānaskandhopanayanatayā | peyālaṃ | taccādhyāśayataḥ pariṇāmayati na vacanamātreṇa | taccodagracittaḥ pariṇāmayati, hṛṣṭacittaḥ pariṇāmayati prasannacittaḥ pariṇāmayati, pramuditacittaḥ snigdhacittaḥ pariṇāmayati, maitracittaḥ premacittaḥ anugrahacitto hitacittaḥ sukhacittaḥ pariṇāmayati | taccaivaṃ pariṇāmayati-idaṃ mama kuśalamūlaṃ sarvasattvānāṃ gativiśuddhaye saṃvarteta, upapattiviśuddhaye saṃvarteta, puṇyamāhātmyaviśuddhaye saṃvarteta, anabhibhūtatāyāṃ saṃvarteta, aparyādānatāyāṃ saṃvarteta, durāsadacittatāyāṃ saṃvarteta, smṛtyapramoṣatāyāṃ saṃvarteta, gatimativiniścayatāyāṃ saṃvarteta, buddhayapramāṇatāyāṃ saṃvarteta, kāyakarmamanaskarmasarvaguṇā laṃkāraparipūryā saṃvarteta | anena me kuśalamūlena te sarvasattvāḥ sarvabuddhānārāgayeyuḥ, ārāgayitvā ca mā virāgayeyuḥ | teṣu ca buddheṣu bhagavatsu prasādamabhedyaṃ pratilabheran | teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike dharmadeśanāṃ śṛṇuyuḥ | śrutvā ca sarvā vimatīrvinivartayepuḥ | yathāśrutaṃ ca saṃghārayeyuḥ | saṃghārayantaśca pratipattyā saṃpādayeyuḥ | tāṃśca tathāgatānārādhayeyuḥ | cittakarmaṇyatāṃ ca pratilabheran | anavadyāni karmāṇi samudānayeyuḥ | mahatsu ca kuśalamūleṣvātmānaṃ pratiṣṭhāpayeyuḥ | atyantaṃ ca dāridryaṃ vinivartayeyuḥ, saptadhanapratilambhāṃśca paripūrayeyuḥ, sarvabuddhānāṃ cānuśikṣayeyuḥ, kalyāṇendriyapratilambhaṃ cādhigaccheyuḥ, udārādhimuktisamatāṃ ca pariniṣpādayeyuḥ, sarvajñajñāne cāvakāśaṃ pratilabheran, apratihatacakṣuṣmattāṃ ca sarvajagatyutpādayeyuḥ, lakṣaṇālaṃkṛtatāṃ ca kāyapratipūriṃ pratilabheran, sarvaguṇālaṃkāraṃ ca vākyaviśuddhiṃ parigṛhṇīyuḥ, saṃvṛtendriyatāṃ daśabalaprayuktāṃ cittakalyatāṃ samudānayeyuḥ, aniśritavihāratāṃ ca paripūrayeyuḥ, yena ca sukhopadhānena sarvabuddhāḥ samanvāgatāstatsukhopadhānapratilabdhāḥ sarvasattvā bhaveyuriti | yathā ṣaṣṭhīpariṇāmanoktena vidhinā pariṇāmayati- sarvasattvā jñānāhārādbhavantu asaṅgaprayuktacetasaḥ, āhāraprajñātāpino'nadhyavasitāhārāḥ prītibhakṣā nirāmiṣāhārā yāvat kāmatṛṣṇāvinivartakāḥ | sarvasattvāḥ dharmarasameghapravarṣakā bhavantu anuttaradharmaratiprīṇitasaṃtānāḥ | sarvasattvāḥ sarvarasāgrajihvā bhavantu rasanimittāgrahītāraḥ sarvabuddhadharmacintanaprayuktāḥ avipannayānā agrayānā uttamayānāḥ śīghrayānā mahāyānāḥ | sarvasattvā atṛptadarśanā bhavantu buddhaprītipratilabdhāḥ | sarvasattvāḥ sarvakalyāṇamitradarśanānupahatasaṃtānā bhavantu | sarvasattvā agadabhaiṣajyarājopadarśanā bhavantu | sarvasattvāḥ kleśaviṣavinivartakāḥ, sarvasattvā ādityamaṇḍalodnatadarśanā bhavantu sarvasattvatamastimirapaṭalavidhamanatvāt ||



evamātmānamupanidhāya svabhāvanānukūlyena paṭhitavyam-sarvasattvānāmabhiruciradarśanatāyāṃ pariṇāmayāmi, saumanasyadarśanatāyāṃ kalyāṇadarśanatāyāṃ pariṇāmayāmi | abhilaṣitadarśanatāyāṃ praharṣitadarśanatāyāṃ daurmanasyādarśanatāyāṃ buddhadarśanopetāyāṃ pariṇāmayāmi ||



sarvasattvāḥ śīlagandhopetā bhavantu anācchedyaśīlā bodhisattvapāramitāśīlāḥ | sarvasattvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ | sarvasattvāḥ kṣāntivāsitā bhavantu akṣobhyacetanā pratilabdhāḥ | sarvasattvā vīryavāsitā bhavantu mahāvīryayānasaṃnaddhāḥ | sarvasattvā dhyānavāsitā bhavantu pratyutpannabuddhasaṃmukhībhāvasthitāḥ samādhipratilabdhāḥ | sarvasattvā bodhisattvapariṇāmanāvāsitā bhavantu | sarvasattvāḥ sarvaśukladharmavāsitā bhavantu sarvākuśaladharmaprahīṇāḥ | sarvasattvā divyaśayanapratilabdhā bhavantu mahājñānādhigamāya | sarvasattvā āryaśayanapratilabdhā bhavantu niḥpṛthagjanabodhicittāvāsanatvāt | sarvasattvāḥ sukhaśayanapratilabdhā bhavantu | sarvasaṃsārāvacaraduḥkhaparivarjanatvāt | sarvasattvāḥ kṣemaśayanapratilabdhā bhavantu dharmakāmasparśopetāḥ | sarvasattvāḥ pariśuddhabuddhakṣetrāvabhāsā bhavantu guṇavāsasuprayuktā āryāvāsaniketoccalitāḥ anuttarasarvabuddhavāsāvirahitāḥ | sarvasattvā buddhopaniśrayavihāriṇo bhavantu | sarvasattvā anantālokā bhavantu sarvabuddhadharmeṣu | sarvasattvā apratihatāvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ | sarvasattvā ārogyaśarīrā bhavantu tathāgatakāyapratilabdhāḥ | sarvasattvā bhaiṣajyarājopamā bhavantu atyantākalpanadharmāṇaḥ | sarvasattvā apratihatabhaiṣajyastambhopamā bhavantu jagaccikitsāpratipannāḥ | sarvasattvā rogaśalyaniruddhā bhavantu sarvajñārogyapratilabdhāḥ | sarvasattvāḥ sarvajagadbhaiṣajyakuśalā bhavantu yathāśayabhaiṣajyaprayogasaṃprayoktāraḥ || sarvasattveṣu sarvarogavinivartanāya pariṇāmayāmi | sarvasattveṣvaparyantasthāmabalaśarīratāyāṃ pariṇāmayāmi | sarvasattvānāṃ cakravālaparvatānavamardyakāyabalopapattaye pariṇāmayāmi | sarvasattvānāṃ sarvabalopastambhanātṛptatāyāṃ pariṇāmayāmi || sarvasattvā apramāṇabhājanā bhavantu ākāśadhātuvipulāḥ smṛtīndriyopetāḥ sarvalaukikalokottarabhāvasaṃgrahaṇād grahaṇasmṛtyasaṃpramūḍhāḥ | sarvasattvāḥ kalyāṇaviśuddhibhāvanā bhavantu atītānāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ | sarvasattvāḥ kāmaṃgamā bhavantu sarvatragāminībuddhabhūmipratilabdhāḥ | sarvasattvāḥ sarvasattveṣvapratihatacittā bhavantu | sarvasattvā anābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu ekacittakṣaṇasarvadharmavikramāḥ | sarvasattvā śrāntāklāntasarvalokadhātugamanā bhavantu aviśrāmyamānamanomayakāyapratilabdhāḥ | sarvasattvāḥ sukhagamanayuktā bhavantu sarvabodhisattvacaryānupraveśinaḥ | anena kuśalamūlena sarvasattvāḥ kalyāṇamitrātyāgacittānutsṛṣṭā bhavantu kṛtajñāḥ kṛtānupālanatayā | sarvasattvāḥ kalyāṇamitraiḥ sahaikārthā bhavantu samāgakuśalamūlasaṃgrahaṇatayā | sarvasattvāḥ kalyāṇāśayā bhavantu kalyāṇamitrasaṃvasanasaṃpadavihārānudhanvanatayā | sarvasattvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantvekapraṇidhānāḥ | sarvasattvā mahāyānābhiraktāḥ saṃprasthitā bhavantvaviṣkambhitayānasarvajñatāparyavasānāḥ | sarvasattvāḥ pracchāditakuśalamūlā bhavantu sarvabuddhāvasthāgopanapratilabdhāḥ | sarvasattvā guṇajñānābhicchāditā bhavantu sarvalokopakleśavyapavṛttāḥ | sarvasattvā acchinnavikṣiptaśukladharmāṇo bhavantvavipannabuddhadharmapravāhāḥ | sarvasattvāśchatrabhūtā bhavantu daśabalavitānānvitāḥ | sarvasattvā atyantabodhyāsanapratilabdhā bhavantu | sarvasattvā [buddhavikrāntisiṃ] hāsanapratilabdhā bhavantu sarvajagadavalokanīyā iti ||



āryagaganagañjasūtre'pyāha-mā bhūttanmama kuśalamūlaṃ dharmajñānaṃ kauśalyaṃ vā yanna sarvasattvopajīvyaṃ syāditi ||



atītānāgataśubhotsargastvāryākṣayamatisūtre'bhihitaḥ-kuśalānāṃ ca cittacaitasikānāmanusmṛtiranusmṛtya ca bodhipariṇāmanā, idamatītakauśalyam | yo'nāgatānāṃ kuśalamūlānāṃ nidhyaptirbogherāmukhīkaraṇasamanvāhāraḥ, ye me utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyāmīti idamanāgatakauśalyam | tadevaṃ caitasikenābhyāsena sarvatyāgādimuktiṃ paripūrya, tyāgacittavegāttena kāyaprayogeṇotsṛṣṭasarvaparigrahaḥ | sarvaparigrahamulādbhavaduḥkhādvimukto muktaityucyate | anuttarāṃścāprameyāsaṃkhyeyān kalpān nānākārānantān laukikalokottarān sukhasaṃpatpravarṣānanubhavati | tena cātmabhāvādinā baḍiśāmiṣeṇeva svayamanabhigatopabhogenāpyākṛṣya parānapi tārayati || ata evoktaṃ ratnameghe-dānaṃ hi bodhisattvasya bodhiriti ||



śikṣāsamuccaye dānapāramitā prathamaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project