Digital Sanskrit Buddhist Canon

Mahāyānapathasādhanasaṅgrahaḥ

Technical Details
mahāyānapathasādhanasaṅgrahaḥ

namaḥ sarvabuddhabodhisattvebhyaḥ


sarvātītādyabuddhānāṃ janakatvāt pitarau tathā|

bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ||1||


acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām|

bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet||2||


sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān|

adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam||3||


āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ|

bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram||4||


abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ|

sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ||5||


sattvacaryāścarettadvat tatprajñopāyasaṅgraham|

śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā||6||


rāgadraryarahito nityaṃ pāvakārthī tathā'raṇim|

bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet||7||


parārtha maṇivannityam anābhogaṃ karoti saḥ|

mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham||8||


cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam|

etatsaṅgrahapuṇyena jagad yātu mahāpatham||9||


buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ||10 a ba||


'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam||


bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project