Digital Sanskrit Buddhist Canon

Garbha-saṅgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version गर्भ-सङ्‍ग्रहः
garbha-saṅgrahaḥ|



namo mahākāruṇikāya |



trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ|

kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ ||1||



rāgadveṣāditastāni jātāni kleśahetutaḥ|

teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā||2||



dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ|

nityavibhvaikatādyāśca samastotpādahetavaḥ||3||



bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ|

pratītyādisuyuktīnām abhyāsairvinivārayet||4||



bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān|

sarvalakṣaṇahīnena cākāśena samaṃ bhajet||5||



vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat|

duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam||6||



svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet|

bodhicaryāmahāvīciṣaṭpāramitādikam||7||



dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet|

dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca||8||



trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam|

nabhovacchūnyatāyāścānābhogakaruṇāmbudāt||9||



dvikāyāmṛtadhārābhirātridhātu sadā''rdrayan|

bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet||10||



hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam|

kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā||11||



durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ|

padānucchedaśakyatvāt sanmitraṃ hi samāśrayet||12||



atyantavīryacittena prapātaṃ smaratā bhṛśam|

saṅgṛhīto'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā||13||



snehainaitatkṛtātpuṇyāt sattvāḥ sarve'pi durbhagāḥ|

bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā||14||



garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project