Digital Sanskrit Buddhist Canon

Caryāsaṅgrahapradīpaḥ

Technical Details
caryāsaṅgrahapradīpaḥ|



namo lokeśvarāya



madādyaśeṣamūḍhānāṃ yasya vacanaraśmibhiḥ|

phullatāmeti hṛtpadmaṃ taṃ vande puruṣottamam||1||



pāramiṃ guhyamantraṃ ca śritvā bodhiḥ prasidhyati|

gurubuddhoktitastvevaṃ tadartho likhyate mayā ||2||



guhyamantro'tra no vācyaḥ pāramīnayacārikāḥ|

bodhisattvasya caryāstu samāsena likhāmyaham||3||



dhīmataḥ saṃvaro grāhyo bodhicittapuraḥsaraḥ|

ālokyāśeṣasūtrāṇi śāstraṃ śravyaṃ samastakam||4||



kāyena manasā vācā yathoktān saṃvarān tribhiḥ|

rakṣedakṣuṇṇaśuddhāṃśca śīlāṃśca pariśodhayet||5||



bhaktamātrāṃ vijānīyād indriyadvāramāvaret|

rātreḥ pūrve'pare bhāge na suptvā yogamācaret||6||



aṇumātreṣvavadyeṣu hyatimātraṃ bibheti ca|

rātrerbhāgatrayaṃ kṛtvā hyantye bhāge tu jāgṛyāt||7||



prakṣālayenmukhādīn vā'kṣālanaṃ vā'pi yujyate|

sukhāsanaṃ samāśritya dharmāṇāṃ dharmatāṃ smaret||8||



nimittaiḥ kṣobhato'śakye tūtthāyābhāsavastuṣu|

māyāvattvena samprekṣya puṇyayogāṃstadantare||9||



pūrayeccāpi saptāṅgān vipulāṃ praṇidhiṃ caret|

bhāvayed bhāvanāṃ pūrvāṃ kāle'tha bhojanasya ca||10||



etanniḥsārakāyena paraṃ sāraṃ gaveṣayan|

kāyaṃ naukādhiyā rakṣed na bhuṅktāṃ sthūlatākṛte||11||



rasāsaktyā na bhuñjīta caturdhā'nnaṃ vibhajya ca|

devebhyo vinivedyādiṃ dharmapālāya tatparam||12||



baliṃ suvipulāṃ dadyāt śeṣaṃ svabhuktapītataḥ|

dadyācca sarvabhūtebhyaḥ kathātantraṃ tadantare||13||



kuryādadbhutavārttā ca kiñcidutthāya sañcaret|

parikrāmetadadhiṣṭhānaṃ japaṃ vā granthavācanam||14||



sugatapratimāṃ kuryād yāvat svedo na jāyate|

kuryāt, pradakṣiṇāṃ tāvad akṣubdhaḥ praṇidhiṃ bahum||15||



dharmacaryā daśaproktāḥ maitreyeṇa, samāsataḥ|

caredakṣiptacittena māyaupamyaṃ ca saṃsmaran||16||



yadi syāt pūjayet saṃghaṃ kuryād vā bālakotsavam|

anāthebhyaḥ sudānaṃ tu yogine puṇyasañcayaḥ||17||



pūrṇeṣu dinakṛtyeṣu bhāge ca prathame niśaḥ|

dharmatā niṣprapañcā'pi tathā cittaṃ ca yojayet||18||



prāptāyāṃ madhyarātrau ca utthānābhāsasaṃjñayā|

siṃhanidrā yathā tadvat śubhanidrāṃ samāśrayet||19||



prāyo dhyāna-dṛḍhe citte kāyavākpuṇyagauṇatā|

asaṃspṛṣṭe samādhau vā lokakalpapravṛttaye||20||



kāyapuṇyaṃ yathāśakti lokacitte'same sati|

dharmo nāyaṃ mamaiveti susadāśayapūrvakam||21||



dharmāṃśca laukikān pṛcched, nijamitrasamīritaḥ|

nepālaviṣaye kṛtavān, ratirmantranaye na ced||22||



evaṃ sthavira! karttavyam| 23, a|



‘caryāsaṅgrahapradīpo’ mahāpaṇḍitācārya-dīpaṅkara-śrījñānakṛtaḥ samāptaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project