Digital Sanskrit Buddhist Canon

Bodhisattvādikarmika-mārgāvatāra-deśanā

Technical Details
bodhisattvādikarmika-mārgāvatāra-deśanā



paramagurave namaḥ|

saṃsāre durgatighnaṃ ca niryāṇābhyudayapradam|

daśadiksarvaratnaṃ ca gurupādaṃ namāmi ca||1||



iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṃsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṃ na syāt? ahamekaṃ santaṃ anveṣyāmi' - evaṃ cintayan saḥ kalyāṇamitrānurupaṃ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṃ suṣṭhu gṛhṇīyāt| tataḥ śvaśvapacadāsasaṃjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṃbhāramārgīyatvād ahorātraṃ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti|

evaṃ tena cittena bhojanamātrājñānam, indriyadvārasaṃvaraṇam, aṇumātre'pyavadye bhayadarśanam, aharniśaṃ yogañca āpādayet| tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṃ sulipya sugandhapuṣpaprakaraṃ suvikīrya tadagrato bhūmau jānunī saṃsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṃghasamakṣaṃ ca asaṃkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet| tān aparimitavipulāprameyāmiṣapūjayā pūjayet|

tataḥ pratikāyaṃ anirvacanīyamukhāni pratimukhaṃ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet| svaparapuṇyāni cānumodayet| aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet| ye dharmacakraṃ pravartya āyuḥ saṃskārān parijihīrṣante, ( tān) āsaṃsāram aparinirvāṇāya prārthayeta| teṣāṃ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṃ kuryāt| yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṃ paṭhet|

tataḥ saptapūjānantaraṃ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet| tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt| antaśaśca evam-

buddhaṃ ca dharmañca gaṇottamaṃ ca

yāvaddhi bodhiṃ śaraṇaṃ gato'smi|

dānādi-kṛtyaiśca kṛtairmayaibhiḥ

buddho bhaveyaṃ jagato hitāya||2|| iti triḥ paṭhet|



tataḥ svakāyārpaṇaṃ, tataḥ mahāpuruṣāṇāṃ dharmanaye mahārathināṃ ca mārge avasthānāya pratijānīyāt| tataḥ svaśayyāyāṃ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṃ bhāvayet| so'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ|

tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane-'aho! āścaryam, aho! āścaryam| ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam ' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt| tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṃ kuryāt|

tataḥ bhojanāvasare-'ṣaṭtriṃśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam| bhojanamātrāpi jñātavyā| aṣṭāṅgacikitsātantre-

annena kukṣerdvāvaṃśau pānenaikaṃ prapūrayet|

āśrayaṃ pavanādīnāṃ caturthamavaśeṣayet||3|| iti|

tadbhojanaṃ caturbhāgeṣu vibhājyam| prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ| ekaṃ bhāgaṃ svayameva bhuñjīt| eko bhāgo bālebhyo'nāthebhyaśca deyaḥ| ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ| kaiściccaryāsaṅgraho'nyathāpi kathitaḥ| anyo nayastu caryāsaṅgrahapradīpoktavat|



tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṃ kāryam| madhyāhne sandhyāyāṃ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ| 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṃ guravo vadanti| tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṃ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṃ bhavet| yadi durvāsanābalād āpattirbhavet, evaṃ śīghram pratikuryāt|

evaṃ teṣāṃ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti| bodhisattvā api uttamamadhyamā ( 'dhamāḥ) nava syuḥ|gurupadeśataḥ pratipattyupāyān jānīyāt|

śreṣṭhaiḥ samākhyātatamaṃ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ|

gattvā mahāyānakulābhijātaiḥ prāpyaṃ padaṃ tad dvipadendrakasya||4||



gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ|

anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī||5||



'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā||

tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project