Digital Sanskrit Buddhist Canon

8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ

Technical Details
8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|



tadevaṃ kṣānteranantaraṃ vīryamabhidhāya yaduktam-

saṃśrayeta vanaṃ tataḥ|

samādhānāya yujyeta bhāvayeccāśubhādikam||

[śikṣā. sa. kārikā-20]

iti, tad vardhayitvaivamityādinā pratipādayitumupakramate-

vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ|



evamuktapratipakṣasya āsevanādinā vipakṣamunmūlya vīryaṃ vardhayitvā anābhogavāhitayā sthirīkṛtya samādhau samādhāne cittaikāgratāyāṃ sthāpayenmanaḥ, tatra niveśayet| āropayediti yāvat | kimarthamityāha-

vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ||1||



turiti hetau| yasmāt samādhānamantareṇa vikṣiptacittaḥ asamāhitacittasamudācāraḥ vīryavānapi naraḥ puruṣaḥ kleśānāṃ rākṣasānāmiva daṃṣṭrāntare madhye sthitaḥ, kavalīkṛta eva tairāste| tasmāt||



tatra tāvat samādhivipakṣaṃ nirākartuṃ pīṭhikābandhaṃ racayannāha-

kāyacittavivekena vikṣepasya na saṃbhavaḥ|

tasmāllokaṃ parityajya vitarkān parivarjayet||2||



kāyaviveko janasaṃparkavivarjanatā| cittavivekaḥ kāmādivitarkavivarjanatā| iti| kāyacittayorviveke nirāsaṅgatayā vikṣepasya tayorunnatatāyāḥ| ālambanāpratiṣṭhānasyeti yāvat| na saṃbhavaḥ na prādurbhāvaḥ| yata evam, tasmāllokaṃ svajanabāndhavādilakṣaṇaṃ parityajya vihāya pūrvaṃ vitarkāścittavikṣepahetūn parivarjayet parityajet||



tatra lokāparityāgahetuṃ tāvannirākartumupadarśayannāha-

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|

tasmādetatparityāge vidvānevaṃ vibhāvayet||3||



ātmātmīyagrahapravartito'bhiṣvaṅgaḥ snehaḥ| tasmānna tyajyate lokaḥ| lābhādiṣu ca tṛṣṇayā| ādiśabdāt satkārayaśaḥślokādayaḥ parigṛhyante| teṣu tṛṣṇayā pralobhena| cakārānna tyajyate loke iti samuccīyate| yata etatkāraṇamaparityāgasya, tasmādetasya snehasya lobhādīnāṃ vā| yadi vā lokasya parityāganimittaṃ vidvān vicakṣaṇaḥ| evamiti vakṣyamāṇaṃ vibhāvayet||



tadevāha-

śamathena vipaśyanāsuyuktaḥ

kurute kleśavināśamityavetya|

śamathaḥ prathamaṃ gaveṣaṇīyaḥ

sa ca loke nirapekṣayābhiratyā||4||



śamathaḥ cittaikāgratālakṣaṇaḥ samādhiḥ| tena suyukta iti apoddhṛtya ihāpi yojanīyam| yadi vā hetvarthe tṛtīyā| śamathena hetunā vipaśyanāsuyuktaḥ| sahārthe vā| śamathena sārdhaṃ vipaśyanāsuyukta iti| vipaśyanā yathābhūtatattvaparijñānasvabhāvā prajñā| tayā suyuktaḥ| yuganaddhavāhimārgayogena kurute kleśānāṃ vināśaṃ prahāṇamityevamavetya jñātvā kleśavimumukṣuṇā śamathaḥ prathamamādau gaveṣaṇīyaḥ| utpādya ityarthaḥ| tadanantaraṃ vipaśyanā|



samāhito yathābhūtaṃ prajānātītyavadanmuniḥ|

śamācca na caleccittaṃ bāhyaceṣṭānivartanāt||iti|

[śikṣā. sa. kārikā-9]



sa ca śamathaḥ loke lokaviṣaye nirapekṣayā abhiratyā| abhiratiṃ pariharata eva utpadyate nānyathā||



tāmeva abhiratinirapekṣatāmuttaraprabandhena darśayitumāha-

kasyānityeṣvanityasya sneho bhavitumarhati|

yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||5||



kasya sacetanasya svayameva anityasya anityeṣu putradārādiṣu sneho bhavitumarhati yujyate| kena hetunā ? yena kāraṇena janmanāṃ sahasrāṇi anekāni janmāni aparyantasaṃsāre saṃsaratā kadācidapi draṣṭavyo na punaḥ priyaḥ| prīṇātīti priya ucyate||



tadapi ca asminnāsti ityāha-

apaśyannaratiṃ yāti samāghau na ca tiṣṭhati|

na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā||6||



yadā tāvanna paśyati tam, tadā ayamaratimadhṛtiṃ yāti| tenaiva asaumanasyena samākulitacittatvāt samādhau na ca tiṣṭhati, naiva sthito bhavati| tamavalambitumaśakta ityarthaḥ| atha yadāpi priyadarśanamasya jāyate, tadāpi na ca tṛpyati| dṛṣṭvāpi punaradhikataraṃ bādhyate tṛṣā| taddarśanābhilāṣeṇa pūrvavat adarśanakāla iva pīḍyate||



api ca| sarvānarthanidānaṃ priyasaṃgatikaraṇamityupadarśayannāha-

na paśyati yathābhūtaṃ saṃvegādavahīyate|

dahyate tena śokena priyasaṃgamakāṅkṣayā||7||



yathābhūtaviparītaṃ doṣaguṇānna paśyati na jānāti| priyasaṃgamakāṅkṣayā tenaiva mohena saṃvegādavahīyate bhraṣṭo bhavati| tathā tenaiva abhiṣvaṅgeṇa dahyate tena śokena muhūrtamapi vicchede| tathā tena śokena dahyate paritapyate tenaiva manastāpena| priyasaṃgamakāṅkṣayā priyasya saṃgamaḥ saṃprayogaḥ, tasminnākāṅkṣā tṛṣṇā, tayā hetubhūtayā, punaruttarottaramadhikādhikaprārthanayā||



ito'pyanarthahetureva tatsaṃgatirityāha-

taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|



tasya priyasya tatsaṃgamasya vā cintayā tadguṇānāṃ sadā paribhāvanayā| kathaṃ nāma mamāsya priyasaṃgamasya vicchittirmā bhūditi tallīnacittatayā vā| niṣphalameva āyuḥsaṃskārāḥ pratikṣaṇaṃ kṣīyante| na ca kvacidapi kuśalakarmaṇi samupayujyante iti bhāvaḥ| na ca yadarthamāyuḥ kśayamupanīyate tanmitraṃ sthiramityata āha-

aśāsvatena dharmeṇa dharmo bhraśyati śāśvataḥ||8||



avaśyaṃ bhaṅguratayā anavasthānādasthāvareṇa mitreṇa hetunā dharmo bhraśyati parihīyate śāśvato dīrghakālāvasthāyī saṃbhārāntargamāt phalamahattvācca||



syādetat-avaśyaṃ hi kiṃcittatsaṃgamāddhitasukhanibandhanaṃ prāpyate| tatkimiti sarvathā tanniṣidhyata ityatrāha-



bālaiḥ sabhāgacarito niyataṃ yāti durgatim|

neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt||9||



nāpi tatsaṃgamādanarthamantareṇa kiṃcidaparamiha labhyate| tathā hi bālaiḥ pṛthagjanaiḥ saha sabhāgacaritaḥ samānaśīlaḥ niyatamavaśyaṃ yāti durgatim, tatkarmasadṛśasamācaraṇat, āryadharmabahirbhāvācca| atha āryadharmānuvartanāt tato'sadṛśakarmakārī syāt, tadā neṣyate dviṣyate visabhāgaśceti asamānacaritaḥ| bālairiti saṃbandhaḥ| atra kartari tṛtīyā| iti ubhayalokabādhanāt kiṃ prāptamadhigataṃ hitasukhanimittaṃ bālasaṃgamāt ? naiva kiṃcidityarthaḥ||



na ca anukūlacaritairapi ātmasātkartuṃ śakyā ityāha-

kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|

toṣasthāne prakṛpyanti durārādhāḥ pṛthagjanāḥ||10||



kṣaṇamātreṇa suhṛdo mitrāṇi bhavanti kiṃcit svaprayojanamuddiśya, kṣaṇādeva ca viṣamābhiprāyatvāt kiṃcinnimittamālambya ta eva ripavaḥ śatravo bhavanti| na ca nimittamapyeṣāṃ niyatam, yat kadācittoṣasthāne prītiviṣaye viparyāsavaśāt prakupyanti| iti durārādhā duḥkhenārādhayituṃ śakyāḥ pṛthagjanāḥ anāryāḥ||



aparamapi bāladharmaṃ tadvivarjanārthamupadarśayannāha-

hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt|

atha na śrūyate teṣāṃ kupitā yānti durgatim||11||



idaṃ karaṇīyam, idamakaraṇīyam, ityuktāḥ abhihitāḥ prakupyanti vidviṣanti, na punastaduktaṃ hitamiti gṛhṇanti| pratyuta vārayanti ca māṃ hitāt, kiṃ tava anena kevalaprayāsaphalānuṣṭhāneneti tatra pravṛttaṃ māṃ niṣedhayanti tataḥ| atha na śrūyate teṣāṃ bālānām| vacanamiti śeṣaḥ| yadi tadvacanamavagamya hite pravṛttiḥ kriyate, tadā kupitā asmadvacanānnāyaṃ nivartate iti tasmin hitakarmakāriṇi kopaṃ kṛtvā tatkarmapreritā durgatiṃ prayānti||



imaṃ ca bāladharmamaparaṃ tadvivekāya bhāvayedityupadarśayannāha-

īrṣyotkṛṣṭātsamāddūndvo hīnānmānaḥ stutermadaḥ|

avarṇātpratighaśceti kadā bālāddhitaṃ bhavet||12||



ātmano vidyākuladhanādibhirutkṛṣṭāduttamādīrṣyā parasaṃpattyasahanatā jāyate| arthātteṣveva| ātmanā samāt tulyād dvandvo vivādaḥ| ātmano hīnādadhamānmānaḥ, ahamitaḥ śreṣṭha ityabhimananāt| stutermadaḥ sadasatāṃ tadguṇānāmākhyānādahaṃ mahīyānityāropādavalepaḥ| avarṇādātmano doṣakīrtanaśravaṇād dveṣaśca| arthādavarṇavādini| ityevaṃ kadā kasmin kāle bāladdhitaṃ bhavet ? na kadācidityarthaḥ||



ito'pi bālān parihṛtya viharediti pratipādayitumāha-

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā|

ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ||13||



ekasya bālasya aparasmādbālāt ityevamādi kiṃcidaśubhamakuśalamavaśyaṃ niyamena jāyate| kiṃ tat ? ātmana utkarṣaḥ prakarṣaḥ śrutajñānādipraśaṃsayā| pareṣāmavarṇo doṣaprakāśanaṃ śrutādipracchādanam| yā saṃsāre ratirabhirāmaḥ tasyāḥ saṃkathā saṃvarṇanam, kāmaguṇānāṃ saṃpramodanāt| ityādi evaṃprakāram||



evaṃ tasyāpi tatsaṅgāttenānarthasamāgamaḥ|



aparasyāpi tatsaṅgāt dvitīyasya saṅgāt kiṃcidaśubhamavaśyaṃ syāt| yena evam, tena kāraṇena anarthasya akalyāṇasya samāgamaḥ saṃprāptireva ayaṃ bālasamāgama| ata āryadharmānuśikṣaṇārtham-

ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ||14||



bālajanasaṃgamaviyuktaḥ advitīyaḥ vihariṣyāmi| tadvivekāt sukham| kriyāviśeṣaṇametat| katham ? akliṣṭamānasa iti tatsaṃparkavivarjanāt tatkṛtasaṃkleśābhāvāt| pūrvasmin hetupadametat| yadi vā| sukhaṃ kāyikam| akliṣṭamānasa iti mānasam||



tasmādvālajanasaṃparkajaduḥkhaparijihīrṣuṇā tatsaṃgatirna kāryeti kathayitumāha-

bālāddūraṃ palāyeta prāptamārādhayetpriyaiḥ|

na saṃstavānubandhena kiṃ tūdāsīnasādhuvat||15||



bālāt sarvato dūramārāt palāyeta apasaret, yathā taiḥ saha kācidapi saṃgatirna syāt| atha kathaṃciddaivayogādbhavet, tadā prāptaṃ militamārādhayet ārāgayet| priyaiḥ prītikarairupacāraiḥ| ārādhayannapi na saṃstavānubandhena na paricayāsattikaraṇābhiprāyeṇa| yadi vā, na saṃstavānunayena, kiṃ tarhi pratighānunayavarjanādudāsīnasādhuvat sadācāramadhyasthajanavat||



idamaparaṃ sādhujanasamācāraṃ śikṣayitumāha-

dharmārthamātramādāya bhṛṅgavat kusumānmadhu|

apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ||16||



dharmāyedaṃ dharmārtham, tadeva kevalaṃ tanmātram| tadādāya gṛhītvā| sārādānaṃ kṛtvetyarthaḥ| bhṛṅgavat cañcarīkavat| madhu makarandam| yadi vā| dharma eva arthaḥ prayojanamasya cīvarapiṇḍapātāderiti vigrahaḥ| bālasaṃparkavimukhaḥ apūrva iva navacandropamaḥ sarvatra deśe sthāne vā vihariṣyāmi| asaṃstutaḥ aparicitaḥ| tannivāsijanaiḥ pratyāsattirahita ityarthaḥ||



tadevaṃ priyasaṃgatikāraṇaṃ snehamapākṛtya sāṃprataṃ lābhāditṛṣṇā lokāparityāgakāraṇaṃ parihartavyetyupadarśayannāha-

lābhī ca satkṛtaścāhamicchanti bahavaśca mām|

iti martyasya saṃprāptānmaraṇājjāyate bhayam||17||



lābho vidyate'syeti cīvarapiṇḍapātādilābhayogāllābhī ca aham| satkṛtaśca pūjito janaiḥ| icchanti abhilaṣanti bahavaśca aneke mām| bahujanasaṃmato'hamityarthaḥ| ityevaṃ cintayataḥ evaṃ martyasya manuṣyasya maraṇājjāyate bhayam| kiṃbhūtāt? saṃprāptāt acintitopasthitāt||



yatra yatra ratiṃ yāti manaḥ sukhavimohitam|

tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati||18||



tasmātprājño na tāmicchedicchāto jāyate bhayam|

svayameva ca yātyetadvairyaṃ kṛtvā pratīkṣatām||19||



bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|

saha lābhayaśobhiste na jñātāḥ kka gatā iti||20||



māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ|

māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ||21||



nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ|

kiṃ punarmādṛśairajñaistasmātkiṃ lokacintayā||22||



* * * * * * iti sarvadā avaśyaṃbhāvimaraṇamanasikārāt kiṃ lokasya bālajanasya cintayā caritaparibhāvanayā ? na kiṃcit prayojanam, anupādeyatvāditi bhāvaḥ||



itthamapi bālajanasaṃgatirduḥkhaheturevetyāha-

nindantyalābhinaṃ sattvamavadhyāyanti lābhinam|

prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ||23||



nindanti kutsayanti alābhinaṃ lābhavirahitaṃ sattvam| akṛtapuṇyo'yaṃ varākaḥ, yena ayaṃ piṇḍapātādimātrakamapi naiva aparikleśena prāpnotīti| lābhinaṃ punaravadhyāyanti prasannairdāyakadānapatibhiścīvarādipradānaiḥ pūjitam| kuhanādibhirapi dāyakadānapatīn prasādyacīvarādilābhamāsādayati| anyathā kimanyasya tathāvidhā guṇā na santi, yena ayameva varaṃ labhate nāparaḥ, iti asmiṃścittamaprasādayanti, vacanaṃ caivamudgiranti| iti ubhayathāpi tebhyo na cetasi śāntirasti| tadevaṃ prakṛtyā svabhāvena duḥkhahetutvāt duḥkhaṃ saṃvāso yeṣāṃ bālānāṃ te tathā| taistathāvidhaiḥ saha saṃvasataḥ kathaṃ jāyate ratiḥ ? naivetyarthaḥ||



[na ca bālo dṛḍhasuhṛdbhavati| yasmānna bāla ityāha-

na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ|

na svārthena vinā prītiryasmādvālasya jāyate||24||



svārthadvāreṇa yā prītirātmārtha prītireva sā|

dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ||25||



mitramiti suhṛt| uktaṃ tathāgatenetyāgameṣu uktam| kasmāt ? yasmāt svaprayojanena vinā bālasya na karhicidapi prītirjāyate| tasmāt tadabhāve viparyayaḥ| tadapi bālasaṃvāse satyapi na nirdiṣṭam (?) tatra maitrīkṛtenāpi pṛthagjanasya prītiraśakyā||



evaṃ sati tatsaṃvāsodbhūtadoṣaparihārārthaṃ sukhena] saumanasyena ca vihārāya vivekakāmena mayā araṇyaniṣevaṇāya yatitavyamiti tadanuśaṃsāṃ darśayannāha-

nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ

kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama||26||



taravo vṛkṣāḥ nāvadhyāyanti, na ca ārādhyāḥ ārādhayitavyāḥ prayatnata iti| tadanukūlasamācaraṇena araṇyādiṣu vasatā viṣamābhiprāyarahitatvāt| iti kadā taistarubhiḥ saha vāso bhavenmama ? kibhūtaiḥ sukhasaṃvāsairityāśaṃsati| sukhahetutvāt sukhamiti pūrvavat||



punarekākitāvihāre'bhiratimāha-

śūnyadevakule sthitvā vṛkṣamūle guhāsu vā|

kadānapekṣo yāsyāmi pṛṣṭhato'navalokayan||27||



śūnyadevakule janasaṃkīrṇatārahite sthitvā nivasya rātrimekāmuṣitvā dve vā, yathābhilāṣaṃ vṛkṣamūle vṛkṣasyādhastāt| parvatādiṣu guhyapradeśā guhāḥ, tatra vā| anapekṣaḥ kadā yāsyāmi ? āsaṅgasthānasya kasyacidabhāvāt| ata eva pṛṣṭhato'navalokayan paścādanirvṛterabhāvāt||



punaranyathā prāha-

ayameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ|

svacchandacāryanilayo vihariṣyāmyahaṃ kadā||28||



kenacidvirodhakāriṇā purvamasvīkṛteṣu| vistīrṇeṣu vipuleṣu saumanasyakāriṣu| svabhāvataḥ svayameva tathāvidheṣu, na kṛtrimatayā| vihariṣyāmyahaṃ kadā ityāśāste| evaṃ viharato yatsukhaṃ tadupadarśayannāha-svacchanda cārī na paratantravṛttiḥ| anilayaḥ na vidyate nilayaḥ ālayaḥ nirāsaṅgatayā yasyeti anilayaḥ, kvacidapi svīkārābhāvāt| tathābhūtaḥ pratibaddho na kasyacit| śeṣaḥ subodhaḥ||



punarevamalpecchatayā āśaṃsanīyamityādarśayannāha-

mṛtpātramātravibhavaścaurāsaṃbhogacīvaraḥ|

nirbhayo vihariṣyāmi kadā kāyamagopayan||29||



mṛtpātraṃ muṇmayaṃ bhikṣābhājanam, tadeva kevalaṃ tanmātraṃ vibhavo dhanaṃ yasyeti| tathā caurāṇāmasaṃbhogyaṃ pāṃsukūlāmbarakṛtatvādaparibhogyam| anupayuktamiti yāvat| tādṛśaṃ cīvaraṃ vāso yasya sa tathā| etaddvayamapi parairahāryam| ata eva nirbhayaḥ kāyajīvitanirapekṣatayā ca| tadeva darśayati-kāyamagopayanniti| bāhyādhyātmikasya parigrahāgrahasyābhāvāt asaṃrakṣayan||



iyamanityatā ca āsaṅgaparityāgasya kāraṇaṃ sarvadā sevitavyeti vṛttatritayenopadarśayannāha-

kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha|

svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam||30||



ayameva hi kāyo me evaṃ pūtirbhaviṣyati|

śṛgālā api yadgandhānnopasarpeyurantikam||31||



asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ|

pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ||32||



kāyabhūmiṃ nijāmiti śmaśānabhūmim, ciramapi sthitvā tatparyavasānatvāccharīrasya| kaṅkālairaparairiti pūrvamṛtānāmasthibhiḥ pañjaraiḥ| śatanaṃ pūtibhāvaḥ, taddharmiṇaṃ tatsvabhāvam| tāmeva tulanāṃ kathayati-ayameva hītyādinā| evamiti aparakaṅkālagalitaśarīrasādṛśyamucyate| pūtiḥ kutsito bhaviṣyati| kīdṛśa ityāha-śṛgālā ityādi| atidurgandhatayā tadāhāraparāyaṇānāṃ gomāyūnāmapi duḥsaha iti| itthamapi priyasya saṃgatiranityetyāha-asyaikasyāpītyādi| asya upāttasyaikasya ekatvena kalpitasyāpi kāyasya| sahajāḥ kāyena sahajātāḥ asthikhaṇḍakāḥ pṛthak pṛthagbhaviṣyanti| visaṃyuktā bhaviṣyantītyarthaḥ| kimutānyaḥ priyo janaḥ pṛthag na bhaviṣyati, yaḥ sarvadā visaṃyukta evāste||



syādetat-sukhaduḥkhasahāyāḥ sadā mamaite putradārādayaḥ| tadeṣu yukta evānunayaḥ kartumityāha-

eka utpadyate janturmriyate caika eva hi|

nānyasya tadvayathābhāgaḥ kiṃ priyairvighnakārakaiḥ||33||



janmamaraṇayorna kaścit kasyacidduḥkhasaṃbhāgī syāt| antarāle ca svakarmopahitameva sukhaduḥkhamupabhuñjate sarve| ato'bhimānamātramevaitat| yato nānyasya tadātmano vyatiriktasya tadvayathābhāgaḥ| tasyānunayakāriṇo vyathā, tasyā bhāgaḥ pratyaṃśo jāyate, tasya sā, tenaiva tasyāḥ saṃvedyamānatvāt| ato na kiṃcit prayojanaṃ priyaiḥ kuśalapakṣavighātakāribhiḥ||



paramārthato na kasyacit kenacit saṃgatirastītyupadarśayannāha-

adhvānaṃ pratipannasya yathāvāsaparigrahaḥ|

tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ||34||



mārgaprasthitasya kāṃciddiśaṃ gantumudyatasya yathā aparairadhvagaiḥ saha ekasminnāvāse kvacinmaṇḍapādau vā āvāsaparigraho bhavati, tathā saṃsāre'pi karmāyattagateḥ saṃsarato jñātisagotrasālohitādibhirekasmin janmani āvāsaparigraho jāyate| punarapi tatparityajya kvacidekākitayā yāti| na ca tatra kecitsahāyāstamanugacchanti| ato na kenacit kasyacidvāstavī saṃgatiḥ saṃbhavati| tasmānnānarthasahasropanetrīṃ svayamupakalpya kenacit saṃgatiṃ kuryāt||



tadevamabhidhāya saṃgatidoṣam, ekākitāyāḥ punarime guṇā iti vṛttatritayenopadarśayannāha-

caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ|

āśocyamāno lokena tāvadeva vanaṃ vrajet||35||



asaṃstavāvirodhābhyāmeka eva śarīrakaḥ|

pūrvameva mṛto loke mriyamāṇo na śocati||36||



na cāntikacarāḥ kecicchocantaḥ kurvate vyathām|

buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana||37||



avaśyamanicchannapi idānīṃ jīvadavasthāyāṃ maraṇamupagato balāttyājayitavyo [gṛhāvāsaḥ| tasmādevaṃ svayaṃ jīvanneva tyaktumarhati| tata iti gṛhāt|] āśocyamānaḥ hā vatsetyādivilāpavacanaiḥ paridevyamānaḥ lokena bandhuprabhṛtinā tāvadeva tataḥ pūrvameva vanaṃ vrajet| kaḥ punaratra guṇaviśeṣa ityāha-asaṃstavetyādi| anunayapratighābhāvāt mriyamāṇo na śocati, śokopajanitaduḥkhabhāgī na bhavati| kutaḥ ? pūrvameva mṛto loke| yadaiva gṛhānniṣkrāntaḥ, tadaiva svajanabāndhavādau lokaviṣaye| ayamaparo guṇastasyetyāha-na cāntikacarā ityādi| antikacarāḥ samīpavartino jñātisagotrādayastadviyogāturāḥ śocantaḥ śokamupajanayantaḥ na ca naiva kurvate vyathām, ātmanaḥ kāyamanasoḥ pīḍām| yadi vā| teṣāṃ śokaṃ paśyato mriyamāṇasya manastāpam| na kevalamayameva guṇaḥ, api tu buddhādyanusmṛtiṃ ādiśabdāddharmādyanusmṛtim,tattvālambanamanaskāraṃ vā| asyeti janasaṃparkavivekacāriṇo maraṇasamaye||



tasmādityādinā upasaṃharati-

tasmādekākitā ramyā nirāyāsā śivodayā|

sarvavikṣepaśamanī sevitavyā mayā sadā||38||



ekākitā anāsaṅgavihāritā| ramyā sukhahetutvāt| nirāyāsā duḥkhavipakṣatvāt| śivodayā niḥśreyasāvāhakatvāt| sarvavikṣepaśamanī sarvavikṣepasya kāyavāṅmānasikasya durācārasya śamanī nivartanī samādhānahetutvāt| sevitavyā mayā sadeti| atraiva abhiniveśena āsaṅgaḥ kārya ityarthaḥ||



tadevaṃ janasaṃparkavivarjanāt kāyavivekaṃ pratipādya cittavivekaṃ pratipādayitumāha-

sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ|

samādhānāya cittasya prayatiṣye damāya ca||39||



sarvā yā anyacintā asadvitarkasvabhāvāḥ, tābhirnirmuktaḥ, tadvirahitaḥ| svacittaikāgramānasaḥ svacittameva ekamagraṃ pradhānaṃ yasmin mānase manasikāre tat tathoktam, tādṛśaṃ mānasaṃ yasya sa tathā| svacittaṃ vā ekāgramekāyattaṃ tatpracāravyavalokanatatparaṃ niyatālambanapratibaddhaṃ vā mānasaṃ yasyeti samāsaḥ| tathābhūtaḥ samādhānāya cittasya śamathāya prayatiṣye, tatparāyaṇo bhaviṣyāmi| tadekāgratāyāṃ niyojayiṣyāmītyarthaḥ| damāya ceti punaḥpunastatraivālambane niyojanāya, bahirvikṣepanivāraṇāya vā||



tatra cittasamādhānasya vipakṣatvāt kāmavitarkaṃ nivārayitumāha-

kāmā hyanarthajanakā iha loke paratra ca|

iha bandhavadhocchedairnarakādau paratra ca||40||



aprahīṇabhavasaṃyojanaiḥ kamanīyatayā adhyavasitatvāt kāmā rūpādayo viṣayā ucyante| hiśabdo yasmādarthe| tasmādudvijya kāmebhyaḥ [8.85] iti vakṣyamāṇena saṃbandhaḥ| te ca sevyamānā anarthajanakā a........



yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā|

na ca pāpamakīrtirvā yadarthaṃ gaṇitā purā||41||



prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam|

yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||42||



tānyevāsthīni nānyāni svādhīnānyamamāni ca|

prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim||43||



unnāmyamānaṃ yatnādyannīyamānamadho hriyā|

purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam||44||



tanmukhaṃ tvatparikleśamasahadbhirivādhunā|

gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase||45||



paracakṣurnipātebhyo'pyāsīdyatparirakṣitam|

tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi||46||



māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam|

āhāraḥ pūjyate'nyeṣāṃ strakcandanavibhūṣaṇaiḥ||47||



........rūpaḥ| pūjyate tvayā stragādibhiḥ| tairgṛdhrairanyaiśca gomāyuprabhṛtibhirmāṃsocchrayaṃ māṃsapuñjamimaṃ bhakṣitaṃ bībhatsaṃ dṛṣṭvā kimīrṣyālo na rakṣasīti yojayitavyam| kimidānīṃ palāyase iti vā vyavahitena saṃbandhaḥ||



nanu idamapi praṣṭavyo bhavānityāha-

niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt|



niścalādapi kāṣṭhaloṣṭhasamānāt tava trāso jāyate iti kākkā pṛcchati| kaṅkālāt asthipañjarāt| evamapi bībhatsarūpāt īkṣitāt dṛṣṭāt yadi vā evaṃ trāsaḥ| yaddūrādapi dūrataraṃ palāyase iti yojanīyam| yadevaṃ calataḥ kathaṃ na trāsa ityāha-

vetāleneva kenāpi cālyamānādbhayaṃ na kim||48||



bhūtagraheṇa cālyamānāt jīvataścalataḥ kiṃ na bhayaṃ bhavati ? tasmādatiśayena bhayaṃ yuktamityarthaḥ||



evaṃ tāvajjugupsanīyatāṃ pratipādya punaranyathā pratipādayitumāha-

ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate|

tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam||49||



yo hi nāma mohāvṛtaviveko rāgaviṣamūrcchitacaitanyaḥ, tasya atikamanīyatayā kāminīvadanamadhupānabuddhayā tanmukhavigalallālāpānābhilāṣiṇaḥ| paryanuyogamāha-ekameva kāraṇaṃ dvayorapyāhārapānasvabhāvāt| tatra tayormadhye amedhyaṃ purīṣamapriyaṃ bhavataḥ| lālāyāḥ śleṣmaṇaḥ pānaṃ kathaṃ priyam ? kena prakāreṇa tatrābhiratirnānyatra ? dvayorapi yukteti bhāvaḥ||



athāpi syāt-yadyapi dvayorapi kāraṇamabhinnam, tathāpi tasminnatidurgandhatayā vaimukhyam, itarasmiṃstu tadabhāvātprītiriti| tadetadapi na samyagabhidhānamityupapādayannāha-

tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ|

durgandhaṃ na sravantīti kāmino'medhyamohitāḥ||50||



kārpāsāditūlaparipūritairmasūrakādibhirūpadhānaiḥ sukumārasparśaiḥ kāmino na ramante, na dhṛtimadhivāsayanti| kutaḥ ? daurgandhyamaśuciniṣyandaṃ na muñcantīti kṛtvā aśuciparipūrite strīkalevare eva ramante| etadapi kutaḥ ? kāminaḥ kāmasukhābhilāṣiṇaḥ amedhyamohitā yataḥ| hetupadametat| amedhyaviṣaye amedhyena vā mohitāḥ| aśucau śuciviparyāsāt tatraiva atiśayavatīmabhiratimanubhavanti||



syādetat-yadi nāma aśucitvamamedhye strīkalevare ca sādhāraṇam, tathāpi tadekatra vivṛtamanyatra pracchāditam| atastadanyaparihāreṇa asminnabhiṣvaṅgaḥ ityatrāha-

yatra cchanne'pyayaṃ rāgastadacchannaṃ kimapriyam|

na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate||51||



yasminnamedhyasvabhāve pracchāditarūpe| adṛṣṭe'pīti yāvat| etādṛśo'bhiṣvaṅgaḥ, tadacchannaṃ dṛśyatāṃ gatamatiśayena prītikaramupajāyate ityucitam| tat kimiti tathābhūtamapriyaṃ bhavataḥ ? atha tathābhūte sarvathā vaimukhyameva te nācchannena kiṃcit prayojanaṃ tavāsti| yadyevam, tarhi kasmāddhetoḥ channaṃ viśeṣeṇa mṛdyate, tadanyaparihāreṇa tasyaiva ghaṭanāya yatnaḥ kriyate ?



api ca| idamapi praṣṭavyastvam-kiṃ bhavānaśucivirāgo na veti| atra prathamaṃ vikalpamadhikṛtyāha-

yadi te nāśucau rāgaḥ kasmādāliṅgase'param|



yadi bhavataḥ aśucau na rāgaḥ, na sarvathā āsaṅgo'sti, tarhi kasmādāliṅgase apara manyam ? kiṃ tadityāha-

māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram||52||



māṃsameva kardama iva lepanasādharmyāt, tena liptamupadigdham| kimevaṃbhūtamiti cet, snāyubaddhāsthipañjaram, snāyvābaddhaṃ saṅgīkṛtam, āyattīkṛtam asthipañjaram asthisaṃkalam| anyathā khaṇḍaśo viśakalitaṃ syāt, iti virāgaviṣayatāmasya darśayati|| atha śucau rāga iti dvitīyo vikalpaḥ svīkriyate, tatrāha-svamevetyādi| athavā| anyathāvatāryateyaduktaṃ pareṇa-channe carmādinā rāgo bhavati nācchanne| tatrāha-yadītyādi| yadi tena hetunā carmādinā pihitatvāditi kṛtvā aśucau rāgo bhavati bhavataḥ, tadā kasmādāliṅgase paramanyadīyaṃ pañjaram| anyat pūrvavat||



kiṃ tarhi samucitamatretyāha-

svameva bahvamedhyaṃ te tenaiva dhṛtimācara|

amedhyabhasrāmaparāṃ gūthaghasmara vismara||53||



svameva ātmanaiva bahutaramaśucilālāsiṅghāṇamastaluṅgamūtrapurīṣādi tavāsti, tenaivāśucinā saṃtoṣaṃ kuruṣva| tato'pyameghyabhastrāṃ purīṣaprasevikām aparāmanyāṃ strīśarīrasvabhāvām| gūthaghasmara purīṣabhakṣaṇaśīla vismara, tatra manasikāraṃ mā kārṣīḥ||



māṃsapriyo'hamityādinā punaranyathā parihāramāha-

māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi|

acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi||54||



māṃsaṃ priyaṃ yasya| eṣo'haṃ māṃsapriyaḥ| asya asthipañjarasya| yadi vā| māṃsasya priyo māṃsapriyo'hamasyeti pūrvavat| māṃsapriyo'hamasya priya iti yāvat| sāpekṣatve'pi samāso gamakatvāt| ityevaṃ tatpralobhāt pratyupakāradhiyā vā draṣṭuṃ spraṣṭuṃ ca vāñchasi, darśanaṃ sparśanaṃ ca abhilaṣasi| atrāha-acetanaṃ caitanyaśūnyaṃ mṛtpiṇḍaprāyam| svabhāvena prakṛtyā| na tu punaryathāpare varṇayanti-caitanyayogādacetanamapi cetanamabhidhīyate| tādṛśaṃ māṃsaṃ tvamacetanasvabhāvaṃ kāmukaḥ san kathamicchasi ? taddṛṣṭau ca mṛtpiṇḍe'pi syāt| tathā ca sati bhavānapi na cetanaḥ syāt||



asti tatra citsvabhāvaṃ cittam, tena tadicchāmīti cedāha-

yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate|

yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā||55||



yaccittaṃ citsvabhāvamicchasi, tadarūpitvāt draṣṭuṃ na śakyate| yacca māṃsādisvabhāvaṃ kalevaraṃ draṣṭuṃ spraṣṭuṃ ca śakyate, na tadvetti, na jānāti, acetanatvāt| ataḥ kimiti tadacetanamāliṅgase āśliṣyasi ? mudheti niṣphalam| naiva āliṅgitumucitamiti bhāvaḥ| anyathā loṣṭhādyāliṅganaprasaṅgaḥ||



kiṃ ca| idamapyatigarhitamityādarśayannāha-

nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam|

svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ||56||



anyasya kāyaṃ yadamedhyamayaṃ na vetsi, tanna kiṃcidāścaryam| yuktameva tadavedanam, parasaṃtānasyātmanā vyavahitatvāt| idaṃ punaratiśayenāścaryasthānam, yat svasyātmano'medhyamayaṃ tvaṃ taṃ kāyaṃ nāvaiṣi nāvagacchasi||



idānīṃ śāstrakārastaṃ saṃvejayannāha-

vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam|

amedhyaśauṇḍacittasya kā ratirgūthapañjare||57||



vighanārkāśubhirvikacaṃ vikasitam| tādṛśaṃ taruṇapaṅkajam| abhinavasaroruhaṃ hitvā amedhyābhiniviṣṭacittasya kā ratirgūthapañjare| na yukteti bhāvaḥ||



punaranyathā prāha-

mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi|

yatastannirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi||58||



ādiśabdādvastrādi| aśucimrakṣitatvāt| yadi spraṣṭuṃ na vāñchasi| yataḥ kāyāttadamedhyaṃ nirgataṃ niryātam, taṃ kāyaṃ kathamicchasi spraṣṭum ?



athāpi syāt-nāyamupālambho mama yuktarūpaḥ, yato na me kaścidabhiniveśo'medhye ityatrāha-

yadi te nāśucau rāgaḥ kasmādāliṅgase param|

amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam||59||



amedhyakṣetraṃ māturjaṭharam, anekāśucisthānatvāt, tatra saṃbhūtaṃ samutpannaṃ tadbījam, tadeva amedhyaṃ mātāpitṛśukraśoṇitasvabhāvaṃ bījaṃ yasya tattathoktam | tena vardhitamiti tena amedhyena mātṛpītāśitasya vāntakalpasya rasena vardhitaṃ garbhasthitamupabṛṃhitam| bahirnirgatamapi svayamaśitapītaparipākāśucirasena| kasmādāliṅgase paramiti saṃbandhaḥ| paraṃ strīkalevaram| ityupālambho'styeva bhavataḥ||



atha aśucirāgo'hamiti pakṣasvīkāraḥ, tathāpi upālambhastadavastha evetyāha-

amedhyabhavamalpatvānna vāñchasyaśuciṃ kṛmim|

bahvamedhyamayaṃ kāyamamedhyajamapīcchasi||60||



purīṣādyaśucisaṃbhūtaṃ kṛmiṃ prāṇakajātaṃ na vāñchasi| kāyaṃ punarmātṛgrāmasya bahutarāśucisvabhāvamaśucisaṃbhūtamapi pūrvakrameṇa icchasi||



athāpi syāt-kimatrottaraṃ vaktavyam ? yato'hamapi yādṛśaḥ, tādṛśaṃ tasyāḥ śarīram, tena aśucernāśucisaṃparko doṣaḥ, yādṛśo yakṣastādṛśo balirapītyāha-

na kevalamamedhyatvamātmīyaṃ na jugupsasi|

amedhyabhāṇḍānaparān gūthaghasmara vāñchasi||61||



ayamiha mahāmohasya prabhāvaḥ, yadātmagatameva tāvadaśucisvabhāvaṃ na vigarhasi| pratyuta aparānaśucikumbhānabhilaṣasi, iti dhik parāmarśavikalatā| gūthaghasmareti tiraskāravacanena tasyaiva saṃbodhanam||



idānīṃ sākṣātkṛtya aśucisvabhāvatāṃ pratipādayannāha-

karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā|

mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā||62||



evaṃ śucipavitravastunyapi yadekadeśaniṣyandasaṃparkādapavitrasvabhāvatāṃ vrajanti| āsatāṃ tāvattāni vastūni, tatsaṃsargādbhūmirapi śucisvabhāvā aśucitvaṃ yāti||



yadi pratyakṣamapyetadamedhyaṃ nādhimucyase|

śmaśāne patitān ghorān kāyān paśyāparānapi||63||



evaṃ tāvadadhyakṣasiddho'yaṃ vyavahāraḥ, tathāpi yadi nādhimucyase, na saṃpratyeṣi| dṛṣṭvāpi na śraddadhāsi ityarthaḥ| tadā śmaśāne pūtinivāse kāyān paśya| kiṃbhūtān ? ghorāniti| vikhāditakavinīlakavipūyakādisvabhāvatayā bībhatsān bhayaṃkarān vā aparāniti ato'dhikān||



kiṃ ca| prakṛtyā vikṛta evāyaṃ kāyo nābhiratisthānaṃ yujyate ityupadarśayannāha-

carmaṇyutpāṭite yasmādbhayamutpadyate mahat|

kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ||64||



utpāṭite viyojite| yasmāditi kāyāt| trāso jāyate mahān-kimetaditi| evaṃ tatsvabhāvaṃ viditvāpi kathaṃ tasminneva sthāne bhayasthānatvena ekadā pratipanne punaranyadā jāyate ratirabhiṣvaṅgaḥ||



syādetat-yadi nāma aśucisvabhāvatā kāyasya adhyakṣasiddhā, tathāpi candanādisurabhivastūpalipto'sau kamanīyo bhavati ityatrāha-

kāye nyasto'pyasau gandhaścandanādeva nānyataḥ|

anyadīyena gandhena kasmādanyatra rajyase||65||



śarīre niveśito'pyasau gandhaḥ candanādiprasūtaḥ, yadvaśātkāye kamanīyabuddhirupajāyate| candanādeva kevalāt| nānyataḥ iti kāyāt| ataḥ kasmāt parakīyena gandhena candanasamudbhūtena anyatra yasyāsau gandho na bhavati, atra abhiratiḥ kriyate ?



api ca| candanādisaṃskāro'pi kevalātmopaghātāya vartate, na hitāyeti pratipādayannāha-

yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu|

kimanartharucirlokastaṃ gandhenānulimpati||66||



svabhāvadaurgandhyāt sahajātpūtigandhavahatvāt| atreti kāye| yadi rāgo notpadyate, tadā śivaṃ nanu kalyāṇameva syāt| evaṃ guṇasaṃbhave'pi kiṃ kāraṇamanarthapriyo lokaḥ taṃ kāyaṃ gandhenānulimpati ? sarvathā na yuktametadityarthaḥ||



na cāsya saṃskārasahasratve'pi svabhāvānyathātvamastītyāha-

kāyasyātra kimāyātaṃ sugandhi yadi candanam|



kāyasya svabhāvadurgandhasya kimāyātam, kiṃ bhūtam ? na kiṃcit| sugandhi yadi candanam| śobhano gandho'syeti bahuvrīhisamāsāntādin| tathāpi tasya na svabhāvapracyutirastīti bhāvaḥ| atha tadvaśāt tasmin kamanīyatāmupādāya abhiratirutpadyate ityatrāha-

anyadīyena gandhena kasmādanyatra rajyate||67||



evaṃ ca na vicakṣaṇatā syādityarthaḥ||

keśādisaṃskāradvāreṇāpi anarthaheturevāyaṃ kāya iti ślokadvayenopadarśayannāha-

yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ|

malapaṅkadharo nagraḥ kāyaḥ prakṛtibhīṣaṇaḥ||68||



sa kiṃ saṃskriyate yatnādātmaghātāya śastravat|

ātmavyāmohanodyuktairunmattairākulā mahī||69||



dīrghaiḥ sahajāvasthitaiḥ| acchinnairityarthaḥ| dantairdaśanaiḥ samalapāṇḍuraiḥ dantadhāvanakramukādibhirasaṃskṛtaiḥ| malapaṅkadharaḥ mala eva paṅkaḥ kardamaḥ, taṃ dhārayatīti tathā, snānābhyañjanādivirahāt| nagna iti vastraviviktatvāt yathājāta ivāvasthitaḥ| tathābhūtaḥ san| yadi kāyaḥ prakṛtyā bhīṣaṇaḥ pretānāmiva svabhāvena bhayaṃkaraḥ| sa evaṃbhūtaḥ kimiti saṃskriyate ? yatnāditi keśanakhādiracanāviśeṣaiḥ, dantadhāvanatāmbūlādibhiḥ, snānābhyañjanānulepanādibhiḥ, vastrādibhirvā| kimiva ? ātmaghātāya śastravat| ātmano vadhārthaṃ khaṅgādiryathā saṃskriyate tadvat| ityeṣāṃ mohavaśīkṛtaṃ viceṣṭitaṃ paridevayannāha-ātmetyādi| ātmanaiva saṃcintya ātmano vyāmohamutpādayituṃ yatnavadbhiḥ unmattairasvasthacittaiḥ| evaṃ ca viparītakarmānuṣṭhānānnaite varākāḥ sacetasa iti khedaṃ karoti śāsrakāraḥ| na cātra kaścidātmajño dṛśyata iti unmattairākulā samākīrṇā mahī pṛthivīti||



prāsaṅgikaṃ parisamāpya prakṛtamanubandhannāha-

kaṅkālān katicidṛṣṭvā śmaśāne kila te ghṛṇā|

grāmaśmaśāne ramase calatkaṅkālasaṃkule||70||



śavānāmasthipañjarān katicit pratiniyatān| etaduktaṃ bhavati-carmaṇyutpāṭite [8. 64] ityādikamuktvā yaduktaṃ kathaṃ jñātvāpītyādi, tatra parasyottaram-na śmaśānagatakalevarasādṛśyamasya, yena tasminneva atrāpi ratirna syāt, kiṃ tarhi śmaśāne tasya ghṛṇāsthānatvāt| nātreti atra abhidheyakaṅkālānityādi| grāmaśmaśāne| iti| naivātra kaścidviśeṣo'sti| tadeva śarīraṃ śmaśāne ghṛṇāsthānagrāme vā abhiratisthānamiti kākvā brūte| naitadvicakṣaṇadhiyāṃ samāyuktamiti bhāvaḥ| calatkaṅkālasaṃkule ityanena etaddarśayati-etāvāṃstu viśeṣaḥ| na ca anena viśeṣeṇāśucisvabhāvatā ghṛṇāheturnivartate, yena pravṛttiriyaṃ syāditi| saṃkula iti samākīrṇe||



bhavatu nāma īdṛśamaśucisvabhāvamapi sūkarāṇāmiva abhiratisthānam| tathā ca evaṃ vidhamapi draviṇavikalasya naitat sulabhamityupadarśayannāha-

evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate|

tadarthamarjanāyāso narakādiṣu ca vyathā||71||



vinā mūlyaṃ dravyamantareṇa na labhyate na prāpyate| atastadarthinā prathamato dhanameva arjanīyam| tadarjanena āyāsāt kṛṣivāṇijyasevādisamāśrayeṇa pariśramādihaiva duḥkhamupajāyate, adharmeṇa copārjanānnarakādiṣu, iti ubhayaloke'narthahetureva tadarjanam| nāpi tatsukhaprāptirasti||



duḥkhameva tu kevalaṃ tadarjaneneti pratipādayannāha-

śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī|

yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim||72||



bālāvasthāvasthitasya na dhanopārjanaśaktirasti, bālatvādeva| kena dhanena prakāreṇa vā asau bālo yauvane yuvāvasthāyāṃ sukhī syāt ? dhanavikalatvānna kvacidityarthaḥ| yadapi kasyacit pitṛpitāmahopārjitadhanena yauvane sukhitvaṃ dṛśyate, tadapi pratiniyatasyaiva na sarvasya| na cāpi pūrvoktaduḥkhadvayādvimucyate'sau| ato dhanārjanamupādeyamādau sukhasādhanopāyatvāt| tadarjayata eva galitavayaso na kaścidupayogo viṣayairiti||



athāpi syāt-tadarjayatāpi kāmasukhamanubhūyata eva, ityatrāha-

keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ|

gṛhamāgatya sāyāhne śerate sma mṛtā iva||73||



ye kecit kutsitakāmākṣiptacetasaḥ kāṣṭhatṛṇapatrādyāharaṇabhṛtikarmakriyālakṣaṇairdinaparyantavyāpāraiḥ parikhinnakāyamanaso nirutsukāḥ, astaṃ gate savitari svagṛhamāgatya gāḍhamiddhākrāntatvāt mṛtakalpāḥ śerate sma svapanti| prabhāte punarutthāya tatraiva nīcakarmaṇi yujyante| smaśabdo'tra vākyālaṃkāre atītārthāviṣayatvāt| evamāyuḥsaṃskārān kecit kukāminaḥ kṣapayanti, na ca kāmasukhāsvādamupalabhante|



parasevakānadhikṛtyāha-

daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ|

vatsararaipi nekṣante putradārāṃstadarthinaḥ||74||



apare pūrvakāmikebhyo'nye kukāminaḥ sevakā ityarthaḥ| te daṇḍayātrādibhiḥ, daṇḍaḥ paracakravijayāya yātrā prayāṇam, pararāṣṭradravyagrahaṇāya vā yātrā, tadādiryeṣāṃ deśāntarapreṣaṇādīnām, taiḥ pravāso deśāntaragamanam, tena kleśaḥ pariśramaḥ, tena duḥkhitāḥ pīḍitāḥ | sarvadā tathābhūtāḥ| vatsarairapi anekavarṣātyaye'pi putrān dārāṃśca nekṣante na paśyanti| tadarthina iti taiḥ putradārādibhirarthinaḥ tadabhilāṣukāḥ| tadarthameva parasevādisvīkārādityarthaḥ||



aho bata amīṣāṃ niṣphalamanuṣṭhānamiti śocayannāha-

yadarthameva vikrīta ātmā kāmavimohitaiḥ|

tanna prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā||75||



yadarthaṃ sukhapratilambhanimittaṃ vikrītaḥ paradāsīkṛtaḥ ātmā kāmaviḍambitaiḥ tanna prāptam, taditi sukhaṃ na prāptaṃ na pratilabdham| āyuḥsaṃskārā eva hi kevalamanarthakaṃ parakarmānuṣṭhānena kṣayamupanītāḥ| na sādhukarmaṇi kvacidapi yojitā iti bhāvaḥ||



sukhalipsayā pravṛttānāṃ pratyuta duḥkhamevāpatitameṣāmityupadarśayannāha-

vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām|

prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu||76||



sukhabubhukṣayā vikrītaḥ parāyattīkṛtaḥ svātmabhāva svakāyo yaiste tathā, teṣām| anyeṣāṃ sevakānāmityarthaḥ| ata eva sadā preṣaṇakaraṇaśīlānām| anyeṣāmapareṣāṃ prabhuprayojanena gacchatām| mārga eva prasūyante striyaḥ| aṭavīviṭapādiṣu| ādiśabdāt parvatanitagbanadīkūlādiṣu kaṣṭasthāneṣu||



ayamaparo viparyāsasteṣāmiti pratipādayannāha-

raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitum|

mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ||77||



vikrītasvātmabhāvāḥ saṃgrāmaṃ caturdantasaṃghaṭṭaṃ praviśanti| kiṃbhūtaṃ jīvitasaṃdeham ? tatra praviṣṭasya jīvitaṃ syādvā na veti jīvitasya saṃdeho'sminniti kṛtvā| jīvitumiti jīvanārtham| atra pratilabdhairlābhairjīvikāṃ kalpayiṣyāma iti matvetyarthaḥ| mānārthaṃ dāsatāṃ yānti, balavatā kenacidabhibhūtāḥ svamānoddharaṇārtham| aṅgulīcchedavelāgrahaṇasvīkārāt| mūḍhā mohāndhīkṛtavivekacakṣuṣaḥ| ke te ? kāmabiḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ||



ihaiva janmani kāmāsaktacetasāṃ yadduḥkhaṃ dṛśyate tatkathayannāha-

chidyante kāminaḥ kecidanye śūlasamarpitāḥ|

dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ||78||



paradāradhanāpaharaṇādeḥ|| śeṣaḥ subodhaḥ||



kiṃ ca| ayaṃ sukhasādhanatvena upādīyamāno'pi ca anarthaparaṃparāprasūtiheturevārthaḥ iti kathayannāha-

arjanarakṣaṇanāśaviṣādai-

rarthamanarthamanantamavehi|

vyagratayā dhanasaktamatīnāṃ

nāvasaro bhavaduḥkhavimukteḥ||79||



arjanamanutpannasyotpādanaṃ duḥkham| upārjitasyāpi jalānalādibhyaḥ pañcapratyavāyebhyaḥ paripālanaṃ kaṣṭataram| tathā rakṣitasyāpi kathaṃcit taskarādibhirnāśādviṣādo daurmanasyaṃ paritāpaheturanarthaḥ| tadevamanarthaparaṃparānidānatvāt kāraṇe kāryopacārādartha evānartha uktaḥ| ityevamarjanādibhiḥ sarvadā vyākulatvāt dhanāsaktacetasāṃ kṣaṇamapi samādhānānavakāśatvāt nāvasaraḥ saṃsārāśṛ[śri ?]tajātyādiduḥkhanirmokṣāya sadā tadgatamanasikāraireva āyuḥrāṇāṃ kṣapaṇāt||



sarvametadupasaṃhṛtya kāmāsaṅgaparityāgāya saṃvegakathayā protsāhayati evamityādinā-

evamādīnavo bhūyānalpāsvādastu kāminām|

śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ||80||



evamityuktaprakāraparāmarśe| ādīnavo'narthaḥ| bhūyānanekaprakāraḥ| na cātra sukhotpādavārtāpyasti| yadapi viparyāsāt kathaṃcit sukhamiti pratibhāsate, tadapi na kiṃcit| gurutarabhārākramaṇapariklāntavapuṣaḥ paśoriva ghāsalavagrāsagrahaṇam||



tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ|

hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā||81||



tasyaivaṃbhūtasya atitucchasya sukhāsvādaleśasya paśorapi sādhāraṇāsyārthe tasya nimittam| iyaṃ kṣaṇasaṃpat aṣṭākṣaṇavinirmuktā hatā vināśitā| vṛthā kṛtetyarthaḥ| kiṃviśiṣṭā sudurlabhā vyākhyātā| kena daivahatena| daivaṃ purātanaṃ karma, tena hatā| hitāhitaparijñāne viparyastamatiḥ kṛtaḥ| vimohita ityarthaḥ| vastutastu tiraskāravacanametat| bhāgavihīna evamucyate||



avaśyaṃ ganturityādinā ślokadvayena viparyāsarūpatāmeva pratipādayati-

avaśyaṃ ganturalpasya narakādiprapātinaḥ|

kāyasyārthe kṛto yo'yaṃ sarvakālaṃ pariśramaḥ||82||



avaśyaṃ ganturiti anityatayā asthirasvabhāvasya| alpasya lokottarakāyamapekṣya atidūraṃ niṣkṛṣṭasya| narakādiprapātina iti aparimitaduḥkhabhāginaḥ| svasukhotpādane'pyasamarthasyetyarthaḥ| kāyasya ātmaśarīrasyārthe sukhotpādanāya yo'yaṃ narakādiduḥkhamavigaṇayya kṛtaḥ sarvakālaṃ saṃsārasya pūrvasyāṃ koṭau pariśramaḥ prayāsaḥ||



tataḥ koṭiśatenāpi śramabhāgena buddhatā|



tatastasmāt pariśramāt koṭiśatenāpi pariśramabhāgena aṃśena buddhatvaṃ syāt, tadapekṣayā atyalpīyasā āyāsabalena buddhatvaṃ syāt| tathāpi tadarthaṃ mandabuddhayo notsahanta ityarthaḥ| atha bodhicaryāyāmapi carataḥ anekaduṣkaraśatasamārambhādatiśayabadduḥkhasahasramutpadyata evetyāha-

caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām||83||



caryāduḥkhamapekṣya idameva mahadduḥkhaṃ yatkāmārthe caratāṃ saṃsāre teṣāmavīcyādinarakapatanāt, pāratantryeṇa dīrghakālamanubhavanācca| na tu bodhisattvānāṃ pratiniyatakālaṃ svecchayā tadanubhavatām| tadevaṃ duḥkhamanubhavatāmapi kāmārthe kāmināṃ sā ca bodhirna bhavati, yā bodhisattvānāṃ parārthe duḥkhamanubhavatāmityarthaḥ||



punarviśeṣeṇa kāmanidānaduḥkhaṃ pratipādayannāha-

na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ|

kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ||84||



amī śastrādayo duḥkhajanakatvena prasiddhā na sādṛśyaṃ bhajante prati kāmānām| kasmāt ? narakādidurgatiduḥkhasya āgamāt pratipannasya smaraṇāt smaraṇenāmukhīkaraṇāt| śastrādayo hi niyatakālaṃ maraṇamātraduḥkhadāyakāḥ, kāmāstu dīrghakālikatīvranarakādiduḥkhahetava iti kīdṛśī tairupamā bhavet ?



tadevaṃ kāyavivekānantaraṃ cittavivekaṃ pratipādya prakṛte yojayitumāha-

evamudvijya kāmebhyo viveke janayedratim|



kāmebhyo bhayahetubhyaḥ| evamuktakrameṇa udvijya saṃtrāsaṃ kṛtvā pūrvoktaviveke ratimabhiratimutpādayet| kutra sthitvā tatrāha-

kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu||85||



pratidvandvināmabhāvāt kalahāyāsaśūnyāstāḥ, vyālamṛgasarīsṛpataskarādivirahācca ramyāḥ||



tatrānuśaṃsāmāha-

dhanyaiḥ śaśāṅkakaracandanaśītaleṣu

ramyeṣu harmyavipuleṣu śilātaleṣu|

niḥśabdasaumyavanamārutavījyamānaiḥ

caṃkramyate parahitāya vicintyate ca||86||



dhanyaiḥ sukṛtibhiḥ| śaśāṅkasya candramasaḥ karā raśmaya eva śuklatāśaityasādharmyāccandanānīva, taiḥ śītalāni yāni ślātalāni teṣu caṃkramyata iti saṃbandhaḥ| kiṃviśiṣṭeṣu ? prakṛtyaiva śucipavitreṣu karkaśādidoṣarahiteṣu ca| harmyavipuleṣu dhavalagṛhavadvistīrṇeṣu| kīdṛśaiḥ sadbhiścaṃkramyate ? niḥśabdaiḥ pratikūlaśabdavirahitaiḥ| saumyairanutkaṭaiḥ| sukhasaṃsparśairityarthaḥ| vanamārutaiḥ vanapavanaiḥ| vījyamānāḥ taiścaṃkramyata iti parāvṛttyā punaḥ punarmandaṃ bhramyate| na kevalaṃ caṃkramyate, kiṃ tu parahitāya sattvānāṃ sukhotpādanāya vicintyate| sarvametadayatnasiddhaṃ yoginām, kāmināṃ tu prayatnasādhyam| tadanena aiśvaryasukhādviśiṣyate vivekasukhamityupadarśitaṃ bhavati||



idamaparamasādhāraṇaṃ sukhaṃ vivekavihāriṇa ityupadarśayannāha-

vihṛtya yatra kvacidiṣṭakālaṃ

śūnyālaye vṛkṣatale guhāsu|

parigraharakṣaṇakhedamuktaḥ

caratyapekṣāvirato yatheṣṭam||87||



subodham||

svacchandacārītyādinā kathitamevārthaṃ vyaktīkaroti-

svacchandacāryanilayaḥ pratibaddho na kasyacit|

yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham||88||



svasyātmanaḥ chando'bhilāṣaḥ, tena carituṃ śīlamasyeti| svecchācārītyarthaḥ||

iti vivekaguṇānabhidhāya prakṛtamabhidhitsurāha-

evamādibhirākārairvivekaguṇabhāvanāt|

upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet||89||



evamiti pūrvoktaiḥ| ādiśabdādanyairapi evaṃvidhairākāraiḥ| vivekasya kāyikacaitasikasya guṇānāṃ bhāvanāt, iti hi sarvasukhasaṃpattiheturviveka iti cetasi punaḥ punarāmukhīkaraṇāddhetoḥ upaśānto vitarkaḥ asanmanasikāro yasya saḥ| tathābhūtaḥ san bodhicittaṃ tu bhāvayet| evaṃ pariśuddhe cetasi bhāvyamānaṃ bodhicittaṃ prakarṣapadamadhirohatīti viśeṣaṃ tuśabdena darśayati||



tatra yāvadekatvaṃ pareṣu nātmanā kriyate, na tāvat parahitasukhāya samyak cittaṃ calati, ātmagrāhasya ātmanyeva viśeṣeṇa pravṛtteḥ| ato'sya nivṛttaye-

parātmasamatāmādau bhāvayedevamādarāt|



ādau prathamataḥ| paścāt parātmaparivartanamiti bhāvaḥ| evamiti vakṣyamāṇanītyā| ādarāditi mahatābhiniveśena| tasyā evākāraṃ darśayati-

samaduḥkhasukhāḥ sarve pālanīyā mayātmavat||90||



matto nāmīṣāṃ kaścidviśeṣo'sti| ato yathā mama duḥkhaṃ bādhakaṃ tathā eṣāmapi| yathā mama sukhamanugrāhakaṃ tathā eṣāmapi| iti tulyaduḥkhasukhāḥ sarve prāṇino bhavanti| tasmāt pālanīyā mayātmavat| yathā ātmā duḥkhādduḥkhahetorvā samudbhiyate, tathā anyepi sattvāḥ samuddharaṇīyāḥ| yathā ātmā sarvathā sukhīkartumiṣyate, tathā anye'pīti paripālanīyā ātmavat||



nanu kathamātmanā anekaprakāragatibhedabhinnānāṃ sattvānāmekatvaṃ setsyati, abhinnasukhaduḥkhasvabhāvatvaṃ ca katham ? ityatrāha-

hastādibhedena bahuprakāraḥ

kāyo yathaikaḥ paripālanīyaḥ|

tathā jagadbhinnamabhinnaduḥkha-

sukhātmakaṃ sarvamidaṃ tathaiva||91||



karacaraṇaśiraḥprabhṛtibhedādanekaprakāraḥ kāyo yathikatvenādhyavasitaḥ paripālanīyo bhavati duḥkhanivartanāt sukhopadhānācca, jagatsattvalokaḥ abhinnamekatvenādhyavasitamātmanaḥ paripālanīyaṃ bhavati| abhinnaduḥkhasukhātmakaṃ ca| luptacakāro nirdeśaḥ| tathaiva hastādibhedavadeva sarvamidamiti bahuprakāragatibhedabhinnamapi| ayamabhiprāyaḥ-yathā abhyāsādekatvādhyavasāyo'smin kāye ekatvamantareṇāpi, tathā anekaprakāre jagatyapīti na kaścidviśeṣaḥ||



syādetat-yadi bhavatā saha jagadekasvabhāvam, tadā kathamiva bhavato duḥkhamanyasaṃtāneṣu na bādhakaṃ syāt ? evaṃ viparyaye'pi yojyamityāśaṅkayāha-

yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate|

tathāpi tadduḥkhameva mamātmasnehaduḥsaham||92||



anyeṣu apareṣu śarīreṣu mama duḥkhaṃ yadi nāma prabādhakaṃ na bhavati, tathāpi tadduḥkhameva mama| kutaḥ ? ātmani snehena duḥsahaṃ soḍhumaśakyam| hetupadametat| aṃśena pravṛttāvapi duḥkhasvabhāvatāṃ na muñcatītyarthaḥ| evaṃ viparyayo'pi vyākhyeyaḥ||

tathā yadyapyasaṃvedyamanyadduḥkhaṃ mayātmanā|

tathāpi tasya tadduḥkhamātmasnehena duḥsaham||93||



ataḥ svaparaviśeṣamapāsya duḥkhasvabhāvataiva nivartanahetuḥ| ata āha-

mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat|



yadyadduḥkhaṃ tattanmayā hantavyam, yathātmaduḥkham| duḥkhaṃ cedamanyasattvaduḥkhamiti svabhāvahetuprayogaḥ| duḥkhasvabhāvatāmātrabhāvinī hantavyatā| na ca asiddhatā hetoḥ, aviśeṣeṇa duḥkhasvabhāvatāyāḥ prasādhitatvāt| na cāpyanaikāntikatā, ātmaduḥkhasyāpi hantavyatā na syādaviśeṣāditi viparyayabādhakam| viruddhatāpyata eva na syāt| tathāyamaparaḥ prayogaḥ-

anugrāhyā mayānye'pi sattvatvādātmasattvavat||94||



ye sattvāste sarve mayā anugrāhyāḥ, yathā ātmasattvaḥ| sattvāśca anye'pi prāṇinaḥ iti svabhāvahetureva| sattvātmakatāmātrabhāvini anugrāhyasvabhāvatā atra| ayamapi nāsiddhaḥ, sattvātmakatāyāḥ pakṣe prasiddhatvāt| ātmano'nugrāhyatābhāvaprasaṅgena anaikāntiko'pi na syāt| pūrvavanna viruddhaḥ||



nanu asti viśeṣo'nyasmādātmani sukhābhiniveśo nāma| tathā tato'yamanaikāntiko heturiti| atrāha-

yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam|

tadātmanaḥ ko viśeṣo yenātraiva sukhodyama||95||



tulyameva samameva sukhaṃ priyamiṣṭam| tadātmanaḥ parasmāt ko viśeṣaḥ ? naiva kaścit yena tatraiva ātmanyeva sukhotpādanāya tātparyaṃ na parasminnityarthaḥ||



prathame hetāvanaikāntikatāṃ pariharannāha-

yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram||96||



bhayamiti duḥkhahetuḥ| netaramiti nānyam||

syādetat-yadi nāma duḥkhātmakatā na viśiṣyate, tathāpi yasya duḥkhena bādhā syāt, sa eva rakṣitumucito nānya ityāha-

tadduḥkhena na me bādhetyato yadi na rakṣyate|

nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate||97||



tasya parasya duḥkhena mama bādhā pīḍā nāstītyato'smāt kāraṇād yadi na rakṣyate'nyaḥ, tadā aparamidaṃ vyāhataṃ syāt| yato nāgāminaḥ kāyasya paralokabhāvino narakādijātasya duḥkhātmakasya [duḥkhānme] tasyopāttasya kāyasya kācidbādhā saṃbhavati, tasya anyatvāt| iti lokoktau, tasmādarthe vā| yata evam, tasmāt kenābhiprāyeṇa asau rakṣyate ? kāya iti prakṛtatvāt pāpānnivartanāt kuśale pravartanācca||



athāpi syāt-ahameka eva sarvadā, tenātra bhinnatvaṃ nāsti śarīrayoḥ| nāyaṃ doṣa ityatrāha-

ahameva tadāpīti mithyeyaṃ parikalpanā|



ātmano nirākariṣyamāṇatvāt nirastatvācca leśataḥ tatko'yamahaṃpratyayasya viṣayo bhaviṣyati ? tasmādahaṃpratyayaviṣayasya kasyacidekasyābhāvānmithyeyaṃ parikalpanā adhyavasāyaḥ|| ahameva tadāpīti| bhavāntare'pi | māyopamapañcopādānaskandhamātrālambanatvādasya| itīdamapi adhyavasāyavaśāducyate, na tu punarasya vastutaḥ kiṃcidālambanamasti, vikalpātmakatvāt||



kutaḥ punariyaṃ mithyākalpanetyāha-

anya eva mṛto yasmādanya eva prajāyate||98||



yadā nātmādiḥ kaścidekaḥ paralokagāmī saṃbhavati, skandhamātrameva kevalam, tadā na khalu yadeva skandhapañcakamiha vinaśyati, tadeva punarapyutpadyate paraloke, api tu apūrvameva pūrvanivṛttau tatra idaṃpratyayatāviśiṣṭaṃ kleśakarmābhisaṃskṛtamantarābhavasaṃtatyā samutpadyate| tasmādanādisaṃsārapravṛttavitathavikalpābhyāsavāsanāvaśādahaṃpratyayo vitatha eva upajāyate||



kiṃ ca| idamaparaṃ tatra bādhakamityāha-

yadi tasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam|

pādaduḥkhaṃ na hastasya kasmāttattena rakṣyate||99||



āstāṃ tāvad yadāgāmikāyaduḥkharakṣārthaṃ na yatitavyam| iha ekasminnapi kāye pratyaṅgabhedādbhinnaṃ duḥkham| tato yadā anyadduḥkhamanyasya rakṣituṃ na yujyate, tadā kathaṃ pādādau prahāraṃ patantaṃ dṛṣṭvā hastaṃ prasārya rakṣyate ? anyatvāviśeṣānna yuktametadityarthaḥ||



atha-

ayuktamapi cedetadahaṃkārātpravartate

tadayuktaṃ nivartyaṃ tatsvamanyacca yathābalam||100||



ahaṃkāro'smin kāye ahamityātmagrahādātmano'bhāve'pi| pravartate jāyate pādādau rakṣaṇamanasikāraḥ| naitat sādhu| yato yadayuktaṃ yuktyā saṃgataṃ na bhavati, tannivartyamapasāryaṃ svakīyaṃ parakīyaṃ ca yathābalaṃ yathāsāmarthyam| śaktivaikalyādeva tadupekṣitumucitamiti bhāvaḥ||



syādetat-yadi nāma ātmādirnāsti, tathāpi saṃtāno nāma ekaḥ saṃbhavati, tathā bahūnāṃ karacaraṇādīnāṃ samudāyaḥ śarīramekam| tadetaddvayaṃ yathāsaṃbhavamihaloke paraloke ca ātmaduḥkhāpaharaṇāderniyāmakaṃ bhaviṣyati| tato'yamaviśeṣādityasiddho hetuḥ, pūrvaśca anaikāntika ityāśaṅkayāha-

saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā|

yasya duḥkhaṃ sa nāstyasmātkasya tatsvaṃ bhaviṣyati||101||



saṃtāno nāma na kaścidekaḥ paramārthasan saṃbhavati| kiṃ tarhi kāryakāraṇabhāva-pravṛttakṣaṇaparaṃparāpravāharūpa evāyam, tato vyatiriktasyānupalambhāt| tasmādeteṣāmeva kṣaṇānāmekapadena pratipādanāya saṃketo kṛto buddhairvyavahārārthaṃ saṃtāna iti| iti prajñaptisanneva ayam| tena atrābhiniveśo na kāryaḥ| anyathā ātmanā kimaparāddhaṃ yenāsau na svīkriyate| evaṃ samudāyo'pi na samudāyibhyo vastusan eko vidyate, tasya tebhyaḥ pṛthaganupalabdheḥ ? tattvānyatvavikalpastu asya avayavivicāreṇaiva gata iti neha pratāyate| tataśca ayamapi saṃvṛtisanneva pūrvavat| anayoryathāsaṃkhyamudāharaṇamāha-paṅktisenādivaditi| paṅkivat saṃtānaḥ, senādivat samudāyaḥ| ādiśabdānmālāvanādayo gṛhyante| yathā anekeṣāṃ pipīlikādīnāṃ pūrvāparabhāvena vyavasthitānāṃ svarūpamantareṇa paṅktirnāsti straksūtravadekāḥ, yathā ca hastyaśvapadātiprabhṛtibhyo militebhyo vyatiriktā nānyā senā kācidekā tatrāsti, tathā samudāyo'pi | etacca anyatra [9.73] vistareṇa vicāritamiti neha vicāryate| tasmādvastusadālambanābhāvānmṛṣāyaṃ pratyayaḥ| artho vā, vicārāsahatvāt| evamātmādeḥ svāminaḥ kasyacidabhāvād yasya saṃbandhi duḥkhaṃ sa nāsti| ataḥ kasya tadduḥkhaṃ svātmīyaṃ bhaviṣyati ? naiva kasyacidityarthaḥ| nanu yadi ātmādirnāsti, tadā kathamayaṃ dṛṣṭānto bhaviṣyati ātmavaditi ātmasattvavaditi ca ? satyametat| kiṃ tu nedaṃ vyasanitayā sādhanamabhidhīyate, kiṃ tarhi parasya ātmagrahābhiniveśanivāraṇāya| tadyadi parasya nivṛtta eva ātmagrahābhiniveśaḥ, tadā na kiṃcit prayojanamanumānaprayogasya| atha na nivṛttaḥ, tadā tadabhiprāyeṇaiva svaparavibhāgaṃ kṛtvā tatpratyāyanārthaṃ sādhanaṃ dṛṣṭāntaścocyate, iti na dṛṣṭāntasyāsiddhirvyavahārapravartanāya| kiṃ ca| idamupāttapañcaskandhamātramabhisaṃdhāya dṛṣṭānte dīyamāne na kācit kṣatiḥ, atraiva ātmaśabdasya pravṛtteriti||



idānīṃ prakṛtamupasaṃharannāha-

asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ|

duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ||102||



na vidyante svāmino yeṣāmuktakrameṇeti vigrahaḥ| amamāni na kasyacitpratibaddhāni ityarthaḥ| kutaḥ ? kiṃ kānicideva ? na| sarvāṇyevāviśeṣataḥ| na kvacit kasyacit svāmitvamasti, viśeṣābhāvāt| duḥkhatvādeva svaparāvibhāgaṃ kṛtvā vāryāṇi niṣedhyāni bhavanti| nānyannimittamasti tatra ātmīyatvādi| tenāyaṃ niyamaḥ kiṃkṛtaḥ, kena viśeṣeṇa kṛtaḥ ? yena svakīyāni ca vāryāṇi na parakīyānīti| evaṃ duḥkhatvāditi heturanaikāntiko na bhavatīti samarthitam||



nanu yadi duḥkhī nāma na kaścit saṃsāre saṃbhavati, tarhi duḥkhamanivāryameva syāt, kṛpāpātrasya duḥkhinaḥ kasyacidabhāvādityāśaṅkamāna āha-

duḥkhaṃ kasmānnivāryaṃ cetsarveṣāmavivādataḥ|

vāryaṃ cetsarvamapyevaṃ na cedātmāpi sattvavat||103||



na vāryameva nirātmakatvādeva yadi manyase, tadā na yuktametat| kutaḥ ? sarveṣāmavivādādavipratipatteḥ| cārvākasyāpi svaduḥkhaparihāreṇaiveha pravṛtteḥ| na ca teṣāmātmano'bhyupagamādadoṣaḥ, tatsvabhāvasyānupalabdheḥ| na ca abhyupagamamātreṇa tasya sattā prasidhyati tatsādhakapramāṇābhāvāt, bādhakasya ca anekaprakārasyābhidhānāt| evaṃ sati yadi vāryaṃ duḥkham, tadā sarvaṃ vāryam, na cetsarvaṃ vāryam, tadātmāpi| upāttapañcaskandhasvabhāvamapi duḥkhaṃ na vāryam, sarva(ttva ?)vadaviśeṣādityupasaṃhāraḥ||



syādetat-karuṇāparatantratayā paraduḥkhaduḥkhinaḥ sarvaduḥkhāpaharaṇāya yatnaḥ| tadvaraṃ bahuduḥkhanidānaṃ saiva prathamato notpādayituṃ yujyata iti paravacanāvakāśaṃ śaṅkamāna āha-

kṛpayā bahu duḥkhaṃ cetkasmādutpadyate balāt|



balāditi prayatnāt| atrottaramāha-

jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu||104||



jagato duḥkhaṃ narakādikṛtamanekaprakāraṃ samīkṣya idaṃ kṛpākṛtaṃ duḥkhaṃ kathaṃ bahu ? nedaṃ bahu kṛpāduḥkhamiti bhāvaḥ||



kiṃ ca| aparamidamatrottaramityāha-

bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati|

utpādyameva tadduḥkhaṃ sadayena parātmanoḥ||105||



ekasya puruṣasya duḥkhena bahūnāṃ sattvānāṃ yadi duḥkhaṃ vigacchati nivartate, tadā utpādyameva janayitavyametattādṛśaṃ duḥkham| sadayena kṛpātmakena parasyātmanaśca||



utsūtratāmasya pariharannāha-

ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam|

ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt||106||



yata eva utpādyameva tadduḥkhaṃ kṛpālunā svaparātmanoḥ ata eva supuṣpacandreṇa bodhisattvena| nṛpādāpadaṃ nṛpasya vā rājña āpadam| jānatāpi budhyamānenāpi| ātmaduḥkhaṃ na nihataṃ na nivartitam| upekṣitamiti yāvat| tathā rājño'pi paralokaduḥkham| kimiti ? bahūnāṃ duḥkhināṃ vyayāt| duḥkhasyeti prakṛtaṃ ṣaṣṭhayantatayā saṃbadhyate| yaduktaṃ supuṣpacandrasyetivṛttake [samādhi. 35]-tathā hi-atīte'dhvani ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'bhūt| sa bhagavān buddhakṛtyaṃ kṛtvā ciratarakālamavasthāya parinirvṛtaḥ| tasmiṃśca parinirvṛte śāsanāntardhānasamaye rājā śūradatto nāma babhūva| tasya ratnāvatī nāma rājadhānī| tasmin kāle dṛṣṭivipannāḥ sattvāḥ| teṣāmanukampārthaṃ bahavo bodhisattvā utpannāḥ pravrajitāḥ| te ca tato rāṣṭrajanapadebhyo nirvāsitāḥ samantabhadraṃ nāma araṇyavanakhaṇḍamupasṛtya viharanti sma sārdhaṃ supuṣpacandreṇa dharmabhāṇakena| atha khalu supuṣpacandrasya bodhisattvasya sattvān karuṇāyamānasya rahogatasya cetasi vitarka udapādi-yannvahaṃ janapadarāṣṭrarājadhānīrgatvā sattvān kumārgaprapannān kalyāṇe vartmani pratiṣṭhāpayāmi| sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa| tairnivāryamāṇo'pi svayaṃ ca svāpadaṃ pratipadyamānaḥ tasya rājño'pi tato vanakhaṇḍānnirjagāma| sa krameṇa dharmaṃ deśayan tasya rājño rājadhānīmanuprāpto bahūn sattvān rājaputrāmātyapurohitaprabhṛtīn prakāraṃ vinīya satpathe vyavasthāpayan tena rājñā dṛṣṭaḥ| sahadarśanena prakuptaḥ sarva ca janakāyaṃ tadāvarjitaṃ pratipadya īrṣyādūṣitahṛdayaḥ| tadvadhārthaṃ svaputrānājñāpayāmāsa| tāṃśca tadvadhavimukhān pratipadya nandikaṃ vadhyaghātakamājñāpayāmāsa| tena tadājñāmanuvartamānena karacaraṇādicchedakrameṇa akṣīṇi ca saṃdaṃśikenoddhṛtya jīvitād vyaparopitaḥ| atha tasya bhikṣo rājamārgagatasya jīvitād vyaparopitasya śarīre anekānyadbhutāni babhūvuḥ| tāni pratipadya sa rājā niścitaṃ bodhisattva evāyaṃ bhikṣuriti paritāpagato bahutaraṃ paridevate sma| iti supuṣpacandrasyetivṛttakaṃ saṃkṣipya kathitam| vistareṇa punaḥ samādhirājasūtre [35] nirdiṣṭamiti tatraiva avadhāryam||



na cāpi kṛpāvatāṃ paraduḥkhaduḥkhināṃ mahadapi duḥkhaṃ bādhakamiti pratipādayannāha-

evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ|

avīcimavagāhante haṃsāḥ padmavanaṃ yathā||107||



evaṃ parātmasamatayā bhāvitasaṃtānāḥ anābhogapravṛttacittasaṃtatayaḥ| paraduḥkhena samaṃ tulyaṃ priyaṃ sukhaheturyeṣāṃ te tathā| ātmasukhamapi paraduḥkhena duḥkhameva yeṣāmityarthaḥ| te avīcimavagāhante paravyasanasamuddharaṇāya tadduḥkhaṃ sukhameva manyamānāḥ| idamevāha-haṃsāḥ padmavanaṃ yathā| āvīcikamapi duḥkhaṃ sukhameva parārthe yeṣāṃ te| kena duḥkhahetunā anyena duḥkhino bhaviṣyanti ?



api ca| sukhamapi teṣāmasādhāraṇamevopajāyate parasukhena, ityupadarśayannāha-

mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ|

taireva nanu paryāptaṃ mokṣeṇārasikena kim||108||



duḥkhabandhanādvisaṃyujyamāneṣu sattveṣu satsu| ye te iti| teṣāmeva anubhavasiddhatvādidaṃtayā kathayitumaśakyāḥ, ata eva prāmodyasāgarāḥ saṃtuṣṭisamudrāḥ kṛpāvatāṃ saṃtāneṣu prādurbhavanti| taireva prāmodyasāgaraiḥ paryāptaṃ tadanyasukhavaimukhyāt parisamāptam| *******



ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ|

na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā||109||



tasmādyathāntaśo'varṇādātmānaṃ gopayāmyaham|

rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi||110||



abhyāsādanyadīyeṣu śukraśoṇitabinduṣu|

bhavatyahamiti jñānamasatyapi hi vastuni||111||



tathā kāyo'nyadīyo'pi kimātmeti na gṛhyate|

paratvaṃ tu svakāyasya sthitameva na duṣkaram||112||



jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn|

ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet||113||



kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ|

jagato'vayavatvena tathā kasmānna dehinaḥ||114||



yathātmabuddhirabhyāsātsvakāye'sminnirātmake|

pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate||115||



evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ|

ātmānaṃ bhojayitvaiva phalāśā na ca jāyate||116||



tasmādyathārtiśokāderātmānaṃ goptumicchasi|

rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā||117||



adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ|

parṣacchāradyabhayamapyapanetuṃ janasya hi||118||



duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ|

yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ||119||



ātmānaṃ cāparāṃścaiva yaḥ śīghraṃ trātumicchati|

sa caretparamaṃ guhyaṃ parātmaparivartanam||120||



yasminnātmanyatisnehādalpādapi bhayādbhayam|

na dviṣetkastamātmānaṃ śatruvadho bhayāvahaḥ||121||



yo māndyakṣutpipāsādipratīkāracikīrṣayā|

pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati||122||



yo lābhasatkriyāhetoḥ pitarāvapi mārayet|

ratnatrayasvamādadyādyenāvīcīndhano bhavet||123||



kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet||

na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet||124||



yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā|

yadi bhokṣye kiṃ dadāmīti parārthe devarājatā||125||



ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate|

ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ||126||



durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā|

tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ||127||



ātmārthaṃ paramājñapya dāsatvādyanubhūyate|

parārthaṃ tvenamājñapya svāmitvādyanubhūyate||128||



ye kecidduḥkhitā loke sarve te svasukhecchayā|

ye kecitsukhitā loke sarve te'nyasukhecchayā||129||



bahunā vā kimuktena dṛśyatāmidamantaram|

svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||130||



na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham|

svasukhasyānyaduḥkhena parivartamakurvataḥ||131||



āstāṃ tāvatparo loke dṛṣṭo'pyartho na sidhyati|

bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||132||



tyaktvānyonyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam|

anyonyaduḥkhānād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ||133||



upadravā ye ca bhavanti loke

yāvanti duḥkhāni bhayāni caiva|

sarvāṇi tānyātmaparigraheṇa

tatkiṃ mamānena parigraheṇa||134||



ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate|

yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate||135||



tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca|

dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat||136||



anyasaṃbaddhamasmīti niścayaṃ kuru he manaḥ|

sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā||137||



na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ|

na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ||138||



tena sattvaparo bhūtvā kāye'smin yadyadīkṣase|

tattadevāpahatyāsmāt parebhyo hitamācara||139||



hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani|

bhāvayerṣyāṃ ca mānaṃ ca nirvikalpena cetasā||140||



eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā|

stūyate'hamahaṃ nindyo duḥkhito'hamayaṃ sukhī||141||



ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ|

ayaṃ kila mahāṃlloke nīco'haṃ kila nirguṇaḥ||142||



kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ|

santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ||143||



śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt|

cikitsyo'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā||144||



athāhamacikitsyo'sya kasmānmāmavamanyase|

kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam||145||



durgativyālabaktrasthenaivāsya karuṇā jane|

aparaṃ guṇamānena paṇḍitān vijigīṣate||146||



samamātmānamālokya yataḥ svādhikyavṛddhaye|

kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ||147||



api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ|

api nāma guṇā ye'sya na śroṣyantyapi kecana||148||



chādyerannapi me doṣāḥ syānme pūjāsya no bhavet|

sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu||149||



paśyāmo muditāstāvaccirādenaṃ khalīkṛtam|

hāsyaṃ janasya sarvasya nindyamānamitastataḥ||150||



asyāpi hi varākasya spardhā kila mayā saha|

kimasya śrutametāvat prajñā rūpaṃ kulaṃ dhanam||151||



evamātmaguṇān śrutvā kīrtyamānānitastataḥ|

saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam||152||



yadyapyasya bhavellābho grāhyo'smābhirasau balāt|

datvāsmai yāpanāmātramasmatkarma karoti cet||153||



sukhācca cyāvanīyo'yaṃ yojyo'smadvayathayā sadā|

anena śataśaḥ sarve saṃsāravyathitā vayam||154||



aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava|

śrameṇa mahatānena duḥkhameva tvayārjitam||155||



madvijñaptyā tathātrāpi pravartasvāvicārataḥ|

drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ||156||



abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā|

bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā||157||



tasmādyathānyadīyeṣu śukraśoṇitabinduṣu|

cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya||158||



anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase|

tattadevāpahṛtyarthaṃ parebhyo hitamācara||159||



ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ|

paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani||160||



sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya|

kadāyaṃ kiṃ karotīti chala(phala)masya nirūpaya||161||



anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake|

alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ||162||



anyādhikayaśovādairyaśo'sya malinīkuru|

nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya||163||



nāgantukaguṇāṃśena stutyo doṣamayo hyayam|

yathā kaścinna jānīyādguṇamasya tathā kuru||164||



saṃkṣepādyadyadātmārthe pareṣvapakṛtaṃ tvayā|

tattadātmani sattvārthe vyasanaṃ vinipātaya||165||



naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet|

sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ||166||



evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā|

evameva vaśaḥ kāryo nigrāhyastadatikrame||167||



athaivamucyamāne'pi citta nedaṃ kariṣyasi|

tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ||168||



kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te|

anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ||169||



adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam|

tvaṃ vikrīto mayānyeṣu bahukhedamacintayan||170||



tvāṃ sattveṣu na dāsyāmi yadi nāma pramodataḥ|

tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ||171||



evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram|

nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran||172||



na kartavyātmani prītiryadyātmaprītirasti te|

yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate||173||



yathā yathāsya kāyasya kriyate paripālanam|

sukumārataro bhūtvā patatyeva tathā tathā||174||



asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā|

nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati||175||



aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate|

nirāśo yastu sarvatra tasya saṃpadajīrṇikā||176||



tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye|

bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate||177||



bhasmaniṣṭhāvasāneyaṃ niśceṣṭānyena cālyate|

aśucipratimā ghorā kasmādatra mamāgrahaḥ||178||



kiṃ mamānena yantreṇa jīvinā vā mṛtena vā|

loṣṭādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi||179||



śarīrapakṣapātena vṛthā duḥkhamupārjyate|

kimasya kāṣṭhatulyasya dveṣeṇānunayena vā||180||



mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā|

na ca sneho na ca dveṣastatra snehaṃ karomi kim||181||



roṣo yasya khalīkārāttoṣo yasya ca pūjayā|

sa eva cenna jānāti śramaḥ kasya kṛtena me||182||



imaṃ ye kāyamicchanti te'pi me suhṛdaḥ kila|

sarve svakāyamicchanti te'pi kasmānna me priyāḥ||183||



tasmānmayānapekṣeṇa kāyastyakto jagaddhite|

ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat||184||



tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham|

apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan||185||



tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham|

vimārgāccittamākṛṣya svālambananirantaram||186||



bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project