Digital Sanskrit Buddhist Canon

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ

Technical Details
6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ|



tadevaṃ bahudhā śīlaviśuddhiṃ pratipādya ātmabhāvādīnāṃ rakṣāṃ śuddhiṃ pratipādya śubhaviśuddhiṃ pratipādayitum, yaccoktam-



kṣameta śrutameṣeta saṃśrayeta vanaṃ tataḥ|

samādhānāya yujyeta bhāvayedaśubhādikam||

[śikṣā. sa. kārikā-20]



ityetacca abhidhātumupakramate sarvamityādinā-

sarvametatsucaritaṃ dānaṃ sugatapūjanam|

kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat||1||



sarvametaditi śīlasaṃvarasamādānaprasūtam| sucaritaṃ kuśalaṃ karma| dānaṃ trividham| sāmānyena sugatapūjanamapi trividham| kṛtam upārjitamanekaiḥ kalpasahasrairyat tat sarvaṃ pratighaḥ sattvavidveṣaḥ pratihanti nirdahati bahnilava iva tṛṇasaṃghātam||



āryamañjuśrīvikrīḍitasūtre cāha-pratighaḥ pratigha iti mañjuśrīḥ kalpaśatopacitaṃ kuśalaṃ pratihanti, tenocyate pratigha iti||



āryasarvāstivādinā paṭhyate-paśyatha bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam ? evaṃ bhadanta| anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā, adhaścaturaśītiyojanasahasrāṇi, yāvat kāñcanavajramaṇḍalāntare yāvantyo vālikāḥ, tāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni| yāvat| athāyuṣmānupāliryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-yaduktaṃ bhagavatā asya bhikṣorevaṃ mahānti kuśalamūlāni| kutremāni bhagavan kuśalāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti? nāhamupāle evaṃ kṣatimupahatiṃ ca samanupaśyāmi yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati| tatropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti| tasmāttarhi upāle evaṃ śikṣitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye iti||



ata evāha-



na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ|

tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ||2||



na ca dveṣeṇa samaṃ pāpamaśubhaṃ puṇyābhibhavaheturasti| na ca kṣāntyā titikṣayā samaṃ tulyaṃ tapaḥ| sumahatpariśramasādhyatvāt sukṛtam| yata evam, tasmāt kṣāntiṃ kṣamāṃ sarvatātparyeṇa bhavayedabhyaset| vividhairnānāprakārairupāyairvakṣyamāṇaiḥ||



dṛṣṭadharma eva dveṣasya doṣān vṛttatrayeṇopadarśayannāha-



manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrute|

na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite||3||



pūjayatyarthamānauryān ye'pi cainaṃ samāśritāḥ|

te'pyanaṃ hantumicchanti svāminaṃ dveṣadurbhagam||4||



suhṛdo'pyudvijante'smād dadāti na ca sevyate|

saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ||5||



śamaṃ praśamaṃ na gṛhṇāti nāśrayate| anupaśānta eva sadā dveṣānalaprajvalitatvāt na prītisukhaṃ saumanasyasukhamaśnute āpnoti, tenaivākrāntatvāt| na nidrāṃ na dhṛtiṃ cittasukhaṃ labhate kāyacittasaṃtāpakāriṇi dveṣaśalye hṛdayanivāsini| pūjayati satkaroti lābhasatkārairyān| ye'pi cānujīvinaḥ, evaṃ dveṣiṇaṃ svāminamapakartumicchanti| kimiti ? dveṣadurbhagam apriyamiti hetupadametat| suhṛdo bhitrāṇyapi udvijante uttrasanti asmād dveṣiṇaḥ| dānonmukho'pi bhṛtyavargairna sevyate nopagamyate| kiṃ bahunā ? idamiha saṃkṣepeṇāvadhāryatām-nāsti tadupaśamakāraṇaṃ kiṃcidyena kopanaḥ sukhaṃ labheta||



cittasya karkaśāvasthā dveṣaḥ| tasyodbhūtavṛttistu krodhaḥ, yadvaśāt daṇḍādigrahaṇaṃ kriyate| iti anayorbhede'pi dvayorapi parihartavyatayā abhedenaiva nirdeśaḥ||



evamiha dṛṣṭadharme'pi dveṣadoṣānavagamya tatparityāgāya yatnavatā bhavitavyamityāha-



evamādīni duḥkhāni karotītyarisaṃjñayā|

yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca||6||



evaṃ yathoktaprakāreṇa duḥkhāni janayati yasmāt, tasmād yaḥ sukṛtātmā nirbandhāt, gāḍhābhiniveśāt| ārabdhavīrya ityarthaḥ| sa sukhī ihaloke paraloke ca||



idānīṃ dveṣopaghātāya tatkāraṇamupahantuṃ vyavasthāṃ kurvannāha-



aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt|

daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām||7||

tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ|



ātmātmīyagrahaprasūte iṣṭāniṣṭe| ātmātmīyayoḥ sukhasādhanamiṣṭam, tadviparītamaniṣṭam, iti kalpanākṛtamevaitat| na tu paramārthataḥ kiṃcidiṣṭamaniṣṭaṃ vā saṃbhavati| tasmānmithyābhiniveśavāsanāvaśāt aniṣṭasya karaṇāt, iṣṭasya copahananād daurmanasyaṃ mānasaṃ duḥkhamupajāyate, tasmāt tatkāriṇi tadvirodhini vā dveṣa utpadyate| iti daurmanasyameva balabadbhojanaṃ labdhasāmarthyaḥ san dveṣo nihanti mām iti niścitya tatpuṣṭikāraṇaṃ ca haniṣyāmi prathamataḥ| tasmin hate sukhameva| tasya hananāt, samūlaghātaṃ hatasya punarutthānāyogācca||



nanu ko'yamatyarthamabhiniveśo bhavata ityāha-

yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ||8||



yasmāt mama vadhaṃ vihāya rātriṃdivamaparaṃ na kiṃcid dveṣasya vairiṇaḥ karaṇīyamasti||



evaṃ dveṣadoṣān vibhāvya sarvopāyena tadvipakśabhūtāṃ kṣāntimutpādayet| tatra kṣāntistrividhā dharmasaṃgītisūtre'bhihitā| tadyathā-duḥkhādhivāsanākṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca| tatra tāvadduḥkhādhivāsanākṣāntimadhikṛtyāha-

atyaniṣṭāgamenāpi na kṣobhyā muditā mayā|

daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate||9||



duḥkhādhivāsanākṣāntivipakṣaḥ aniṣṭāgamaprāptaduḥkhabhīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ| tābhyāṃ daurmanasyam| tato dveṣo līnacittatā vā| ata evāha candrapradīpasūtresukhe'nabhiṣvaṅgaḥ, duḥkhe'vaimukhyam| iti| ratnameghasūtre'pyuktam-ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate adhivāsayatīti||



ato yadi nāma mama śiraśchidyate, tathāpi na kṣobhyā na vikopayitavyā muditā mayā| muditā hi daurmanasyapratipakṣaḥ| duḥkhāgame'pi pramuditacittasya daurmanasyānavakāśāt, iti daurmanasyanirāsāya muditā yatnena rakṣitavyā| kutaḥ ? daurmanasye'pi kṛte iṣṭavighāte sati nāstīṣṭaṃ nābhilaṣitaṃ setsyati| ayaṃ tu viśeṣaḥ syāt-kuśalaṃ punarupahanyate||



muditā ca āryākśayamatisūtre varṇitā-tatra katamā muditā ? yā buddhadharmāṇāmanusmaraṇāt prītiḥ prasādaḥ prāmodyaṃ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇatā, sarvakāmaratīnāmapakarṣaṇāt sarvadharmaratīnāṃ pratiṣṭhānam, cittasya prāmodyam, kāyasyaudvilyam, buddheḥ saṃpraharṣaṇam, manasa utpalavaḥ, tathāgatakāyābhinandanaratiḥ| iti vistaraḥ||



kiṃ cedamavicārayato daurmanasyamutpadyate ityāha-

yadyastyeva pratīkāro daurmanasyena tatra kim|

atha nāsti pratīkāro daurmanasyena tatra kim||10||



yadi ca iṣṭavighātanivartanāya aniṣṭopanipātapratiṣedhāya ca pratīkāraḥ upāyāntaramasti, tadā daurmanasyena tatra kim ? tadeva anuṣṭhīyatām| atha nāsti, tadāpi daurmanasyena tatra kim ? na kiṃcit prayojanam| upāyābhāvāt sarvathā gatametat| iti vicārya daurmanasyanivartanameva varam||



abhyāsād duḥkhamabādhakaṃ bhavatīti prasādhayitumupakramate-

duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam|

priyāṇāmātmano vāpi śatroścaitadviparyayāt||11||



duḥkhaṃ kāyikaṃ mānasikaṃ ceti dvividham| tatra kāyikaṃ daṇḍādighātajam| mānasikaṃ nyakkārādinimittam| tatra nyakkāro dhikkāraḥ| pārūṣyaṃ marmaghaṭṭanāvacanam| ayaśaśca akīrtiḥ vaiguṇyaprakāśanam| ityetatsarvamanabhilaṣitam| yadi pareṣāṃ śivaṃ nanu ? tadarthamāha-priyāṇām| ātmīyatvena ye svīkṛtāḥ, premasthānaṃ teṣāmātmanaśca| duḥkhādikārakasya punaḥ śatroretadviparyayāt| tasya duḥkhādikamabhīṣṭameva||



tatra duḥkhasahiṣṇutāṃ tāvannirākartumāha-

kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ|

duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava||12||



mahatā prāyatnena kuśalapakṣamupasevya kadācit karhicit sudurlabhaṃ saṃsāre sāsravaṃ sukhaṃ labhyate| duḥkhaṃ tu sarvadā sulabham, ayatnasiddhatvāt, iti tadabhyāso na duṣkaraḥ, sarvadā paricitatvāt| kiṃ ca| saṃsāraniḥsaraṇopāyo'pi duḥkhameva| tathāpi pātheyarūpatayā tatparigraho yukta eva| yata evam, tasmāt he citta, duḥkhānubhavanāya dṛḍhībhava, mā kātaratāmāśrayasva||



api ca| idaṃ duḥkhaṃ mahārthasādhakatvāt soḍhumucitam, iti manasi kartavyam, ityāha-

durgāputrakakarṇāṭā dāhacchedādivedanām|

vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ||13||



durgāputrakāḥ caṇḍīsutāḥ| mahānavamīsamayādiṣu trirātramekāhaṃ vā upoṣya gātradāhacchedanabhedanaṃ kurvanto duḥkhāṃ vedanāṃ niṣphalamevānubhavanti| tathā karṇāṭadeśādisamudbhūtā dākṣiṇātyā uparināmalikhanamātrābhimānataḥ parasparaṃ spardhamānā anekābhiḥ kāraṇābhirduḥkhamanubhavanto jīvitamapyutsṛjanti| ahaṃ tu svaparātmanoḥ paramadurlabhabuddhatvasādhanāya kṛtotsāhaḥ duḥkhaiḥ kasmāt kāraṇāt kātarībhavāmi ?



syādetat-atyalpaduḥkhaṃ kathaṃcitsoḍhuṃ śakyate| karacaraṇaśiraśchedanādiduḥkhaṃ narakādiduḥkhaṃ vā muktayarthaṃ kathaṃ nu soḍhavyamityatrāha-

na kiṃcidasti tadvastu yadabhyāsasya duṣkaram|

tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||14||



śāstrābhyāsakalādi kauśalādi mṛdumadhyātimātraduḥkhānubhavanādi vā vastu na tadvidyate kiṃcit yadabhyāsagocaro na bhavati| sarvameva abhyāsādātmasātkartuṃ śakyata iti bhāvaḥ| yasmāt tasmāt atyalpatarādivyathābhyāsānnarakādimahāvyathāpi soḍhuṃ [śakyate]| yathoktam-tatra alpaduḥkhābhyāsapūrvakaṃ kaṣṭakaṣṭatarābhyāsaḥ sidhyati| yathā ca abhyāsavaśāt sattvānāṃ duḥkhasukhasaṃjñā, tathā sarvaduḥkhotpādeṣu sukhasaṃjñāpratyupasthānābhyāsāt sukhasaṃjñaiva pratyupatiṣṭhate| evaṃ niṣpandaphalaṃ ca sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate| uktaṃ hi pitāputrasamāgame-



asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhād bodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṃ vedayate na duḥkhām, nāduḥkhasukhām| tasya nairayikāmapi vedanāṃ kāryamāṇasya sukhasaṃjñaiva pratyupasthitā bhavati| mānuṣīmapi kāraṇāṃ kāryamāṇasya, hasteṣvapi chidyamāneṣu pādeṣvapi karṇeṣvapi nāsāsvapi, sukhasaṃjñaiva pratyupasthitā bhavati| vetrairapi tāḍyamānasya ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṃjñā pravartate| bandhanāgāreṣvapi prakṣiptasya, tailapācikāṃ vā kriyamāṇasya, ikṣukuṭṭitikaṃ vā kuṭyamānasya, naḍacippitikaṃ vā cipyamānasya, tailapradyotikaṃ vā ādīpyamānasya yāvat kārṣāpaṇacchedikāṃ chidyamānasya piṣṭapācanikāṃ vā pācyamānasya, hastibhirvā mardyamānasya sukhasaṃjñaiva pravartate|| iti vistaraḥ||



syādevaitad yadi prathamata eva mṛduvyathābhyasaḥ syāt| yāvatā sa eva nāstīti| atrāha-



uddaṃśadaṃśamaśakakṣutpipāsādivedanām|

mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi||15||



uddaṃśādikṛtaduḥkhamanarthaṃ kiṃ na paśyasi ? tadayatnasiddhaṃ mṛduvyathābhyāsanimittamastyeva iti bhāvaḥ||



punaranyathā svacittaṃ draḍhayitumāha-

śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ|

saukumāryaṃ na kartavyamanyathā vardhate vyathā||16||



sukumārataracittasya hi duḥkhamatitarāṃ bādhakaṃ bhavati, duḥkhe'pi dṛḍhacittasya viparyayaḥ||



nanu dṛḍhīkaraṇe'pi cittasya duḥkhamasahyameveti| atrāha-

kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ|

paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat||17||



taccittasya dṛḍhatvena kātaratvena cāgatam|

duḥkhaduryodhanastasmādbhavedabhibhavedvayathām||18||



na khalu dṛḍhacittasya kiṃcidaśakyaṃ nāma| tathāhi-kecidvīrapuruṣāḥ saṃgrāmabhūmau svaśoṇitamapi paśyanto'dhikataraṃ śauryamābhajante| kecitpunaḥ kātaracittasaṃtatayaḥ pararudhiradarśanādapi maraṇāntikaṃ duḥkhamanubhavanti| etadubhayamapi cittasya itaretarābhyāsaviparyayāt iti matvā duḥkhaduryodhano nādhigamyo bhavet, duḥkhairapyakampyatvāt| tato'bhibhaved vyathām, na punastayāmibhūyate||



itthamapyabhibhaved vyathāmityāha-

duḥkhe'pi naiva cittasya prasādaṃ kṣobhayed budhaḥ|

saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā||19||



prasādaṃ pūrvoktaṃ nāvasādayedvicakṣaṇaḥ| kutaḥ ? yasmāt kleśaśatrubhiḥ saha saṃgrāmo'yamārabdhaḥ| saṃgrāme ca vyathā nāma na bhavediti durlabham, vyathā tu sulamaiva||



nanu tathāpi duṣkaramidamatīva dṛśyata iti| atrāha-

urasārātighātān ye praticchanto jayantyarīn|

te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ||20||



abhimukhamabhibhavantaḥ śatrum| tatprahārān vakṣaḥsthalena pratīcchanto ye jayanti samare ripūn, te te śūrapuruṣāḥ pararipuvijayādiha labdhavijayāḥ praśasyante| ye punaranye chalaprahārādibhirabhibhavanti śatrum, te ca akiṃcitkaratayā mṛtamārakā jugupsanīyā eva śūraiḥ||



ito'pi guṇadarśanādduḥkhamadhivāsayitavyamityāha-

guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ|

saṃsāriṣu ca kāruṇyaṃ pāpadbhītirjine spṛhā||21||



ayamaparaḥ śubhaheturguṇo duḥkhasyāsya saṃbodhimārgānukūlaḥ, yadduḥkhasya samāveśe manasi saṃvega upajāyate| tasmācca yauvanadhanādikṛtasya madasya cyutirbhaṅgo jāyate, saṃsāriṣu ca saṃsāraduḥkhapīḍitesu karuṇācittam, pāpasya phalamidamiti matvā pāpād bhayamakaraṇacittaṃ ca, buddhe ca bhagavati spṛhā bhaktiḥ śraddhā cittaprasādaśca| bhagavāneva hi duḥkhakṣayagāminaṃ mārgamupadiṣṭavāniti||



parapratyayotpannaduḥkhādhivāsanāya parāmṛśannāha-

pittādiṣu na me kopo mahāduḥkhakareṣvapi|

sacetaneṣu kiṃ kopaḥ te'pi pratyayakopitāḥ||22||



pittādidoṣatrayātmakameva śarīram| te ca tathāvidhāhāravihāravaiguṇyād viṣamāvasthāṃ prāptā vyādhīn janayantaḥ sarvaduḥkhahetavo bhavanti| tathāpi na teṣu mama kopaḥ, acetanatvāt| na te saṃcintya duḥkhadāyakāḥ, kiṃ tarhi svakāraṇasāmagrībalena prakopamupāgatāḥ| yadyevam, sacetaneṣu kiṃ kopaḥ ? kiṃ na syāditi cet, te'pi pūrvakarmāparādhāt svakāraṇasāmagrīprakopitā duḥkhadāyakā bhavanti| iti pittādivat teṣvapi na yujyate mama krodhaḥ||



ubhayatrāpi samānaṃ kāraṇādhīnatvamityupadarśayannāha-

aniṣyamāṇamapyetacchūlamutpadyate yathā|

aniṣyamāṇo'pi balātkrodha utpadyate tathā||23||



svapratyayopajanitasāmarthyebhyaḥ pittādibhyo'nabhipretamapi śūlamavaśyamutpadyate yathā, tathā svahetumapariṇāmādhigataśaktibhyo daurmanasyādibhyaḥ krodha utpadyate, iti sādhāraṇamanayorhetupratyayādhīnatvam||



atha syāt-uktamatra sacetanāḥ saṃcintya tathāvidhāniṣṭakāriṇaḥ, na tu punaritare tathetyāha-

kupyāmīti na saṃcintya kupyati svecchayā janaḥ|

utpatsya ityabhipretya krodha utpadyate na ca||24||



tatpratyayasāmagrīmantareṇa kupyāmītyevaṃ buddhipūrvakaṃ saṃcintya na janaḥ svairaṃ prakupyati| krodho'pi utpatsya ityabhisaṃghāya svātantryeṇa naivotpadyate||



tasmādidamevātra pramāṇasiddhamityāha-

ye kecidaparādhāśca pāpāni vividhāni ca|

sarva tatpratyayabalāt svatantraṃ tu na vidyate||25||



idaṃpratyayatāmātrasamupasthitasvabhāvaṃ sarvamidam| na tu svātantryapravṛttaṃ kiṃcidapi vidyate||



na ca pratyayasāmagryā janayāmīti cetanā|

na cāpi janitasyāsti janito'smīti cetanā||26||



pratyayasāmagryapi na svakāryaṃ janayantī saṃcintya janayati| sā hi svahetupariṇāmopanidhidharmatayā tathāvidhaṃ kāryaṃ janayati na tu saṃcintya| na cāpi janitasya kāryasyāpi anayā sāmagryā janito'smīti cetanā manasikāro'sti| tasmānnirvyāpāratayā sarvadharmāṇām, asmin sati idaṃ bhavati, asyotpādādidamutpadyate, iti idaṃpratyayatāmātramidaṃ jagat, nātra kaścitsvatantraḥ saṃbhavati| hetupratyayādhīnatvātsarvadharmāṇām||



syādetat-astyeva svatantraṃ yathā sāṃkhyānāṃ pradhānamātmā ca, naiyāyikānāmākāśādayaḥ| tat kimucyate na kiṃcitsvatantramiha vidyate, ityāśaṅkayāha-



yatpradhānaṃ kilāmīṣṭaṃ yattadātmeti kalpitam|

tadeva hi bhavābhīti na saṃcintyopajāyate||27||



yattadbhavatāṃ sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ pradhānamityabhimatam| kileti pramāṇāsaṃgatametadityaruciṃ prakāśayati| yadapi tadvastu kiṃcidātmeti kalpitamadhyavasitaṃ pramāṇāsaṃgatameva| āha-yasmāttadeva svayameva tadaparakāraṇābhāvād bhavāmi samutpadya iti nābhisaṃdhāya jāyate|



kutaḥ ? yasmāt-

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā|



tat pradhānādi prāgasadeva| asataśca vandhyāsutāderiva kā bhavitumutpattumicchā bhavet ? atha nāsadutpadyate kiṃcit, kevalamavyaktāvasthāto vyaktāvasthāyāṃ pariṇāmamātram| yadyevam, pariṇāmo'pi kathamasannutpaṃdyate vyaktāvasthā vā ? pariṇāmasya vyaktāvasthāyāśca tatsvabhāvatve tasyāpyutpattiprasaṅgaḥ| vyatireke saṃbandhābhāvaḥ| saṃbandhakalpanāyāṃ ca anavasthā| parato vistareṇa pradhānaṃ nirākariṣyate [9. 127-138]||



syādetat-ātmanyayamadoṣa eva| na hi tasya vayamutpādamicchāmaḥ| sarvadā nityasvabhāvatayā anutpanna evāsau| bhavatu nāma evam| tathāpi sarvathā kharaviṣāṇakalpa evāsau, utpādābhāvāt| tato nātrāpi nivartate-



anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā| iti|



bhāve'pi vā nāsya svātmanyapi prabhutvamasti| prakṛtyupanāmitameva hi viṣayamapi sa bhuṅkte| tadā ca viṣayopabhogātprāk tadbhoktṛtvamasya nāsīt, paścādutpannaṃ ca tatsvabhāvameva| anyathā tasya bhoktṛtvāyogāt| tadutpāde ca tasyāpyutpāda iti kathaṃ nātmana utpāda iṣyata iti| tadevaṃ punaḥ



anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā|



ityāyātam||

aparamapi dūṣaṇamatrāha-

viṣayavyāpṛtatvācca niroddhumapi nehate||28||



yadyapyasau pradhānopahitaviṣayopabhogāya pravartata itīṣyate, tadā prāgapravṛttasya paścātpravṛttirna yujyate| atha kathaṃcit pravartate, tadāpi viṣaye vyāpṛtasya nivṛttirna syāt| etadevāha-niroddhumapi nehate| viṣayopabhogānnivartitumapi notsahate, tadā tasya tatsvabhāvatvāt, tasya ca nityatayā anivṛtteḥ| nivṛttau vā anityatvaprasaṅgāt| naiyāyikādīnāmātmano vyapadeśo nityatvāt||



viśeṣamapi tasyāha-

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ|



acaitanyaṃ sāṃkhyādiha viśeṣaḥ| anyatra samānatā| tatra nityaḥ pūrvāparakālayorekasvabhāvaḥ| acetanaśca acitsvabhāvaḥ| jaḍa ityarthaḥ| anyacaitanyayogāccetayate| vyomavad vyāpī| ata eva sphuṭaṃ vyaktamakriyaḥ| yadāha-



anye punarihātmānamicchādīnāṃ samāśrayam|

svato'cidrūpamicchanti nityaṃ sarvagataṃ tathā||



śubhāśubhānāṃ kartāraṃ karmaṇāṃ tatphalasya ca|

bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ||

[tattvasaṃgraha-171-72]



tathā ca akiṃcitkara evāsau, kvacidapi kārye'nupayogāt| atha aparasahakāripratyayasaṃnidhau niṣkriyasyāpi tasya kriyā[bhyu]pagamyate| yaduktam-



jñānayatnādisaṃbandhaḥ kartṛtvaṃ tasya bhaṇyate|iti|

atrāha-

pratyayāntarasaṅge'pi nirvikārasya kā kriyā||29||



jñānayatnādipratyayāntarasaṃparke'pi nityatvānnirvikārasya pūrvasvabhāvādapracyutasyātmanaḥ kā kriyā ? naiva kriyā yujyate||



yaḥ pūrvavat kriyākāle kriyāyāstena kiṃ kṛtam|

tasya kriyeti saṃbandhe katarattannibandhanam||30||



yathā pūrvamakriyākāle tathākriyākāle'pi yaḥ, tena kārakasvabhāvavikalena kriyāyāḥ kiṃ kṛtam, yena pratyayāntarasaṅge tasya kriyā vyavasthāpyeta ? api ca| ubhayasaṃbandhābhāvāt tasya ātmanaḥ kriyeyamiti saṃbandhe katarattadanyanimittam ? naivāsti kiṃcit||



vistareṇa cātmano nirākariṣyamāṇatvāt [9. 58-60] īśvarasya ca [9.119-126], na svatantraḥ kaścidapi saṃbhavati| evamasvātantryaṃ sarvatra prasādhyopasaṃharannāha-



evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ|

nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kka kupyate||31||



evamuktanayena paravaśaṃ parāyattaṃ sarvaṃ bāhyādhyātmikaṃ vastujātam| tarhi yadvaśe tadaparāyattaṃ bhaviṣyatīti cet, na| yadvaśaṃ so'pi cāvaśaḥ svahetuparatantraḥ| evaṃ sa heturapi svahetorityanādisaṃsāraparaṃparāyāṃ na svavaśitā kvacidapi saṃbhavati| ato nirvyāpārāḥ sarvadharmā iti| kaḥ kasmai druhyati paramārthataḥ yenāparādhini kvacit kasyacidaparādhe tasya dveṣo yuktaḥ | idamevāha-nirmāṇavat sarvavyāpārakalpanāvigamāt, aceṣṭeṣu nirīheṣu sarvadharmeṣu evaṃ satsu kva kupyatām ? na yujyate prekṣāvatāṃ kvacidapi kopa iti bhāvaḥ||



syādetat-evaṃ hi ekaṃ samarthayato dvitīyaṃ vighaṭate ityāśaṅkayannāha-

vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet|



samarthitanyāyenaiva vāraṇāpi nivartanamapi nirmāṇavadaceṣṭeṣu bhāveṣu na yuktā| evamiti yadā kiṃcidapi svatantraṃ na dṛśyate, sarvaṃ pratyayasāmagrīṃ pratītya jāyate, tadā vāraṇāpi na yuktā| yadi vā-maivam, tathāpi kathaṃ na yuktā ? ko vārayati, svatantraḥ kartā kiṃ niṣedhyaṃ svatantrapravṛttaṃ vārayatīti cet| ayamabhiprāyaḥ-na hi samāne'pi nyāye kvacit pravṛttiḥ sāmānyatvāt| tasmādyuktametat-vāraṇā na yukteti||



yadyevaṃ manyase, atrottaramāha-

yuktā pratītyatā yasmādduḥkhasyoparatirmatā||32||



yuktā vāraṇā, kutaḥ ? pratītyatā, idaṃ pratītyedamutpadyate iti pratītyasamutpannatā yasmādasti nirvyāpāreṣvapi bhāveṣu, ato vāraṇā yuktā, tato na vyāghātaḥ| etaduktaṃ bhavati-yadyapi nirvyāpārāḥ sarvadharmāḥ, tathāpi pratītyasamutpādavaśāt pāratantryamupadarśitam- evaṃ paravaśaṃ sarvam [6. 31] ityādivacanāt| tataḥ avidyādipratyayabalāduttarottaraḥ kāryapravāhaḥ saṃskārādirūpaḥ pravartate, pūrvapūrvanivṛttau nivartate| etacca uttaratra [9. 75] vistareṇa pratipādayiṣyate| tasmādduḥkhasya saṃsārasya uparatirnivṛttirabhimatā| ato dveṣādipāpapravṛttivāraṇā saṃgacchate| tāṃ pratītya tathāvidhamabhyudayaniḥśreyasasvabhāvaṃ phalamutpadyate||



sāṃprataṃ prakṛtameva yojayannāha-

tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam|

īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet||33||



yasmāt pratītyajaṃ sarvam, tasmādamitretaraṃ [amitramitaraṃ ca ] apakāriṇaṃ pratītya sukhamevālambanīyam| kutaḥ ? īdṛśā apakārakaraṇaśīlahetavaḥ asya amitrasya itarasya vā, iti evaṃ niścitya sukhī bhavet, daurmanasyaṃ na kurvīta||



kiṃ ca| duḥkhopanipātena cittakṣobhe'pi na duḥkhasya nivṛttirastītyupadarśayannāha-

yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām|

na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati||34||



nahi ātmecchāmātreṇa anavimataṃ nivartate, abhimataṃ copatiṣṭhate hetumantareṇa| tathātve sa ti na bhavet kasyacit sattvasya duḥkham| kimiti ? na duḥkhamātmanaḥ kaścidicchati| svasukhābhilāṣiṇa eva hi sarvasattvāḥ||



duḥkhādhivāsanākṣāntimabhidhāya idānīṃ parāpakāramarṣaṇakṣāntimupadarśayannāha-

pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ|

bhaktacchedādibhiḥ kopāddurāpastyādilipsayā||35||



udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ|

nighnanti kecidātmānamapuṇyācaraṇena ca||36||



yadaivaṃ kleśavaśyavād ghrantyātmānamapi priyam|

tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet||37||



asamīkṣitakāritā pramādaḥ| svayameva svakāyaṃ kaṇṭakakhāṇukaṭhallapāṣāṇaśarkarādibhirdurgamārgeṣu karmapravṛttāḥ kaṇṭakāstaraṇaśayanādibhirvā bādhante| tathā bhojanapānaparihārādibhiḥ| kimiti ? kopāt agamyaparadāradhanādi labdhumicchayā vā||



udbandhanamūrdhvalambanam| prapātaḥ prapatanaṃ parvatādeḥ| jalāgnipraveśādibhiḥ, viṣāpathyādibhakṣaṇaiḥ, atyāhārātipānādibhiḥ, nighnanti mārayanti kecinmohapuruṣā ātmānaṃ svakāyam| paravadhādibhiḥ, apuṇyācaraṇena ca| paravadhābhiprāyāḥ saṃgrāmādiṣvakuśalakriyayā ca||



yadaivamuktakrameṇa kleśavaśyatvāt kleśaparatantratvāt ete sattvā ātmānamapi priyaṃ vallabhaṃ ghnanti pīḍayanti, tadā eṣāṃ parakāyeṣu paraśarīreṣu apakāraviratiḥ kathaṃ syāt ?



itthaṃ ca kṛpāpātramevaite, na dveṣasthānamityāha-

kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane|

na kevalaṃ dayā nāsti krodha utpadyate katham||38||



piśācairiva grasteṣu eṣu apakārakāriṣu uktanayena pravṛtteṣu ātmaghātane parāpakāradvāreṇa vā na kevalaṃ na tāvat kṛpā nāsti, audāsīnyamapi sādhūnāṃ tatrāyuktam| dveṣa utpadyate kathaṃ kṛpāsthāneṣviti viparyayo mahān||



evamapi svacittaṃ nivārayedityāha-

yadi svabhāvo bālānāṃ paropadravakāritā|

teṣu kopo na yukto me yathāgnau dahanātmake||39||



tathā hi vikalpadvayamatra| bālānāṃ pṛthagjanānāṃ yadi etādṛśa eva svabhāvaḥ paropadravakāritā nāma, tadā na khalu svabhāvāḥ paryanuyogamarhanti-kimiti parāpakāraṃ kurvanti te ? iti paribhāvya teṣu dveṣo na yukto me| tadyathā agnau dahanasvabhāve dāhakaraṇāt| anyathā tadabhāve tatsvabhāvatāhāniprasaṅgāt||



dvitīyaṃ vikalpamadhikṛtyāha-

atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ|

tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare||40||



atha doṣo'yamāgantuḥ anya eva na tatsvabhāvabhūtaḥ| sattvāḥ punaḥ prakṛtiprabhāsvaracittasaṃtānatayā peśalā akuṭilasvabhāvāḥ| doṣā hi duṣṭasvabhāvāḥ, na tatsvabhāvāḥ sattvāḥ| tathāpi ayuktasteṣu sattveṣu peśalasvabhāveṣu kopaḥ| kasminniva ? kaṭudhūmo yathā iva ambare| na hi kaṭutā nāma nirmalasyākāśasya svabhāvaḥ, api tu dhūmasya| ataśca taddoṣeṇa dhūma eva doṣo yujyate, nākāśe prakṛtipariśuddhe | tasmāddoṣeṣveva kopo yujyate na sattveṣu|



api ca| yadeva hi pradhānaṃ duḥkhakāraṇam, tatra yukto bhavet kopo nāpradhāne ityāha-

mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate|

dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam||41||



kāye hi daṇḍaprahārādabhāvitacittasya duḥkhaṃ samutpadyate| tato daṇḍa eva mukhyaṃ duḥkhakāraṇamiti tatraiva kopo yuktaḥ| atha parapreritasya daṇḍasya ko doṣaḥ ? tena preraka eva dveṣyo bhavati| evaṃ tarhi dveṣeṇa so'pi daṇḍaprerakaḥ prerita iti dveṣe dveṣo mama yukto na prerake||



api ca| nādattaṃ kiṃcidupabhujyate sukhaṃ vā duḥkhaṃ vā| iti vicintya parāpakāre'pi na tatra cittaṃ pradūṣayedityāha-

mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā|

tasmānme yuktamevaitatsattvopadravakāriṇaḥ||42||



pūrvaṃ janmāntare mayāpi sattvānāmevaṃvidhaiva pīḍā kṛtā yasmāt, ṛṇapariśodhananyāyena ucitameva mamaitat parāpakārakāriṇaḥ| tatkarmaphalaparipākāditi bhāvaḥ||



yadyasya kāraṇaṃ tasmādetadutpadyate nānyasmāditi parāmṛśya parāpakāraṃ marṣayedityupadaśaryannāha-

tacchasraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam|

tena śasraṃ mayā kāyo gṛhītaḥ kutra kupyate||43||



avikalakāraṇasāmagrī hi sarvakāryasya kāraṇamiti pramāṇapariniścitam| sā cātra tathāvidhā vidyate| tathāhi tasyāpakāriṇaḥ śastraṃ khaṅgādi mama kāyaśca, etaddvayaṃ sāmagrīrūpaṃ duḥkhasya kāraṇam| iti samarthakāraṇasadbhāve'pi kāryaṃ kathaṃ notpadyeta ? anyathā tattasya kāraṇameva na syāt| tato'nyadapi, tat utpādayogaḥ ? [=tatsāmagrīto'nyadapi kāraṇaṃ syāt, tataḥ..........] tasmādyādi kāraṇopanāyake kupyate, tadā svātmanyapi kopo yuktaḥ| yataḥ svayamapi duḥkhakāraṇaṃ vahatyupanayati ca bhavān| ātmanyakope paratrāpi na yukta iti bhāvaḥ||



prakārāntareṇoktamevārthaṃ spaṣṭayannāha-

gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ|

tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate||44||



śarīrākṛtirayaṃ pakvagaṇḍo mayā gṛhītaḥ| sarvaduḥkhahetutvāt sarvopamardasahaḥ| ākoṭanatāḍanādibhirapyabhedyatvāt| duḥkhaparihārāya sukhaprāptaye ca yā tṛṣṇā abhilāṣaḥ, tadandhena pihitaprajñālocanena tasyāṃ vyathāyāṃ satyāṃ kutra kupyate ? na hi gaṇḍasya kuḍyādisaṃparkaje duḥkhe kvacidvivekataḥ kopo yuktaḥ||



api ca | yaḥ kāryeṇānarthī, tena tatkāraṇameva parihartavyaṃ bhavet| ahaṃ tu viparyastamatiriti vimarśamupadarśayannāha-

duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ|

svāparādhāgate duḥkhe kasmādanyatra kupyate||45||



duḥkhaṃ daṇḍādyabhighātajaṃ necchāmi| tasya punaḥ kāraṇaṃ śarīraṃ pratyapakāriṇaṃ cecchāmi| bāliśa iti bāladharmo viparyāsaḥ| tasmātkāraṇāt svakāye yadduḥkhaṃ tat svāparādhāgatameva| iti kasmādanyatra tatsahakārimātre kupyate ?



ātmavadhāya svayaṃ saṃskṛtaśastrasyaiva anyatra mama kopo na yukta ityāha-

asipatravanaṃ yadvadyathā nārakapakṣiṇaḥ|

matkarmajanitā eva tathedaṃ kutra kupyate||46||



asipatravanaṃ narakasamudbhavam| asaya eva patrāṇyasyeti kṛtvā| asigrahaṇaṃ prādhānyāt| anyadapi śastraṃ nārakaduḥkhaheturyantraṃ ca| vane tasminnivāsino gṛdhrolūkavāyasādayaḥ pakṣiṇo yathā matkarmajanitā eva duḥkhahetavo bhavanti| nānyadatra duḥkhakāraṇamasti| tathā idamapi paraśastrādikaṃ duḥkhaheturmatkarmajanitameva, iti kutra kupyate ?



itthamapi viparyāsa evāyamityupadarśayitumāha-

matkarmacoditā eva jātā mayyapakāriṇaḥ|

yena yāsyanti narakānmayaivāmī hatā nanu||47||



yena madīyena karmaṇā coditāḥ preritā eva mayi pūrvakṛtāpakāre apakāriṇo jātāḥ santo narakān yāsyanti, tena mayaivāmī apakāriṇo hatā nanu| svacittaṃ saṃbodhayati-na amībhirahaṃ hataḥ| ayamabhiprāyaḥ-yadi nākariṣyamahamīdṛśaṃ karma, tadā ete'pi nāpakāriṇo'bhaviṣyanniti matkṛtenaiva karmaṇā apakāriṇo bhavanti||



upakāriṣveva mohādapakāribuddhirmameti kārikādvayena darśayannāha-

etānāśritya me pāpaṃ kṣīyate kṣamato bahu|

māmāśritya tu yāntyete narakān dīrghavedanān||48||



ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ|

kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi||49||



etānapakāriṇa āśritya nimittīkṛtya mama pāpaṃ pūrvajanmakṛtaparāpakārajanitaṃ kṣīyate tadduḥkhānubhavanavipākena kṣayaṃ yāti| kṣamataḥ kṣāntimālambamānasya| bahu anekaparyāyeṇa kṛtam| māmāśritya matkarmacoditāḥ evamapyapakāraṃ kṛtvā punarete narakān tīvravedanān duḥsahaduḥkhānubhavān yānti| ata uktakrameṇa ahameva apakārī eṣāmityādi subodham||



nanu yadyapakārī bhavān, tarhi bhavata eva narakagamanamucitam, na tveṣāmityāha-

bhavenmamāśayaguṇo na yāmi narakān yadi|

eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā||50||



yā pratyapakāranivṛttiniṣṭhā etanmamāśayamāhātmyaṃ narakagatinivṛttihetuḥ| narakān na yāmi tadātmāśayamāhātmyabalena| na tu punareṣāṃ durāśayatayā narakeṣu mamāpatanamiti bhāvaḥ| etadevāha-eṣāmityādinā| ayamatra samudāyārthaḥ-yadyahamapakārī sannapi kenacidupāyakauśalena narakān na yāmi, tadaiṣāmu[ma ?]pakāriṇāṃ kimāyātam, kimapakṣīyate ? kā kṣatirityarthaḥ| mayā tāvadekena rakṣitā na bhavantāmanye, rakṣita ātmā ca bhavet| na caitāvatā kiṃcideṣāṃ nyūnādhikaṃ guṇadoṣeṣu syāt||



nanu yadi nāma evam, tathāpi bhavato'pi na yuktamātmarakṣaṇamupakārikṛtajñatayā ityāśaṅkayāha-

atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ|

hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ||51||



yadi daṇḍādighātaṃ kurvatsu pratyapakārī bhaveyam, tathāpi ete rakṣitā na bhavanti| na kaścideṣāṃ pratīkāro narakagamanādiṣu kṛtaḥ syāt | pratyuta tāḍitenāpi mayā na pratitāḍitavyam| tathā sarvasattveṣu na maitracittaṃ mayā niści[kṣepta ?]tavyam| antaśo na dagdhasthūṇāyāmapi pratighacittamutpādayitavyam| ityāderbodhisattvacaryāyā mama hānireva syāt| tasmādetarhi pratīkāropāyābhāvāttapasvino varākā rakśitumaśakyatvānnaṣṭā durgatipatitā eva| ityupekṣyante tāvadidānīm| paścāttadupāyamadhigamya tatkariṣyāmi yathaiṣāṃ duḥkhamaṇumātrakamapi na syāt||



tadevaṃ parāpakāramarṣaṇakṣāntiṃ pratipādya adhunā dharmanidhyānakṣāntimupadarśayitumāha-

mano hantumamūrtatvānna śakyaṃ kenacitkvacit|

śarīrābhiniveśāttu cittaṃ duḥkhena bādhyate||52||



dvividhaṃ duḥkhamavicārato bādhakamupajāyate kāyikaṃ mānasikaṃ ceti| tatra manasi na kaściddaṇḍādikaṃ dātuṃ śaktaḥ, amūrtatvānmanasaḥ| iti tadudbhavaṃ duḥkhaṃ paramārthato na saṃbhavati| kalpanākṛtaṃ tu daurmanasyādikaṃ vidyate| etadeva darśayati śarīretyādinā| mamedaṃ śarīramiti vikalpābhyāsavāsanāvaśāt kāyaduḥkhena cittaṃ vihanyate||



tatrāpi pratiniyatameva duḥkhakāraṇamityāha-

nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ|

kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi||53||



nyakkārādigaṇaḥ samūhaḥ kāyasya duḥkhaheturna bhavati| na hi kāyasyāyaṃ kaṃcidupaghātaṃ karotīti yena, tena cetaḥ kasmāddhetoḥ prakupyasi ?



athāpi syāt-yadi nāma nyakkārādayaḥ kāyasya bādhakā na bhavanti, tathāpi tacchrutvā mayi lokānāmaprasannaṃ cittamutpadyate, iti mayā neṣyate ityāśaṅkayāha-

mayyaprasādo yo'nyeṣāṃ sa māṃ kiṃ bhakṣayiṣyati|

iha janmāntare vāpi yenāsau me'nabhīpsitaḥ||54||



bhavatu nāma evam, tathāpi vicāraṇīyameva| mayi nyakkārādiśravaṇād yo'yamaprasādo janānām, sa kiṃ māṃ bhakṣayiṣyati ihaloke paraloka vā, yenāsau lokāprasādo mamāpriyaḥ, iti vicārya na kartavyo'trābhiniveśaḥ||



asti vā atrābhiniveśakāraṇaṃ lābhavighāto nāmetyāha-

lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ|

naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam||55||



tathāhi nyakkārādiśravaṇādaprasādo lokānām, tasmācca lābhopanāmanavaimukhyam| tato'sau nyakkārādigaṇo mamāniṣṭa iti cet, tadayuktam| naṅkṣyati vinaśvaradharmatayā apagamiṣyati| ihaiva pratiniyataireva dinairmama lābhaḥ| na tu paralokānubandhī bhaviṣyati| tannimittaṃ nyakkārādikartṛṣu krudhyato yatpāpaṃ tadeva paraṃ sthāsyati paralokānubandhi bhaviṣyati| dhruvamiti aparimukte tatphale tasyāvināśāt||



idamapi cātrālocanīyam-

varamadyaiva me mṛtyurna mithyājīvitaṃ ciram|

yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me||56||



idameva varaṃ śreṣṭhaṃ yallābhābhāvādasminnevāhani me maraṇamastu, na tu punaḥ parāpakāradvāreṇa lābhapratilambhānmithyājīvitaṃ ciraṃ dīrghakālam| kutaḥ ? yasmādvahutarakālamapi jīvitvā maraṇāntaṃ hi jīvitam ityavaśyaṃbhāvino mṛtyorduḥkhaṃ tadeva mama| yatpaścādvarṣaśatātyaye bhaviṣyati, tadevedānīṃ mama mriyamāṇasya iti cirajīviteṣvaviśeṣaḥ||



ito'pyaviśeṣa eveti ślokadvayena darśayannāha-

svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate|

muhūrtamaparo yaśca sukhī bhūtvā vibudhyate||57||



nanu (nūnaṃ ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ|

saivopamā mṛtyukāle cirajīvyalpajīvinoḥ||58||



yathā kaścitsvapnopalabdhaṃ varṣaśataṃ sukhamupabhujya vibudhyate, anyaḥ punaḥ kṣaṇamātram| sa tāvanmātreṇa sukhinamātmānaṃ manyate| anayordvayorapi svapnopalabdhopabhuktasukhayoḥ prativibuddhayoḥ satoḥ tadupalabdhaṃ vinaṣṭaṃ sukhaṃ na nivartate, jāgradavasthāyāṃ nānuvartate, smaraṇamātrāvaśeṣatvāt| saivopamā svapnopalabdhasukhayoriva puruṣayormṛtyukāle maraṇasamaye cirajīvino'lpajīvinaśca| nanu nivartate saukhyamiti svārthe'pyaṇ| ityalaṃ mithyājīvitena||



asmādapi lābhālābhayorna kaścidviśeṣa ityupadarśayannāha-

labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi|

riktahastaśca nagraśca yāsyāmi muṣito yathā||59||



pracurataralābhān labdhvāpi samāsādya, cirakālamupabhujya sukhānyapi, punarmṛtyumadhigamya riktahastaśca tucchahastaḥ| na tasmāllābhādīṣadapi pātheyaṃ gṛhītam| nāpi sukhāt kiṃcit pariśiṣṭamavasthitam| kaṭisūtrakamātramapi na pariśeṣitamiti nagnaśca cauraiḥ parimuṣita iva asmāllokātparaṃ lokaṃ yāsyāmi||



syādetat-astyeva viśeṣo lābhasya cīvarādīnāmanupaghātādāyuḥsaṃskārāṇāmupastambhācciratarakālaṃ jīvitaṃ syāt | tataśca pūrvakṛtapāpasya vidūṣaṇāsamudācārādinā parikṣayaṃ śikṣāsaṃvaraparirakṣaṇena bodhicittasevanādinā ca kuśalapakṣasya ca vṛddhiṃ kuryām| yaduktam-



yāvacciraṃ jīvati dharmacārī

tāvatprasūte kuśalapravāham||iti||



ato lābhāntarāyakāriṇi yukta eva pradveṣa ityāśaṅkayannāha-

pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet|



lābhāduktakrameṇa jīvan dhriyamāṇaḥ pāpakṣayaṃ ca puṇyaṃ ca karomītyādi manyase| nanu etaditaḥ samadhikaṃ doṣamapaśyatā abhidhīyata ityāha-

puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu||60||



lābhārthaṃ lābhanimittaṃ tadantarāyakāriṇi dveṣaṃ kurvataḥ sukṛtakṣaya evopajāyate| yaduktam-sarvametatsucaritam [6.1] ityādinā| ayaṃ tu viśeṣaḥ-akṣāntisamudbhavasya pāpasya rāśirabhivardhate||



athāpi syāt-yathākathaṃcit tāvaccirakālaṃ lābhājjīvitaṃ syāt| tāvataiva naḥ prayojanamityāha-

yadarthameva jīvāmi tadeva yadi naśyati|

kiṃ tena jīvitenāpi kevalāśubhakāriṇā||61||



na khalu bodhisattvasya itarasattvavajjīvitaṃ niṣprayojanamevābhilaṣitam, kiṃ tarhi saṃbhārābhisaṃvardhanārthaṃ pāpakṣayārthaṃ ca| tad yadi sukṛtakṣayanimittameva tat syāt, tadā kiṃ tena tādṛśena jīvitenāpi kevalāśubhakarmakaraṇaśīlena ? ninditameva taditi bhāvaḥ||



syādetat-na lābhāntarāyakāritayā mamāvarṇavādini pratighacittamutpadyate, kiṃ tu guṇapracchādanādikarmaṇā, duḥkhahetutvādityāha-

avarṇavādini dveṣaḥ sattvānnāśayatīti cet|

parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate||62||



ayaśobhidhāyini yo'yaṃ bhavato vidveṣaḥ, so'varṇavādī doṣāviṣkaraṇādguṇapracchādanācca tvāṃ nāśayati| iti matvā cedyadi tannimittakaḥ| athavā| sattvān lokānnāśayati| avarṇavādena mayi nigrāhayati| svayamaprasannacittasteṣāmapi cittamaprasādayatītyarthaḥ| iti avarṇavādini dveṣaścet, ucyate| tadā yo'pi pareṣāmanyasattvānāmayaśaḥ prakāśayati, tatrāpi kopaste kiṃ na jāyate ? so'pi ca avarṇavādī sattvānnāśayati| tadasminnapi yuktarūpa eva kopaḥ||



atrottaramāśaṅkayannāha-

parāyattāprasādatvādaprasādiṣu te kṣamā|



pareṣu anyeṣu sattveṣu āyatta āśrito'prasādo'sya| anyasattvān viṣayīkṛtya samutpanna iti| tasya bhāvastattvaṃ tasmāt| parāśritāprasādattvādaprasādiṣu aprasannacitteṣu avarṇavādiṣu tava kṣamā kṣāntirūtpadyate| ātmacittameva pṛcchati| atrāha-

kleśotpādaparāyatte kṣamā nāvarṇavādini||63||



yadi yaḥ parāyattāprasādaḥ tatra kṣamā bhavato bhavati, tadā svasminnavarṇavādini kiṃ na kṣamā ? kiṃrūpe ? kleśotpādanaparāyatte kleśānāmutpādaparatantre| parāyattāprasādatvaṃ kṣamāhetuḥ tulyamubhayatrāpi ityarthaḥ||



pratimādyupaghātakāriṣu śraddhāvaśādapi pratighacittaṃ notpādayitavyamityāha-

pratimāstūpasaddharmanāśakākrośakeṣu ca|

na yujyate mama dveṣo buddhādīnāṃ na hi vyathā||64||



nāśakā vikopayitāraḥ| ākrośakā doṣabuddhayā vairūpyābhidhāyinaḥ| teṣu na yukto mama dveṣaḥ| kutaḥ ? yasmādbuddhādīnāṃ bodhisattvāryaśrāvakapratyekabuddhānāṃ vitathābhiniveśaprasūtātmagrāhanivṛtterabhiṣvaṅgābhāvānna vyathā cittapīḍālakṣaṇaṃ daurmanasyaṃ nāsti| iti bhāvaḥ| ataḥ pratimāvināśakeṣu dveṣacittaṃ notpādayitavyam| tathā viruddhadharmakāriṣu karuṇaiva tu yujyate teṣu sādhūnām| anyathā tatra viśeṣābhāvāt pāpameva kevalamupajāyate| yadi punardharmato nivārayituṃ śakyate, tadā na doṣaḥ||



yadapi ca dharmakāmatayā gurumātāpitrādyupaghātakāriṣu dveṣacittamutpadyate, tadapi vinivāryamevetyāha-

gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu|

pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet||65||





guravo dharmamārgopadeṣṭāro'kuśalapakṣanivartayitāraḥ | sālohitāḥ sodarāḥ | anye'pi jñātisagotrabāndhavādayaḥ | teṣāmapakāriṣu | tathā priyāṇāṃ premasthānānāṃ cāpakāriṣu kopaṃ nivārayediti saṃbandhaḥ | katham? pūrvavatpratyayotpādaṃ dṛṣṭvā | yaduktam-ye kecidaparādhāśca ityādinā | ataḥ sarve'pyamī pūrvakarmopajanitameva phalamupabhuñjate | nātra kaścit pratīkāraheturasti | tadanena yathā aparasamaye devagurudvijātimātāpitṛprabhṛtīnāmarthe pāpaṃ kurvato'pi na doṣa iti matam, na tathā ihābhimatamityuktaṃ bhavati ||



kiṃ ca | idamapi vastutattvaṃ manasi kurvatā na sattveṣu cittaṃ dūṣayitavyamityāha-

cetanācetanakṛtā dehināṃ niyatā vyathā |

sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ ||66||



samastakāryasya anvayavyatirekābhyāṃ janakatvenāvadhāritaṃ sāmagrīlakṣaṇaṃ kāraṇam| sā ca sāmagrī vastudharmatayā kācit kvacit samarthasvabhāvā| tatra cetanena kṛtā hastapādādiprahāreṇa| acetanena daṇḍaśastrarogādinā| tatrāpi cetanāvadvayāpāro'styeva| sākṣāt pāraṃparyakṛtastu viśeṣaḥ| svayameva yadṛcchayā vā loṣṭakuḍyādyabhighātajanitā vā dehināṃ śarīriṇāṃ niyatā vyathā niyamena samutpadyate| nānyadito vyathākāraṇamasti| sā caivaṃ dvividhakāraṇasāmagrīprasūtāpi cetane savijñānake kāye dṛṣṭā pramāṇapariniścitā| atastadeva tadutpattisthānaṃ nānyat| acetane| vedanāyogāt| tato yad yasyotpattisthānaṃ tat tatraiva bhavati nānyatra, yathā paṅke paṅkajaṃ na sthale| ataḥ asmānyāyāt kṣamasva sahasva enāmanantarakathitobhayarūpāṃ vyathām||



tadānīmubhayorapi sādhāraṇadūṣaṇatayā kvacidapi kopo na yukta iti kathayitumāha-

mohādeke'parādhyanti kupyantyanye vimohitāḥ|

brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam||67||



ātmātmīyagrāhābhiniveśaviparyāsādeke kecidaparādhyanti daṇḍādinā| samākrośādi vā vadantaḥ sadoṣamātmānaṃ kurvanti| anye punastadaparādhena kupyanti| vimohitā mohādeva svakṛtakarmaphalasaṃbandhamananusaranto'vidyāvaraṇāt, pratitāḍanākrośādikamārabhante| itthaṃ brūmaḥ-kam eṣu kleśarākṣasāveśavaśīkṛteṣu nirdoṣam, kaṃ vā brūmo'parādhinam ? ubhayeṣāmapi sādhāraṇadoṣatvāt||



idamapi ca ātmagatameva cintayatā pratighacittaṃ nivartayitavyamityāha-

kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ|

sarve karmaparāyattāḥ ko'hamatrānyathākṛtau||68||



kasmātkāraṇāt kimityevam etatphalaṃ hetukarma kṛtam| yeneti lokoktireṣā yadityasyārthe| yadevam| yadi vā yena karmasāmarthyena hetunā| ākrośabandhanatāḍanādibhiḥ bādhyase pīḍyase parairanyaiḥ| nanu yadi nāma evam, tathāpi pratīkāro yukta ityāha-sarva ityādi| sarve duḥkhahetavaḥ karmapratyayopajanitapravṛttayaḥ iti ko'hamatra anyathākṛtau tatphalanivartanāya ? na kaścit| phaladānonmukhasya karmaṇaḥ kenacinnivartayitumaśakyatvāt||



idaṃ punaratra yuktarūpamityāha-

evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham|

yena sarve bhaviṣyanti maitracittāḥ parasparam||69||



ete sattvāḥ karmakleśaparāyattāḥ parasparamasamañjasakarmakāriṇo nivartayitumaśakyā iti| evaṃ buddhvā jñātvā punaḥ puṇyeṣu kuśaleṣu karmasu tathā yatnaṃ karomyaham, tena prakāreṇa vīryaṃ samārabhe, yena tathāvidhaṃ sāmarthyaṃ pratilabhya sanmārge pravartitāḥ santaḥ sarve maitracittā hitasukhavidhānatatparāḥ parasparamanyonyaṃ bhaviṣyanti||



drohacittaṃ vinivartya priyavastūpaghātakāriṇi laukikodāharaṇena dveṣaṃ nivartayediti ślokadvayamupadarśayannāha-

dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram|

tṛṇādau yatra sajyeta tadākṛṣyāpanīyate||70||



evaṃ cittaṃ yadāsaṅgādahyate dveṣavahninā|

tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā||71||



ekasmin gṛhe'gninā dahyamāne yathā tasmād gṛhādanyad gṛhaṃ gṛhāntaraṃ gatvā| agniryatra tṛṇakāṣṭhādau sajjate lagati, tadantargatamanyadapi vastu mā dhākṣīditi śaṅkayā tadākṛṣyāpanīyate, pṛthak kṛtvā nirdhāryate, iti dṛṣṭakramaṃ prakṛte'pi yojayannāha| evamuktodāharaṇanyāyena cittaṃ mano yasya vastuna āsaṅgādāsakto dahyate paritapyate dveṣavahninā pratighānalena tadāsaṅgasthānaṃ vastu tatkṣaṇaṃ na kālāntarapalimbena parityājyaṃ tatrābhiniveśaḥ parihartavyaḥ| kiṃ kāraṇam ? puṇyasyātmā śarīram| puṇyaskandha iti yāvat| tasya uktakrameṇa uddāhaḥ parikṣayo mā bhūt| anyathā gṛhāntargatapadārthavat pradveṣavahniḥ tamapi dahet||



api ca| lābha evāyaṃ labdhaḥ, yanmanuṣyaduḥkhairnarakaphalaṃ karma vipacyate iti pratipādayannāha-

māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam|

manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam||72||



yo hi māraṇamarhati, sa yadi hastamātraṃ chittvā mucyate, tadā na kācit kṣatirasya| pratyuta labdhalābhamātmānaṃ manyate atyalpamidaṃ maraṇaduḥkhāt karacchedanaduḥkhamiti| tathā yo'pi manuṣyaduḥkhaṃ tāḍanabandhanatiraskārādikṛtamanubhūya narakaduḥkhādvimukto bhavati, tasyāpi na kiṃcidapacīyate| na kiṃcididaṃ duḥkhaṃ narakaduḥkhāt, sukhameva tat| tato yadi vicakṣaṇaḥ syāt, tadā saumanasyamevātra yuktamasya||



athāpi syāt-na mayā svalpamātre'pi duḥkhe kṣamā kartuṃ śakyata iti, atrāha-

yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate|

tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate||73||



khaṭacapeṭaloṣṭādiprahārakṛtamīṣanmātramapi duḥkhamidānīṃ soḍhuṃ marṣituṃ na pāryate na śakyate| tadatra bhavantaṃ pṛcchāmaḥ-yadi evameva, tadayaṃ nārakaduḥkhasaṃvartanīyaḥ krodhaḥ kopaḥ kasmātkāraṇānna vāryate ? ayameva hi atitarāṃ narakeṣu duḥkhadāyaka iti duḥkhabhīrūṇāmeva krodhaṃ nivartayituṃ yuktaṃ syāt||



kiṃ ca| yadyapi soḍhuṃ na śakyate, tathāpi taddhetukakarmasaṃbhavādanicchato'pi duḥkhamāpatiṣyati bhavataḥ| na ca kiṃcitphalamutpatsyate| marṣaṇāt punastasya mahārthalābho bhaviṣyatīti vṛttadvayena śikṣayitumāha-

kopārthamevamevāhaṃ narakeṣu sahasraśaḥ|

kārito'smi na cātmārthaḥ parārtho vā kṛto mayā||74||



na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati|

jagadduḥkhahare duḥkhe prītirevātra yujyate||75||



kopanimittameva| evameva niṣphalameva| narakeṣu saṃjīvādiṣu| sahasraśaḥ anekavāram| ahaṃ kāritaḥ chedanabhedanapāṭanādikāraṇābhiḥ pīḍitaḥ| evaṃ duḥkhamanubhavatāpi mayā na ca naiva ātmārthaḥ dṛṣṭādṛṣṭaphalasādhanaḥ kṛto niṣpāditaḥ| parasya anyasya vā arthaḥ sukhavidhānalakṣaṇaḥ| iti niṣprayojanameva nārakaduḥkhasahasraśaḥ paribhavo jātaḥ| tadadyāpi na tathaiva mamāsahiṣṇutā yuktetyāha-idaṃ duḥkhaṃ naiva tādṛśaṃ yādṛśaṃ narakasamudbhavam| atha ca mahārthaṃ sarvasattvahitasukhavidhānabhūtaṃ buddhatvaṃ sādhayiṣyati| ato jagato duḥkhahare trijagatparyāpannasarvasattvaduḥkhapraśamanakare duḥkhe prītirevātra yujyate nāruciriti bhāvaḥ||



paraguṇaśravaṇerṣyāmalaprakṣālanāyāha-

yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam|

manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi||76||



guṇādhikaṃ stutvā yadi prītisukhaṃ kaiścit prāptam, tadā he manaḥ tvamapi tadguṇasaṃvarṇanena kimiti harṣasukhaṃ nānubhavasi ? kimakāṇḍameva tadīrṣyānalajvālāyāmātmasaṃtānamindhanīkaroṣi ? nanu sarvasukhamāsaṅgātmatayā niṣiddhameva sevitum| tataḥ ahaṃ sarvasukhavaimukhyādidamapi nopādade| vakṣyati hi-

yatra yatra ratiṃ yāti manaḥ sukhavimohitam|

tasmātsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhate||iti|

[bodhi. 8. 18]



āha-

idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam|

na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam||77||



na hi sarvaṃ hṛṣṭisukhamapākṛtam, api tu yat sāvadyamakuśalahetuḥ| idaṃ ca paraguṇāśrayaṃ hṛṣṭisukhaṃ niravadyaṃ tava, na ca akuśalahetuḥ| ataḥ sukhodayaṃ sukhasyodayo'smāditi kṛtvā| ata eva na vāritaṃ ca guṇibhirbhagavacchāsanavidhijñaiḥ| ayamaparo'sya guṇaḥ, yat parāvarjanamuttamaṃ paraguṇeṣu prītyā| guṇeṣu evamayaṃ matsarīti manyamānā anye'pi sattvā āvarjitā bhavanti, ato yuktamevātra prītisukhamupādātum||



syādetat-na paraguṇeṣu akṣamā kācinmama| kiṃ tarhi tāvattasyaiva sukhametaditi mayā soḍhumaśakyamiti| atrāha-

tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam|

bhṛtidānādiviraterdṛṣṭādṛṣṭaṃ hataṃ bhavet||78||



tasyaiva stutikartuḥ sukhamiti evamanenābhiprāyeṇa bhavato yadi idaṃ paraguṇastutipratisamudbhavaṃ sukhaṃ na priyam, tadā atisaṃkaṭe patito'si | katham ? bhṛtidānādivirateḥ| yadapi ca bhavataḥ svātmasukhanimittaṃ svabhṛtyādiṣu bhṛtidānaṃ karmamūlyadānam, tathā upakārakāriṇi pratyupakārakaraṇam| ityāderviratervaimukhyāt, tadapi na kartavyameva syāt parasukhavidveṣiṇā| yatastenāpi tasya sukhameva saṃpatsyate| tato dṛṣṭamaihikaṃ phalam, adṛṣṭaṃ pāralaukikam| ubhayamapi hataṃ bhavet parasukhasaṃpadamarṣiṇā||



kiṃ ca| mithyottaramevedaṃ bhavata iti pratipādayannāha-

svaguṇe kīrtyamāne ca parasaukhyamapīcchasi|

kīrtyamāne paraguṇe svasaukhyamapi necchasi||79||



yadi kaścidbhavato guṇamudīrayati, tadā tasya parasyāniṣṭamapi saukhyamicchasi| atha paraguṇānanuvarṇayati, tadā punarīrṣyāśalyavitudyamānamānasaḥ| svasaukhyamapi necchasi| āstāṃ tāvat parasaukhyamityapiśabdaḥ| tasmāt parasukhasaṃpadīrṣyaiva bhavataḥ, na stāvakasukhāsahiṣṇutā|| yaduktam-



tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam| iti|

[bodhi. 6.78]



tatra viśeṣeṇa dūṣaṇamāha-

bodhicittaṃ samutpādya sarvasattvasukhecchayā|

svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi||80||



idamatigarhitameva viśeṣeṇa samutpāditabodhicittasya, yat parasukhasaṃpadasahiṣṇutā nāma| yataḥ sarvasattvāḥ triadhātukāntaścarāḥ samastasukhasaṃpattisaṃtarpitā buddhatvamadhigamya mayā kartavyāḥ iti manasikāreṇa bodhicittamutpādyate| tadutpādya kasmāt sattveṣu kupyate ? adya idānīm| kiṃbhūteṣu prasādasthāneṣu ? svacittamabhiprasādya svayamātmanaiva prāptasukheṣu| iti akaraṇīyameva tat parasukhavaimukhyacittaṃ bodhisattvasyeti bhāvaḥ||



yaḥ punarutpāditabodhicitto'pi parasya lābhasatkārasaṃpattimabhisamīkṣya tadīrṣyākaṣāyitahṛdayaḥ tenaiva śokena dahyate, tasya paribhāṣaṇārthamāha-

trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi|

satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase||81||



athavā syādetat-na khalu mayā tatsukhameva na mṛṣyate, kiṃ tarhi tadudbhāvitānyaguṇaśravaṇābhiprasannamānasaiḥ teṣāmupanāmitaṃ lābhasatkāramityatrāha-trailokyetyādi| trayo lokāeva kāmarūpārūpyadhātulakṣaṇāḥ lokaprasiddhayā vā svargādisvabhāvāḥ trailokyam, tatsamudāyo vā| tasya pūjāmarhatīti pūjyamabhyarcanīyam| anena sarvātiśāyitvaṃ pratipāditam| tathābhūtaṃ buddhatvaṃ sattvānāṃ kila vāñchasi| kiletyanena viparyayaṃ dṛṣṭvā aruciṃ prakāśayati| satkāra mityupalakṣaṇam| lābhamapi| śeṣaṃ subodham||



lābhamabhisaṃdhāyāha-

puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ|

kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi||82||



tvayā poṣaṇīyaṃ priyaputrakādikaṃ tvadīyaṃ yaḥ puṣṇāti, sa tubhyameva dadāti| tavaiva tenopacayaḥ kṛto bhavet| ataḥ tvatkuṭumbajīvinaṃ tvadīyaṃ kuṭumbaṃ jīvayati yaḥ, taṃ tathāvidhaṃ puruṣaṃ labdhvā prāpya prahṛṣyasi na ? kākvā pṛcchati-prakupyasi, na prahṛṣyase cetyarthaḥ| tathā prakṛte'pi yena sarvasattvā ātmīyatvena gṛhītāḥ, tasya tatsukhaiḥ sukhamevocitamiti||



syādetat-buddhatvameva tvayā teṣāṃ pratijñātam, na tu punaranyasukhamityāśaṅkayāha-

sa kiṃ necchasi sattvānāṃ yasteṣāṃ bodhimicchati|

nanu etadapi na samyak| yasmāt-

jagadadya nimantritaṃ mayā

sugatatvena sukhena cāntarā||



iti pratijñātam| bhavatu nāma evam, tathāpi yaḥ samutpāditabodhicittaḥ teṣāṃ sattvānāṃ bodhiṃ buddhatvamicchati, sa kimanyalaukikalokottaramarthajātaṃ necchati ? atha naivamiṣyate, tadā bodhicittamapi hīyate ityāha-

bodhicittaṃ kutastasya yo'nyasaṃpadi kupyati||83||



bodhicittaṃ kutastasya ? mithyaiva bodhicittapratijñasya| kasya ? yo'nyasaṃpadi kupyati| itaravibhūtau lābhasatkāraprasūtāyām, iti marmacodanā bodhisattvasya kuśalakarmanivṛttihetuḥ||



api ca| aparasya lābhasatkārasaṃpadabhāve'pi na bhavatastadbhāvasaṃbhavaḥ| tatkimakāraṇameva tadvidveṣiṇā ātmaghātāya yatnaḥ kriyate iti pratipādayannāha-

yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe|

sarvathāpi na tatte'sti dattādattena tena kim||84||



yadi nāma tena tava akṣamāviṣayeṇa sattvena taddīyamānaṃ vastu na labdham, tathāpi sthitaṃ dānapatergṛhe| bhavatastu kiṃ tasmājjātam ? sarvathāpi tena labdhena gṛhāvasthitena vā na tadvastu tavāsti| iti dattādattena te kim ? na kiṃcit prayojanaṃ bhavataḥ| atastatra upekṣaiva yuktā viduṣaḥ||



kiṃ ca| idamapi tāvat paribhāvyatāmityupadarśayannāha-

kiṃ vārayatu puṇyāni prasannān svaguṇānatha|

labhamāno na gṛhṇātu vada kena na kupyasi||85||



yo'sau atiprasannairdāyakadānapatiobhirlābhasatkāraiḥ pūjyate, sa kiṃ vārayatu puṇyāni pūrvajanmakṛtāni vipākonmukhāni, yadvaśāttasya lābhasatkārāḥ| uta prasannān dāyakadānapatīn vārayatu, atha svaguṇān vārayatu, yānāśritya eṣāṃ prasādo jātaḥ| mā prasādamapyeṣāṃ janayiṣyatheti| athavā| labhamāno'pi tebhyo na svīkarotu| brūhi kena prakāreṇa atra na bhavato'paritoṣaḥ syāt| tatra puṇyādīnāṃ vārayitumaśakyatvāt labhyamānāgrahaṇe'pi sarvathāpi na tatte'stītyādinā bādhakasyoktatvāditi na kiṃcit paritoṣakāraṇamasti||



athāpi syāt-parasyaiva lābhasatkārasaṃpattirasti, na mama| atha mama nāsti, tadā parasyāpi mā bhūt, ityetanmamāsaṃtuṣṭinibandhanamityāśaṅkayāha-

na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi|

kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi||86||



subodham| "yat kiṃcidduḥkhaṃ tatsarvaṃ pāpasamudbhūtam| abhilāṣavighāto'pi duḥkham| yadapi paryeṣamāṇo na labhate, tadapi duḥkham" iti vacanāt|| yadvakṣyati-

abhilāṣavighātāśca jāyante pāpakāriṇām| iti|

[bodhi . 7.41]



yat kiṃcit sukhaṃ tat sarvaṃ puṇyaprasūtam| iti sukhābhilāṣiṇā śubhe karmaṇi udyogaḥ karaṇīyaḥ| yadvakṣyati-

puṇyakārisukhecchā tu............ ityādi|

[bodhi. 7.42-43]



iti kathaṃ kṛtapuṇyaiḥ saha spardhā yujyate ? sukṛtakriyāyāmeva tatsukhābhilāṣiṇāṃ spardhā yuktetyarthaḥ||



api ca| idamapi praṣṭavyo'si-

jātaṃ cedapriyaṃ śatrostvattuṣṭayā kiṃ punarbhavet|



tava śatrordveṣaviṣayasya tvadabhilāṣamātreṇa apriyamaniṣṭaṃ jātamutpannaṃ ced yadi, etāvatā bhavataḥ kiṃ punarbhavet ? bhavatu tāvat tasyāniṣṭam, anyasya tu bhavatu, mā vā|



mama kiṃcideva tāvanmātreṇa prayojanamiti parābhiprāyamāśaṅkayāha-

tvadāśaṃsanamātreṇa na cāheturbhaviṣyati||87||



tavāśaṃsanam icchā| abhilāṣa iti yāvat| tāvanmātreṇa na cāhetuḥ, na vidyate heturasya, ityaheturartho bhaviṣyati||



apriyasya bhavatu nāma evamityabhyupagamyocyate-

atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava|



yadi nāma tavecchayā siddhaṃ niṣpannamapriyaṃ śatroḥ, tathāpi tasya duḥkhe samutpanne kiṃ sukhaṃ tava ? na kiṃcit| niṣprayojanamidamabhipretamiti yāvat| nanu idameva prayojanaṃ yat tadduḥkhe mama saṃtuṣṭirityata āha-

athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ||88||



evamapi paraduḥkhaparitoṣe yadi arthaḥ prayojanaṃ bhavet, tadā ataḥ paraḥ anarthaḥ ko nu ? nurityatiśaye| ayamevānartho mahānityarthaḥ||



kathaṃ punarayamanartha ityāha-

etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam|

yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu||89||



yasmādetadidamevaṃvidhaṃ parānarthacittaṃ baḍiśaṃ ghoraṃ mahābhayaṃkaram| kiṃbhūtam ? kleśabāḍiśikārpitam| kleśā eva baḍiśena carantīti bāḍiśikāḥ tairarpitamādattam| yataḥ kleśabāḍiśikāt| bāḍiśikādiva matsyam| narakapālā yamapuruṣāḥ tvāṃ krītvā pakṣyanti pakṣyante| kvacinnītveti pāṭhaḥ| kumbhiṣu narakaviśeṣeṣu| tasmādatrābhilāṣaṃ mā kārṣīriti bhāvaḥ||



yadapi stutyādivighāte duḥkhamutpadyate, tadapi avivecayata evetyupadeśayannāha-

stutiryaśo'tha satkāro na puṇyāya na cāyuṣe|

na balārthaṃ na cārogye na ca kāyasukhāya me||90||

etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ|



pañcaprakāra evārthaḥ puruṣārthatvenābhimato viduṣām| tadyathā-puṇyam, āyurvṛddhiḥ, balavṛddhiḥ, ārogyalābhaḥ, kāyasukhaṃ ceti| na caiteṣu kvacidupayujyante stutyādayaḥ| iyāneva hi svārtho bhavato bhavet prajñāvataḥ svārthavedinaḥ| anyasya punaranyathāpi bhavet, iti ātmani parāmṛśati| jānantu yadyapi svārtham, tathāpi svārthavedinaḥ anupāyatvāt pṛthagupadarśitaḥ| dhīmata ityanena tadasaṅgatayā tadapi kathitam||



nanu mānasamapi sukhamasti, tena avadhāraṇamayuktamityatrāha-

madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā||91||



mānasaṃ sukhaṃ saumanasyam| tadicchatā madyaṃ dyūtaṃ gaṇikā pāradārikaṃ sevanīyaṃ syāt| yatpunaḥ saddharmaśravaṇāt saumanasyam, tat puṇyagrahaṇena saṃgṛhītamityadoṣaḥ| tasmāt saumanasya heturbhavato'pi stutyādayo bālajanānandakāriṇo'nupādeyā eva||



itthamapi bālajanollāpakāriṇaḥ stutyādaya ityāha-

yaśorthaṃ hārayantyarthamātmānaṃ mārayantyapi|



kecinmohapuruṣāḥ tādṛśaguṇāt svayamatisudūre vartamānā api śakrādiguṇaiḥ stūyamānā bandijanairanyaiśca protphullanayanavadanā yaśorthino hastyaśvādidhanaṃ tṛṇavat tebhyaḥ prayacchanti| tathā taireva guṇaiḥ saṃbhāvitātmanāmapi śakravat śatruvijayasamudbhūtaṃ yaśo mama jagati vipulatāṃ gamiṣyati, ityabhiniveśādduḥsahasaṃgrāmārohaṇānmārayanti|



na cātra paramārthataḥ kiṃcit prayojanam, anyatra mithyāvikalpāditi pratipādayannāha-

kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham||92||



stutyādyabhidhāyakāni akṣarāṇi varṇāḥ kiṃ bhakṣyāṇi carvitavyāni ? yaśorthaṃ mṛte sati kasya ca tat sukhaṃ yaśaḥśravaṇasamuttham ?



tasmādbālakrīḍāsamānametadityupadarśayannāha-

yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ|



yathā kaścid bālo dhūlimayagṛheṇa paramaparitoṣeṇa parikrīḍamānaḥ kenacit tasmin bhagne mahadduḥkhena parigṛhītaḥ paramārtipīḍita iva madgṛhaṃ bhagnamiti karuṇasvaraṃ krandati, saivopamā atrāpi ityāha-

tathā stutiyaśohānau svacittaṃ pratibhāti me||93||



tathaiva stutiyaśohānau vighāte svacittaṃ duḥkhamāviśat pratibhāsate vicārayato mama| atrāpi na vastusatā kenacid vipralambha iti parāmarṣṭavyam||



punaranyathā vicāreṇa bāladharma evāyamiti caturbhiḥ ślokaiḥ parāmṛśayannāha-

śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ|



śabdo varṇātmako bāhyārthatayā acittaḥ acetanaḥ| tasya bhāvaḥ tasmāt| sa śabdo māṃ stauti madīyaṃ varṇamudīrayati| asaṃbhavaḥ na saṃbhavatyetat| tat kathaṃ saumanasyaṃ jāyate ityāha-

paraḥ kila mayi prīta ityetatprītikāraṇam||94||



anyaḥ puruṣaścetanātmakaḥ| kileti nirarthakametadapītyarucipratipādakam| mayi prītaḥ abhiprasannaḥ ityetadabhisaṃdhānaṃ prītikāraṇam|



tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam|

[bodhi. 6. 97]



iti saṃbandhaḥ||

asaṃbandhameva kalpayannāha-

anyatra mayi vā prītyā kiṃ hi me parakīyayā|

tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ||95||



yasmādanyasmin mayi vā prītyā parasaṃtānavartinyā kimāyātaṃ mama ? na kiṃcit| kutaḥ ? tasyaiva tato ya eva prītaḥ stutikartā, tat prītisukhaṃ nānyasya| ato bhāgo nālpo'pi īṣadapi mama tataḥ parasaṃtānavartinaḥ prītisukhāt||



syādetat-parasukhenaiva sukhitvaṃ bodhisattvānām| tat kimiti tato bhāgo nāstīti ? atrāha-

tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat|

kasmādanyaprasādena sukhiteṣu na me sukham||96||



yadi parasukhena sukhitvam| tadā tasminnanyatra prasādena sukhite'pi mamāstu tatsukhitvam| kimātmanyabhiprasādena prīte parasmin prītiḥ ? na tvanyasmin prasādena sukhiteṣu mama sukham||



tasmādvacanamātramevaitat, na paramārtha iti darśayitumāha-

tasmādahaṃ stuto'smīti prītirātmani jāyate|

tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam||97||



tadanyanimittābhāvāt ahaṃ stuta ityevaṃ vikalpanāt prītirātmabni jāyate, na punaḥ parasukhena sukhitvāt| tatrāpi na kevalamanyaprasādena sukhite sati| ātmanyapi evamuktakrameṇa asaṃbandhādapratyāsatteḥ kāraṇāt kevalaṃ bālavilasitametat||



api ca| stutyādayo mama apacayameva dadhatītyupadarśayannāha-

stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī|

guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate||98||



amī stutyādayaḥ mama kṣemaṃ kalyāṇam| atha kṣemaṃ kuśalapakṣaparipālanam| tathā saṃvegaṃ saṃsāraduḥkhanirvedanam| nāśayanti ghnanti| na tāvanmātrameva, kiṃ tu guṇavatsu ca mātsaryam| ātmani guṇādhikamānena paraguṇapracchādanāt| tadguṇāsahanatayā vā saṃpadi lābhasatkārādisvabhāvāyāṃ kopaṃ ca amarṣaṃ kurvate teṣveva| ahameva guṇādhikaḥ, mamaiva sarvā saṃpattirucitā nānyeṣāmiti matvā||



yata ete doṣāḥ stutyādiṣu saṃbhavinaḥ,

tasmātstutyādighātāya mama ye pratyupasthitāḥ|

apāyapātarakṣārthaṃ pravṛttā nanu te mama||99||



tasmāt kāraṇāt | stutyādighātāya virodhāya ye sattvā mama pratyupasthitā udyatāḥ| apāyapāto narakādipatanam | tato rakṣārthaṃ trāṇārthaṃ rakṣaṇanimittaṃ pravṛttā udyuktā nanu te mama| ataḥ kalyāṇamitrāṇi te, nāpakāriṇa iti||



lābhādivirodhini sarvathā pratighacittamayuktaṃ mama ityupadarśayitumāha-

muktyarthinaścāyuktaṃ me lābhasatkārabandhanam|

ye mocayanti māṃ bandhādveṣasteṣu kathaṃ mama||100||



vimuktikāmasya lābhasatkārau bandhanamiva, saṅgasthānatvāt, ayuktaṃ nocitaṃ mumukṣorbandhanam| kalyāṇamitrakṛtyakāriṇaḥ śatrutvenābhimatā vimocayanti viyojayanti māṃ bandhāt saṃsāraduḥkhalakṣaṇāt lābhādisvabhāvādvā| dveṣasteṣu paramopakāriṣu prītisthāneṣu kathaṃ mama ? na yukta ityabhiprāyaḥ||



kathaṃ na yuktamityāha-

duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ|

buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama||101||



lābhasatkārābhiṣvaṅgaprasaṅgāt saṃsāraduḥkhairvimoktukāmasya ye satpuruṣaviśeṣāḥ kapāṭatvamapadvāratvamāgatāḥ| kutaḥ ? buddhānāmadhiṣṭhānato'nubhāvādiva| dveṣasteṣu kathaṃ mama?



kuśalāpaghātakāriṇyapi dveṣaṃ nivārayannāha-

puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate|

kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam||102||



kuśalavighātaḥ kṛto'nena ityevaṃ manasi nidhāya atra puṇyavighātakāriṇi dveṣo na yujyate| kasmāt ? yataḥ kṣāntyā titikṣayā samaṃ tulyaṃ tapaḥ sukṛtaṃ nāsti sarvaśubhakarmahetutvāt| "na ca kṣāntisamaṃ tapaḥ" (bodhi. 6.2) iti vacanāt| nanu tadevedamayatnata eva upasthitamupanatam| puṇyavighnakāricchalena puṇyahetusaṃnidheḥ||



tatra pradveṣe tu ātmanaiva puṇyavighātaḥ kṛto bhavedityāha-

athāhamātmadoṣeṇa na karomi kṣamāmiha|

mayaivātra kṛto vighnaḥ puṇyahetāvupasthite||103||



atha yadi ātmana eva doṣeṇa asahiṣṇutātmakena na karomi kṣamāṃ kṣāntimiha vighnakāriṇi, tadā mayaiva na punaranyena atra puṇye kṛto vighnaḥ| kutaḥ ? puṇyahetau puṇyavighātakāritvenābhimate upasthite saṃnihitībhūte| atretyasmin puṇyahetāviti vā saṃbhāvyate||



yadi puṇyavighātakārī, kathamasau puṇyahetuḥ ? yāvat sa eva vighna ityāha-

yo hi yena vinā nāsti yasmiṃśca sati vidyate|

sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate||104||



yo bhāvaḥ kāryābhimataḥ yena kāraṇābhimatena vinā nāsti, tadvayatireke na bhavati, sa eva yadbhāvena bhavati, nānyaḥ kāraṇaṃ janakaḥ tasya kāryābhimatasya, tadanvayavyatirekānuvidhānāt| evaṃ prakṛte'pi sa janaka eva kathaṃ tasya janyasya vighna ucyate vighātaheturabhidhīyate ? tathāvidhe'pi tathā vyavahāraṃ kurvato nāsti vipratipattiḥ||



uktamevārthaṃ dṛṣṭāntopadarśanena vyaktaṃ kurvannāha-

na hi kālopapannena dānavighnaḥ kṛto'rthinā|

na ca pravrājake prāpte pravrajyāvighna ucyate||105||



na yasmāt kasyaciddānapaterditsākāle eva saṃprāptenārthinā yācanakena dānavighnaḥ kṛtaḥ ityucyate, yataḥ sa kāraṇameva dānasya| tathā kasyacit pravrajitukāmasya pravrājakasamavadhānaṃ pravrajyā saṃvarādigrahaṇasvabhāvā, na ca tasyā vighna ucyate, api tu kāraṇameva sa tasyāḥ| tamantareṇa tasyā asaṃbhavāt| evaṃ prakṛte'pi draṣṭavyam|



api ca| kṣāntiheturatidurlabha iti tatsamāgame prītireva yujyate ityupadarśayannāha-

sulabhā yācakā loke durlabhāstvapakāriṇaḥ|



atipracuraprāptikā yācanakā loke sarvatra sarveṣāṃ dīyamānagrahaṇāvaimukhyāt, na tu punarapakāriṇaḥ| ataste durlabhāḥ śatasahasreṣu, yadi kathaṃcit kaścit syādvā na veti| kutaḥ punaretadevamityāha-

yato me'naparādhasya na kaścidaparādhyati||106||







yasmādanaparādhasya nivṛttaparāpakārasya mama nirnimittaṃ na kaścideko'pi aparādhyati, nāpakaroti| karmaṇi ṣaṣṭhī||



evamatidurlabhatayā paramopakāritvācca abhinandanīya eva apakārītyāha-

aśramopārjitastasmādgṛhe nidhirivotthitaḥ|

bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama||107||



yasmāt kathaṃcit prāpyante apakāriṇaḥ, tasmād gṛhe prādurbhūto nidhiriva śramamantareṇaivādhigato ripurabhilaṣaṇīya eva mayā syāt, bodhicaryāyāṃ buddhatvasaṃbhāropārjane sahakāritvācca||



evaṃvidhe paramapuruṣārthe sāhāyyaṃ bhajamānasya pratyupakārakaraṇameva kṛtajñatayā mama yuktamityupadarśayannāha-

mayā cānena copāttaṃ tasmādetat kṣamāphalam|

etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ||108||



yasmādasau tatra sāhāyyaṃ kurvan kāraṇameva na vighnaḥ tasmānmayā kṣamāmabhyastatā, anena cāpakāraṃ kurvatā, iti dvābhyāmevopārjitam| etaditi yasya sādhanāya sāhāyyaṃ bhajate| kṣamāphalaṃ dharmādhigamalakṣaṇam etasmai dharmasahāyāya prathamamagrato dātavyaṃ mayā iti praṇidhātavyam| yathā maitrībalena bodhisattvena praṇihitaṃ pañcakānuddiśya| tatra kāraṇamāha-yasmādetatpūrvā, eṣa eva pūrvaṃ kāraṇaṃ yasyāḥ sā tathoktā| na hi apakāriṇamantareṇa anyat kṣāntikāraṇamasti||



yuktamevaitad yadi tenaivābhiprāyeṇa asau pravartate, kevalamapakārāśaya evāyamityāśaṅkayannāha-

kṣamāsiddhayāśayo nāsya tena pūjyo na cedariḥ|

siddhiheturacitto'pi saddharmaḥ pūjyate katham||109||



kṣamā asya bodhisattvasya niṣpadyatām, ityāśayo nāsya apakārodyatasya| tena kāraṇena kuśalaheturapi yadi śatruḥ pūjanīyo na bhavati, evaṃ tarhi kuśalaniṣpattihetuḥ nirabhiprāyo'pi saddharmaḥ pravacanalakṣaṇaḥ kathaṃ pūjyate ? so'pi tadāśayaśūnyatvāt pūjanīyo na syāt, iti bhāvaḥ||



atha saddharmasya nirabhiprāyatayā apakārāśayo'pi nāsti, asya punastadviparyayo dṛśyate, ityāha-

apakārāśayo'syeti śatruryadi na pūjyate|

anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate||110||



apakāraḥ āśayaḥ asya śatroḥ, ityevamabhisaṃdhāya śatruryadi na pūjyate dānamānairna satkriyate| anyatheti apakāriṇi dveṣacittamanivārayataḥ kathaṃ mama kṣāntiḥ ? tadapakāramasahamānasya pratyapakāraṃ vā kurvato naiva yuktetyarthaḥ| anyatrapi kathaṃ kṣāntiḥ ? bhiṣajīva hitodyate, suvaidyavad hitasukhavidhāyake yatra premagauravameva sadā, dveṣanibandhanasya gandho'pi na vidyate||



dveṣacittanivaertanācca kṣāntirucyate| tasmādapakāriṇyeva pratighacittaṃ nivartayataḥ kṣāntiriti | etadeva darśayannāha-

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā|

sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā||111||



yato bhiṣajīva hitodyate kṣāntirna yuktā, ataḥ asmāddhetoḥ tasya duṣṭāśayameva pratītya nimittīkṛtya samupajāyate kṣamā| na punaḥ kasyacicchubhāśayam| ataḥ asmāt sa eva yasyāśayaṃ pratītyotpadyate kṣamā kṣamāhetuḥ, na tu punaryo vaidyavadaduṣṭāśayaḥ| iti pūjyaḥ kṣamāsiddhyāśayarahito'pi saddharmavadasau mayā| etaduktaṃ bhavati-kiṃ mamānena āśayavicāreṇa prayojanam ? abhimatasādhyasiddhau cedupayujyate, tāvataiva mamopādeyaḥ syāt| viguṇāśayaphalaṃ tu tasyaiva, yasyāsau viguṇāśayaḥ| mama tu śubhodayaheturevāyam, iti kathamiva pūjanīyo na bhavediti| tasmāt saṃbhāropayogini hetau kiṃ svarūpanirūpaṇena?



etadeva saṃbhārahetutvamasya āgamataḥ prasādhayannāha-

sattvakṣetraṃ jinakṣetramityato muninoditam|

etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ||112||



saṃbhāraprasūtipravṛttihetutvāt sattvāḥ kṣetram| buddhā bhagavantastathaiva kṣetram| iti evam| ato buddhatvakāraṇahetutvāt anekaprakāraṃ bhagavatā varṇitam| kutaḥ ? yato yasmādetān sattvān jināṃśca ārādhya ānukūlyānuṣṭhānena bahavo buddhatvamadhigamya sarvalaukikalokottarasarvasaṃpattiparyantaṃ prāptāḥ||



syādetat-yadi nāma sattvā api sarvasaṃpattihetavaḥ, tathāpi tathāgataiḥ saha sādhāraṇatā na yukteti| atrāha-

sattvebhyaśca jinebhyaśca buddhadharmāgame same|

jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ||113||



ubhayebhyo'pi buddhadharmāṇāṃ balavaiśāradyādīnāmāgame pratilambhe tulye aviśiṣṭe| ubhayamapi tat prati hetutvamaviśiṣṭamiti bhāvaḥ| ataḥ sādhāraṇe'pi hetubhāve jineṣu gauravaṃ yadvat, tadvanna sattveṣu| ityevaṃ kaḥkramaḥ paripāṭiḥ prekṣāvatām ? naiva yuktetyarthaḥ||



nanu ca sattvānāṃ rāgādimalairhīnāśayatvāt kāraṇatve'pi kathaṃ bhagavatsamānatā yujyate ityāśaṅkayāha-

āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ|

samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ||114||



yadyapi bhagavatāmaparimitapuṇyajñānopajanitamanuttaramiha māhātmyam, tathāpi upayuktopayogitvena hetubhāvasya tulyatvāt samaṃ māhātmyamucyate| tena hetunā te sattvāḥ samāḥ jinaistulyā ucyante iti nātra viśeṣaḥ kriyate||



yatra punaḥ pratiniyatātmagato viśeṣaḥ, tamupadarśayitumāha-

maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat|

buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat||115||



sattveṣu maitracittavihārī punaryatpūjyate janaiḥ, tattasyaiva maitryāśayasya pratyātmagataṃ māhātmyaṃ nānyasya| tathā tathāgatamāhātmyamālambya svacittaṃ prasādayato yatpuṇyamutpadyate, tadbhagavata eva māhātmyamasādhāraṇam, anyasya tathāvidhaguṇābhāvāt||



ityasādhāraṇaṃ guṇamabhidhāya prakṛtamupadarśayannāha-

buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ|

na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ||116||



idamatra bījaṃ samatopādāne ityarthaḥ| paramārthatastu na buddhairbhagavadbhiḥ samāḥ kecit sattvāḥ santi| yadi bhaveyustathāvidhāḥ, tadā te'pi buddhā eva syuḥ| kiṃbhūtaiḥ ? guṇārṇavaiḥ| guṇānāmarṇavā guṇaratnākarāḥ, agādhāpāratvāt, taiḥ| punarapi teṣāmaparameva viśeṣaṇamāha-anantāṃśaiḥ| anantaḥ aparyantaḥ aṃśaḥ, ekadeśo'pi yeṣāṃ guṇārṇavānām, te tathā, taiḥ||



uktamevārthaṃ vyaktīkurvannāha-

guṇasāraikarāśīnāṃ guṇo'ṇurapi cetkvacit|

dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam||117||



guṇeṣu pradhānānāmekarāśayo ye bhagavantaḥ, teṣāṃ guṇaḥ aṇurapi paramāṇumātro'pi| guṇakaṇikāpīti yāvat| yadi kvacit sattvaviśeṣe dṛśyate pratīyate, tasya tadguṇādhārasya pūjānimittaṃ trailokyamapi na kṣamam| trailokyajātāni ratnādīni na pratirūpāṇīti yāvat||



yadyevam, kathaṃ tarhi sattvārādhanamuktamityāha-

buddhadharmodayāṃśastu śreṣṭhaḥ satveṣu vidyate|

etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet||118||



vyākhyātametat pūrvam||

ito'pi sattvārādhanamucitamityāha-

kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām|

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet||119||



niśchadmabandhūnāmakṛtrimasuhṛdāṃ buddhānāṃ bodhisattvānāṃ ca| aparyantopakāriṇāṃ niṣkṛtiḥ tatkṛtāpakārasya niṣkrayaṇaṃ pariśodhanamiti yāvat| kimaparaṃ bhavet sattvārādhanamantareṇa| etadeva paraṃ niṣkrayaṇamityarthaḥ||



prabhucittānukūlavartina eva bhṛtyasya vāñchitaṃ sidhyatītyavagamya sattvārādhanamevopādeyamiti pratipādayannāha-

bhindanti dehaṃ praviśantyavīciṃ

yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt|

mahāpakāriṣvapi tena sarvaṃ

kalyāṇamevācaraṇīyameṣu||120||



karacaraṇaśironayanasvamāṃsāni chittvā chittvā pradattāni yeṣāṃ hitasukhavidhānāya, tathā avīcīmapi paraduḥkhaduḥkhino yeṣāṃ kṛte praviśanti tatsamuddharaṇāya| prakṛtatvād buddhā bodhisattvāḥ| tatra teṣu sattveṣu kṛte kṛtaṃ syāt| anyathā tu kṛtamapi na kṛtaṃ bhavet| kṛtaśabdo'yamiha prakṛtādhikārāt sādhukaraṇe vartate| yenaivam, tena paramāpakāriṣvapi na cittaṃ dūṣayitavyam| kiṃ tu sarvamanekaprakāraṃ kāyavāṅmanobhirvā kalyāṇameva hitasukhameva vidhātavyameteṣu||



uktameva prasādhayannāha-

svayaṃ mama svāmina eva tāvad

yadarthamātmanyapi nirvyapeikṣāḥ|

ahaṃ kathaṃ svāmiṣu teṣu teṣu

karomi mānaṃ na tu dāsabhāvam||121||



mama svāmina eva buddhādayaḥ svayameva ātmanaiva| tāvaditi parāmarśe| yadarthaṃ yeṣāṃ nimittam| ātmanyapi svakāyajīvite'pi| uktakrameṇa nirapekṣā nirabhiṣvaṅgāḥ tṛṇavat parityajanti, tadahaṃ punaḥ teṣāṃ bhṛtyaḥ teṣu sattveṣu prabhuputreṣvatyantapriyeṣu kathaṃ karomi mānam, kimiti jānanneva tān pratikūlayāmi ? na tu dāsabhāvam, na punardāsībhūyārādhayāmi ?



ito'pi ca sattvāpakāraṃ parityajya tadārādhanameva kartavyamityāha-

yeṣāṃ sukhe yānti mudaṃ munīndrāḥ

yeṣāṃ vyathāyāṃ praviśanti manyum|

tattoṣaṇātsarvamunīndratuṣṭi-

statrāpakāre'pakṛtaṃ munīnām||122||



yeṣāṃ sattvānāṃ priyaputrāṇāmiva pitaro munīndrā buddhā bhagavantaḥ sukhe kāyamanojanmani mudaṃ harṣaṃ yānti, yeṣāṃ ca duḥkhe manyuṃ praviśanti aparitoṣamāsādayanti| etacca anibhimatatvād bhagavatāmitthamabhidhīyate, na tu vāṇī (sī ?) candanakalyāṇā(lpava ?)t(?) tacchrāvakāṇāmapi pratighānunayāsaṃbhavaḥ(?)| anyat subodham||



kathaṃ punastatrāpakāre munīnāmapakṛtaṃ syādityatrāha-

ādīptakāyasya yathā samantā-

nna sarvakāmairapi saumanasyam|

sattvavyathāyāmapi tadvadeva

na prītyupāyo'sti dayāmayānām||123||



samantāt sarvāvayavānabhivyāpya vahninā prajvalitaśarīrasya yathā pañcakāmaguṇairna saumanasyam, kāyikamapi sukhaṃ nāsti, tasya prajvalitatvādeva duḥkhenākrāntatvāt, tadvat tathaiva sattvānāṃ vyathāyāṃ duḥkhavedanāyāṃ na prīteḥ saumanasyasya upāyo heturasti kṛpātmakānāṃ bhagavatām||



tasmādaparijñānena kleśagrahāveśavaśena vā sattvāpakārakarmaṇā yadakuśalamupacitam, tadapi idānīmupasaṃhāradvāreṇa vāntīkurvannāha-

tasmānmayā yajjanaduḥkhadena

duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām|

tadadya pāpaṃ pratideśayāmi

yatkheditāstanmunayaḥ kṣamantām||124||



yasmādevaṃ sattvāpakāre munīnāmapakṛtaṃ syāt, tasmāt pāpam adya idānīṃ pratideśayāmi, saṃvegabahulasteṣāmeva mahākṛpāṇāmagrataḥ prakāśayāmi| punarevaṃ saṃprajānanna kariṣyāmi, iti āyatyāṃ saṃvaramāpadye| yadi pratirūpamācaritaṃ tatra me kṣāntiṃ kurvantu anukampāmupādāya||



kṣamayitvā sāṃpratamārādhanāyetyādinā tadekaparāyaṇatāmātmano darśayati-

ārādhanāyādya tathāgatānāṃ

sarvātmanā dāsyamupaimi loke|

kurvantu me mūrdhni padaṃ janaughā

vighnantu vā tuṣyatu lokanāthaḥ||125||



tathāgatānāmabhipretasaṃpādanāya loke lokaviṣaye sarvātmanā kāyena vācā manasā vā dāsībhāvaṃ svīkaromi| te'pi me prasādaṃ kurvanto mastake pādaṃ nidadhatu| teṣāṃ pādaṃ pramuditacittaḥ śirasā dhārayāmi| anena mayi purvāparādhamapāsya jagatāṃ patirbhagavān saṃtuṣṭamānaso bhavatu||



bhagavatsu ca gauravakāribhiḥ sattveṣvanādaro na kartavya iti prasādhayannāha-

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ

kṛpātmabhirnaiva hi saṃśayo'sti|

dṛśyanta ete nanu sattvarūpā-

sta eva nāthāḥ kimanādaro'tra||126||



sarvatragadharmadhātuprativedhāt sarvasattvasamatāpādanaparātmaparivartanādinā vā ātmīkṛtaṃ svīkṛtaṃ sarvamidaṃ jagat, na kiyadeva| tairbuddhairbhagavadbhiḥ karuṇāmayacittasaṃtānaiḥ| suniścitamevaitat| anyathā buddhatvāyogāt| tasmāt sattvarūpeṇa buddhā bhagavanta evaite sattvā dṛśyante| tena kimanādaro'tra mūḍhacetasām ? naiva yukta iti bhāvaḥ||



anekārthatvādapi sattvārādhanasya tatraiva yatitavyamityāha-

tathāgatārādhanametadeva

svārthasya saṃsādhanametadeva|

lokasya duḥkhāpahametadeva

tasmānmamāstu vratametadeva||127||



svārthasya buddhatvasaṃbhāralakṣaṇasyaiva| lokasya duḥkhāpahaṃ taddhetutvāt| etadeveti| sarvatra sattvārādhanamiti yojyam||



āgāmibhayadarśanādapi ca parāpakāravaimukhyameva abhyasanīyamityudāharaṇenopadarśayannāha-

yathaiko rājapuruṣaḥ pramathnāti mahājanam|

vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ||128||



yasya rājño deśanivāsinaṃ tasyāsau rājapuruṣaḥ| mahājanaṃ nagaranigamagrāmakarvaṭādivāstavyam| pramathnāti vimardayati| sa ca āgāmirājadaṇḍabhayadarśitayā mahājano vacanamātreṇāpi yāvadvikāramupagantumasamarthaḥ| tena tāḍito'pi saṃkucitavṛttirevāsti||



kasmāt ?

yasmānnaiva sa ekākī tasya rājabalaṃ balam|



naiva sa rājapuruṣo'sahāya eva draṣṭavyaḥ| kathaṃ punarayamasahāyo na bhavatītyāha-tasyeti| rājño balameva tasya balam, tatpakṣagrahaṇāt|



tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet||129||



tasmāt kṛśaśaktimapi kṛtāparādhaṃ nāpakuryāt| so'pi na yasmādekākī||



yasmānnarakapālāśca kṛpāvantaśca tadvalam|

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā||130||



tasmādārādhayet sattvān| kutaḥ ? yasmānnarakapālāśca tadapakāramiva pratyapakāriṇo'nvācarantaḥ (?) kṛpāvantaśca jinādayaḥ tatpakṣapātino balam| kathamivārādhayet ? adhṛṣyaṃ rājānaṃ sarvānuvṛttikaraṇānujīvino yathā, tathā||



kiṃ ca| lokaprasiddhita idamevamihoktam, na tu punaḥ sattvāprasaktiphalasya rājāparādhaphalena samānatā samastītyāha-

kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā|

yatsattvadaurmanasyena kṛtena hyanubhūyate||131||



kimiti kākvā pṛcchati| kiṃ tadduḥkhajātamutpādayituṃ nṛpatiḥ samartho bhavet ? naiveti bhāvaḥ| kiṃbhūtam ? yena duḥkhajātena nārakī vedanā anubhūyate||



tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet|

yatsattvasaumanasyena kṛtena hyanubhūyate||132||



āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam|

ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi||133||



prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam|

cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran||134||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project