Digital Sanskrit Buddhist Canon

4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ

Technical Details
4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|



evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ|

śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ||1||



sahasā yatsamārabdhaṃ samyag yadavicāritam|

tatra kuryānna vetyevaṃ pratijñāyāpi yujyate||2||



vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|

mayāpi ca yathāśakti tatra kiṃ parilambyate||3||



yadi caivaṃ pratijñāya sādhayeyaṃ na karmaṇā|

etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati||4||



manasā cintayitvāpi yo na dadyātpunarnaraḥ|

sa preto bhavatītyuktamalpamātre'pi vastuni||5||



kimutānuttaraṃ saukhyamuccairuddhuṣya bhāvataḥ|

jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati||6||



vetti sarvajña evaitāmacintyāṃ karmaṇo gatim|

yadbodhicittatyāge'pi mocayatyeva tāṃ narān||7||



bodhisattvasya tenaivaṃ sarvāpattirgarīyasī|

yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||



yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati|

tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||



ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet|

aśeṣākāśaparyantavāsināṃ kimu dehinām||10||



evamāpattibalato bodhicittabalena ca|

dolāyamānaḥ saṃsāre bhūmiprāptau cirāyate||11||



tasmādyathāpratijñātaṃ sādhanīyaṃ mayādarāt|

nādya cetkriyate yatnastalenāsmi talaṃ gataḥ||12||



aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|

naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ||13||



adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ|

durgativyādhimaraṇacchedabhedādyavāpnuyām||14||



kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca|

kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham||15||



ārogyaṃ divasaṃ cedaṃ sabhaktaṃ nirupadravam|

āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ||16||



na hīdṛśairmaccaritairmānuṣyaṃ labhyate punaḥ|

alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||



yadā kuśalayogyo'pi kuśalaṃ na karomyaham|

apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā||18||



akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ|

hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||



ata evāha bhagavān-mānuṣyamatidurlabham|

mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||



ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|

anādikālopacitāt pāpāt kā sugatau kathā||21||



na ca tanmātramevāsau vedayitvā vimucyate|

tasmāttadvedayanneva pāpamanyat prasūyate||22||



nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|

yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā||23||



yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|

śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ||24||



ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ|

paścāttāpānalaścittaṃ ciraṃ dhakṣyatyaśikṣitam||25||



kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām|

jānannapi ca nīye'haṃ tāneva narakān punaḥ||26||



atra me cetanā nāsti mantrairiva vimohitaḥ|

na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||



hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|

na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ||28||



maccittāvasthitā eva ghnanti māmeva susthitāḥ|

tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām||29||



sarve devā manuṣyāśca yadi syurmama śatravaḥ|

te'pi nāvīcikaṃ banhiṃ samudānayituṃ kṣamāḥ||30||



merorapi yadāsaṅgānna bhasmāpyupalabhyate|

kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ||31||



na hi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam|

anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām||32||



sarve hitāya kalpante ānukūlyena sevitāḥ|

sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ||33||



iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|

hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet||34||



bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|

mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama||35||



tasmānna tāvadahamatra dhuraṃ kṣipāmi

yāvanna śatrava ime nihatāḥ samakṣam|

svalpe'pi tāvadapakāriṇi baddharoṣā

mānonnatāstamanihatya na yānti nidrām||36||



prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṃ nihantumugrāḥ|

agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||



kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|

bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||



akāraṇenaiva ripukṣatāni gātreṣvalaṃkāravadudvahanti|

mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||



svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|

śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham||40||



daśadigvyomaparyantajagatkleśavimokṣaṇe|

pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||



ātmapramāṇamajñātvā bruvannunmattakastadā |

anivartī bhaviṣyāmi tasmātkleśavadhe sadā ||42||



atra grahī bhaviṣyāmi baddhavairaśca vigrahī|

anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||



galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me|

na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām||44||



nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|

yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||



nāya, na tu kleśaśatroḥ| na tasya itaraśatruvatsamācāro dṛśyate| kutaḥ punarevamicchayā labhyata ityāha-



kvāsau yāyānmanmanaḥstho nirastaḥ

sthitvā yasmin madvadhārthaṃ yateta|

nodyogo me kevalaṃ mandabuddheḥ

kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||



mama cittānnirvāsitaḥ asau kleśaripuḥ kutra gatvā avasthānaṃ kuryāt, yatrāvasthitiṃ kṛtvā mama vadhāya yateta ? naiva tatsthānamutpaśyāmi, nirmūlitasya punarutthānāyogāditi bhāvaḥ| ahameva tu kevalamanutsāhī, apaṭubuddhipracāratvāt| kleśāḥ punarime nirmūlatvāt paramārthatattvadarśanamātrapraheyāstapasvinaḥ||



etadeva prasādhayannāha-



na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā

nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat|



manojñādiviṣayadarśane'pi keṣāṃcitsaṃvṛtendriyāṇāṃ kleśānutpatteḥ paramāṇuśo vicāre'pi tatrādarśanāt| na viṣayeṣu, nāpi cakṣurādīndriyagaṇe pūrvavat, dharmacintādyavasthāyāmindriyasadbhāve'pyanupalabdheḥ| nāpi viṣayendriyayorantarāle madhye tiṣṭhanti, dṛśyānāmanupalabdhereva| na ca etebhyo'nyasmin sthāne kvacidavasthitā niścitāḥ| ato nirmūlatayā tattvaśūnyā āgantukā eva, abhūtaparikalpamātraprasūtatvāt| tathābhūtā api jagadaśeṣaṃ mathnanti| tathā ca kimatra samucitamasti ? āha-



māyaiveyamato vimuñca hṛdayaṃ trāsaṃ bhajasvodyamaṃ

prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase||47||



yathā hi māyā hastyākāratayā tadākāraśūnyāpi mantrauṣadhaprabhāvādidaṃpratyayatayā mantreṇa tattvarahitāpi pratibhāsate, tathā amī api kleśā viparyāsanimittā ayoniśomanasikārasamudbhūtā idaṃpratītyatāmātrato nistattvā eva prakāśante| ato vijahīhi hṛdaya trāsaṃ kleśebhyaḥ| ke nāma amī varākāḥ paramārthato vicāryamāṇāḥ ? ato bhajasva udyamam, utsāhaṃ kuruṣva prajñārthaṃ tattvapravicayādhigamāya| kimakāṇḍa eva niṣprayojanameva narakeṣu saṃghātādiṣu kleśavaśagatayā ātmānamābādhase, pīḍayasi ?



idānīṃ prāktanamarthamaśeṣamupasaṃharannāha-

evaṃ viniścitya karomi yatnaṃ

yathoktaśikṣāpratipattihetoḥ|

vaidyopadeśāccalataḥ kuto'sti

bhaiṣajyasādhyasya nirāmayatvam||48||



evaṃ samanantarasakalaparicchedapratipāditamarthaṃ viniścitya dṛḍhīkṛtya anantaramāyāsvabhāvatāṃ vā, karomi yatnam| kimartham ? yathoktaśikṣāpratipattihetoḥ, yathoktaśikṣā bodhisattvasya teṣu teṣu sūtrānteṣu yāḥ karaṇīyatayā pratipāditāḥ, ihaiva vā śāstre saṃkṣepeṇa tatra tatropadarśitāḥ, tāsāṃ śikṣaṇārtham||



uktāni ca bhagavatā sūtrānteṣu bodhisattvaśikṣāpadāni| yathoktamāryaratnameghe-



kathaṃ ca kulaputra bodhisattvo bodhisattvaśikṣāsaṃvarasaṃvṛto bhavati ? iha bodhisattva evaṃ vicārayati- na prātimokṣasaṃvaramātrakeṇa mayā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| kiṃ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu mayā śikṣitavyam| iti vistaraḥ||



tasmādasmādvidhena mandabuddhinā

durvijñeyo vistaroktatvād bodhisattvasya saṃvaraḥ|

tataḥ kiṃ yuktam ?

marmasthānānyato vidyādyenānāpattiko bhavet|

[śikśā. sa. kārikā-3]



katamāni ca tāni marmasthānāni ? yaduta-

ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca|

utsargaḥ sarvasattvebhyastadrakṣāśuddhivardhanam||

[śikśā. sa. kārikā-4]



ityuktam| eṣa bodhisattvasaṃgraho yatra bodhisattvānāmabhyāsaviśrāme'pi āpattayo vyavasthāpyante| yathoktaṃ bodhisattvaprātimokśasūtre-



yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṃ kṛte duḥkhakṣayagāmī, sacedbodhisattvasya taṃ mārgaṃ parigṛhyāvasthitasya api kalpakoṭeratyayena ekaṃ sukhacittamutpadyeta, antaśo niṣadyācittamapi, tatra bodhisattvena evaṃ cittamutpādayitavyam-sarvasattvānāmātyayikaṃ parigṛhya etadapi me bahu yanniṣīdāmīti||



ata evāha-vaidyopadeśāditi| yathā vaidyopadeśamakurvāṇasya bhaiṣajyasādhyaṃ karaṇīyaṃ yasya bhaiṣajyena vā sādhyasya rogiṇaḥ kuto'sti nirāmayatvaṃ nīrogatā ? tathā sarvajñamahāvaidyopadiṣṭaśikṣāpratipattimakurvataḥ kuto nirāmayatvaṃ karmakleśopajanitajātyādiduḥdukhamahābhayādvimuktiḥ?



tadevaṃ samāttasaṃvarasya sāmānyamāpattilakṣaṇamucyate yena āpattilakṣaṇena yuktaṃ vastu svayamapyutprekṣya pariharet| na ca āpattipratirūpakeṣu anāpattipratirūpakeṣu ca saṃmuhyet| bodhisattvaḥ sarvasattvānāṃ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasarvasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ na karoti, tatpratyayasāmagrīṃ nānveṣate, tadantarāyapratīkārāya na ghaṭate, alpaduḥkhadaurmanasyaṃ bahuduḥkhadaurmanasyapratīkārabhūtaṃ notpādayati, mahārthasiddhayarthaṃ vā alpahāniṃ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati| saṃkṣepato'nāpattiḥ svaśaktyaviṣayeṣu kāryeṣu, tatra niṣphalatayā śikṣāprajñaptyabhāvāt| prakṛtisāvadyatayā vā anyad gṛhyat eva| yatra tu svaśaktyagocare'pi yogasāmarthyādāpattiḥ syāt, tanna cintyam, sāmānyapāpadeśanāntarbhāvāttato muktiḥ| etat samāsato bodhisattvaśikṣāśarīram| vistaratastu aprameyakalpaparyavasānanirdeśyam||



athavā saṃkṣepato dve bodhisattvasyāpattī| yathāśaktyā yuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati| nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati| yaḥ punaretadabhyāsārthaṃ vyutpādamicchati, tena śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣaṇārambhasyaiva mahāphalatvāt| yathopavarṇitaṃ praśāntaviniścayaprātihāryasūtre-



iti bodhisattvaśikṣā samāsato yathopadeśataḥ kathiteti||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittāpramādaścaturthaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project