Digital Sanskrit Buddhist Canon

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

Technical Details
3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|



adhunā pāpadeśanānantaraṃ puṇyānumodanāmāha-



apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham|

anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ||1||



narakādigatau duḥkhamanubhavanto hi pariśrāntāḥ sukṛtavipākamadhigamya pratilabdhasukhā viśrāmyanti kiyatkālam| anumode prasādena iti saṃpraharṣayāmi prasannacittaḥ| anumodanāpi trividhā-manasā kāyena vācā ca| tatra prasannacittaḥ saṃpraharṣayati manasā, kāyena romaharṣaśrupātagātrakampādikamanubhavan, vācā ca saṃprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṃ bhadrakaṃ kṛtamiti| sukhaṃ tiṣṭhantu duḥkhitā iti yadarthaṃ taistatkarma kṛtam, tadapi teṣāṃ samṛdhyatu iti bhāvaḥ||



laukikaṃ karmānumodya lokottaramanumodamānaḥ prāha-



saṃsāraduḥkhanirmokṣamanumode śarīriṇām|

bodhisattvatvabuddhatvamanumode ca tāyinām||2||



duḥkhanirmokṣamiti śrāvakabodhiḥ pratyekabuddhabodhirvā| cittaṃ vā tadarthamutpāditaṃ tathocyate| tadā bodhitrayamapi tadgāhaḥ| śarīriṇāmiti prāṇinām| bodhisattvatvabuddhatvamiti bodhisattvatvaṃ bhagavatāṃ hetvavasthām, buddhatvaṃ phalāvasthāmiti| tāyināmiti svādhigatamārgadeśakānām| yaduktam-tāyaḥ svadṛṣṭamārgoktiḥ iti| tadvidyate yeṣāmiti| athavā-tāyaḥ saṃtānārthaḥ āsaṃsāramapratiṣṭhitanirvāṇatayāvasthāyinām||



bodhisattvānāṃ puṇyānumodanāṃ kurvannāha-

cittotpādasamudrāṃśca sarvasattvasukhāvahān|

sarvasattvahitādhānānanumode ca śāsinām||3||



cittotpādāḥ pratikṣaṇabhāvino'paryantāgādhatayā samudrā iva samudrāḥ tān| kiṃbhūtān ? sarvasattvasukhāvahān sarvasattvānāṃ sukhamāvahantīti tadrasaikanimnasvabhāvānityarthaḥ| sarvasattvahitādhānāniti hitavidhāyakān| śāsināmiti śāsanaṃ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt| tadvidyate yeṣāmiti śāsino bodhisattvāḥ| taduktam-



upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam| iti||



athavā-śāsituṃ śīlaṃ yeṣāmiti śāsinaḥ| bodhisattvā hi dānādibhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhya sanmārge'vatārayanti||



etāvatā anumodanā kathitā| adhyeṣaṇāṃ kathayannāha-

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ|

dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām||4||



dharmapradīpaṃ kurvantviti ajñānatamovṛtānāṃ sattvānāṃ mārgāmārgaviśeṣaparijñānavikalānāṃ dharmadeśanātmakamālokaṃ kurvantu||



etāvatā adhyeṣaṇā kathitā| yācanāmupadarśayannāha-

nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ|

kalpānanantāṃstiṣṭhantu mā bhudandhamidaṃ jagat||5||



kṛtakṛtyatayā parinirvāṇaṃ gantumanasaḥ| aparyantakalpān sthitaye yācayāmi| mā bhūdandhamiti pūrvavanmārgājñānaniścetanaṃ mā bhūt| anenāpi yācanā proktā||



yācanānāntaramidānīṃ pariṇāmanāmāha-



evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham|

tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt||6||



evamuktakrameṇa sarvamidaṃ pūjāpāpadeśanāpuṇyānumodanādi kṛtvā vidhāya yanmayā āsāditaṃ prāptaṃ śubhaṃ sukṛtaṃ tena śubhena syāṃ bhaveyaṃ sarvasattvānāṃ samastaprāṇabhṛtāṃ sarvaduḥkhapraśāntikṛditi niḥśeṣavyasanapraśamanasamartho bhaveyam||



iti sāmānyena pariṇamayya punarviśeṣeṇāha-

glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca|

tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||



teneti sarvatra yathāyogaṃ saṃbandhanīyam| glānānāmiti vyādhipīḍitānām| bhaiṣajyamiti auṣadham| vaidyaścikitsakaḥ| tadupasthāyakaḥ tasya glānasya paricārakaḥ| rogāpunarbhava iti yāvad vyādhinivṛttiḥ syāt||



kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ|

durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam||8||



kṣud bubhukṣā| pipāsā tṛṣṇā| tayorvyathā, tābhyāṃ vā vyathā| tāṃ hanyāṃ nivarteyam| annapānapravarṣaṇaiḥ prabandhāhārapānasaṃpādanaiḥ| durbhikṣāntarakalpeṣviti-



kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ| iti||



tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṃvartaḥ prādurbhavati varṣān sapta, māsān sapta, divasānapi saptaiva| yaduktam-



kalpasya śastrarogābhyāṃ durbhikṣeṇa vinirgamaḥ|

divasān sapta māsāṃśca varṣāścaiva yathākramam||iti|



tatra annapānābhāvādanyonyamāṃsāsthibhakṣaṇameva āhāraḥ| tadapi kecidalabhamānā āhāravaikalyācca mriyante| tatra bhaveyaṃ pānabhojanam||



daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ|

nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||



daridrāṇāmiti dhanavikalānām| akṣaya iti ākṛṣyamāṇadhano'pi yo na kṣīyate| nānopakaraṇākārairiti śayanāsanavasanabhojanābharaṇavilepanaprabhṛti yadyadabhilaṣanti sattvāḥ, taistairupakaraṇaviśeṣākāraiḥ ahameva upatiṣṭheyaṃ pratyupasthito bhaveyam| teṣāṃ daridrāṇāṃ sattvānāmagrataḥ purataḥ| idaṃ ca pariṇāmanamāryavajradhvajasūtre vistareṇa pratipāditam| tatredamuktam-



sa tāni kuśalamūlāni pariṇāmayan evaṃ pariṇāmayati-anenāhaṃ kuśalamūlena sarvasattvānāṃ layanaṃ bhaveyaṃ sarvaduḥkhaskandhavinivartanatayā| sarvasattvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā| sarvasattvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā| sarvasattvānāṃ gatirbhaveyaṃ sarvabhūmyanugamanatayā| sarvasattvānāṃ parāyaṇaṃ bhaveyamatyantayogakṣemapratilambhanatayā| sarvasattvānāmāloko bhaveyaṃ vitimirajñānasaṃdarśanatayā| sarvasattvānāmulkā bhaveyamavidyātamondhakāravinivartanatayā| ityādi vistaraḥ| idamuktvā punaridamāha-tatrādhyāśayataḥ pariṇamayatio na vacanamātreṇa| taccodagracittaḥ pariṇamayati| hṛṣṭacittaḥ pariṇamayati| prasannacittaḥ pariṇamayati| pramuditacittaḥ strigdhacittaḥ pariṇamayati| maitracittaḥ premacitto'nugrahacitto hitacittaḥ sukhacittaḥ pariṇamayati| iti vistaraḥ||



idānīmātmabhāvādiparityāgaṃ kurvannāha-

ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham|

nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||



ātmabhāvāniti sarvagaticyutyupapattiṣu sarvakāyān| nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ| tyajāmi utsṛjāmi| dadāmītyarthaḥ| bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayastrakcandanavastrābharaṇakanyādīni| sarvatryadhvagataṃ śubhamiti sarvatraidhātukasaṃgṛhītaṃ puṇyāneñjayasvabhāvam| yadi vā dānaśīlādiprasūtaṃ bhāvanāmayaṃ ca| tryadhvagatam atītānāgatapratyutpannam| syādetat-anāgatasya asatsvabhāvasya ko'yamutsargo nāma ? satyam| kiṃ tu tatsaṃbhavakāle tatrāsaṅganivāraṇārthamevamucyate, idānīmeva tatparityāgāt, āśayasya viśuddhivardhanārthaṃ ca| etadevāha-nirapekṣa iti| tadvipākasya svārthe'napekṣaḥ| kimarthamevamanuṣṭhīyate ityāha-sarvasattvārthasiddhaye iti| sarvasattvānāṃ traidhātukavartināmabhyudayaniḥśreyasalakṣaṇārthaniṣpattaye| atītānāgataśubhotsargastu āryākṣayamatisūtre'bhihitaḥ| yaduktam-



kuśalānāṃ ca cittacaitasikānāmanusmṛtiḥ, anusmṛtya ca bodhipariṇāmanā, ida matītakauśalyam| yā anāgatānāṃ kuśalamūlānāṃ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ, ye ye utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyāmi| idamanāgatakauśalyam| iti vistaraḥ| sarvatyāgādhimuktiṃ paripūrye parityāgacittavegāt tena kāyaprayogeṇa utsṛṣṭasarvaparigrahaḥ| sarvaparigrahamūlādbhavaduḥkhādvimukto mukta ityucyate| iti vistaraḥ||



nanu ca ātmārthamapi kiṃcidrakṣitumucitamiti mātsaryaṃ nirākurvannāha-

sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ|

tyaktavyaṃ cenmayā sarva varaṃ sattveṣu dīyatām||11||



sarveṣāṃ sāsravātmabhāvādīnāṃ nirvāṇaṃ mokṣaḥ| tadarthi ca me manaḥ, tadarthi ca mama cittam| tyaktavyaṃ cediti| nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṃ parityajya yātavyaṃ mayā, tadā varaṃ sattveṣu dīyatām, kimanena mātsaryahetunā vidhṛteneti bhāvaḥ||



tasmādidamihānurūpamityāha-

yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām|



yathākāmaṃgamakāritāyāṃ niyukto mayāyamātmā kāyaḥ| sarvadehināṃ sarvasattvānāṃ kṛte| etadeva darśayannāha-

ghrantu nindantu vā nityamākirantu ca pāṃsubhiḥ||12||



krīḍantu mama kāyena hasantu vilasantu ca|

dattastebhyo mayā kāyaścintayā kiṃ mamānayā||13||



kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham|



daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu, ākirantu ca pāṃsubhiḥ, dhūlibhiravakirantu| dattastebhyo mayā kāya iti, sarvaḥ sarveṇa mayā teṣāṃ parityaktaḥ, kiṃ mama samaviṣamacintayā ? kārayantu karmāṇīti anavadyāni| etadevāha-



anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||



aniṣṭaṃ kasyacitprāṇino mā bhūt, māmāśritya kadācana, iha paratra vā||

yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet|

teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye||15||



yeṣāṃ kruddhā yeṣāmaprasannā vā matiścittaṃ bhavet, teṣāṃ kruddhāprasannamatīnāṃ sa eva hetuḥ syāt, kruddhā aprasannā matireva| puṃstvaṃ tu tacchabdasya hetusamānādhikaraṇatayā| sarvārthasiddhaya iti ātmaparābhyudayaniḥśreyasaniṣpattaye||



abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||



abhyākhyāsyanti iti mithyāropitadoṣeṇa dūṣayiṣyanti| anye'pi ye kāyikaṃ mānasikaṃ vā apakāraṃ kariṣyanti| utprāsakā iti upahāsakāḥ, viḍambakāriṇo vā| tathā anye'pi udāsīnāḥ prasannāśca| sarve bhaveyurbuddhatvalābhinaḥ||



anāthānāmahaṃ nāthaḥ sārthabāhaśca yāyinām|

pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca||17||



anāthānāmiti sāṃnāyyānveṣiṇām| sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām| pārepsūnāmiti nadyādīnāṃ pārimakūlaṃ gantukāmānām||



dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham|

dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām||18||



dīpārthināmiti andhakārāvasthitānām| śayyārthināmiti śayanābhilāṣiṇām| dāsārthināmiti upasthānārthaṃ ye bhṛtyakarmakarādīnicchanti||



cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|

bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām||19||



cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| bhadraghaṭa iti yadyadvastu abhilaṣitamabhisaṃdhāya asmin hastaṃ prakṣipet, tatsarvaṃ saṃpadyate| siddhavidyeti siddhamantraḥ yadyatkarma tayā kriyate, tatsarvaṃ sidhyati| mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ| kalpavṛkṣaśceti kalpitārthasaṃpādako vṛkṣaviśeṣaḥ| kāmadhenuśceti yā vāñchitadohaṃ duhyate||



pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|

sattvānāmaprameyāṇāṃ yathābhogānyanekadhā||20||



evamākāśaniṣṭhasya sattvadhātoranekadhā|

bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ||21||



pṛthivyādīnīti pṛthivī vasaṃdharā| ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni| tāni yathā śayanāśanasasyaphalamūlādyādhāratayā , tathā yānāvagāhanādihetutayā| evamanyatrāpi yojyam| anantākāśadhatuvyāpināmasaṃkhyānāṃ sattvānāṃ paribhogamupayānti, evameva ahamapi sarvasattvānāmanekaprakāreṇa upabhogyo bhaveyam| yāvatsarve na nirvṛtā iti yāvat sarve na saṃsāraduḥkhavinirmuktāḥ||



tasmādeṣāmātmabhāvādīnāmutsargaḥ kāryo bodhyarthinā| etacca dānamativistareṇa śikṣāsamuccaye pradarśitam| tadyathā tatraiva bodhisattvaprātimokṣe kathitam-



punaraparaṃ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṃjñāmutpādayati, na kaṃcidbhāvamupādatte| tatkasya hetoḥ ? upādānaṃ hi bhayamiti|



idamuktvā tatraiva punaridamuktam-

tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti| yāvat svahastaparityāgī bhavati, pādaparityāgī nāsāparityāgī śīrṣaparityāgī aṅgapratyaṅgaparityāgī, yāvat sarvasvaparityāgīti||



evaṃ nārāyaṇaparipṛcchāyāmapyabhihitam-

na taddhastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyeta, na tyāgabuddhiḥ krameta, iti yāvat, api tu khalu punaḥ kulaputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam-ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| iti vistaraḥ||



tathā āryākṣayamatisūtre'pi deśitam-



ayaṃ mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapitavyaḥ| tadyathā imāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogaiḥ sattvānāmupabhogaṃ gacchanti, evameva ahamimaṃ caturmahābhūtasamucchrayaṃ kāyaṃ nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogairvistareṇa sarvasattvānāmupajīvyaṃ kariṣyāmīti vistaraḥ||



taccittaratnentyārabhya sarvamidaṃ pūrvakaṃ bodhicittasaṃvaragrahaṇāya prayogo veditavyaḥ| tadevaṃ pūjādi vidhāya ātmabhāvādidānamutsṛjya pratipannabodhicittānuśaṃsaḥ kṣaṇasaṃpadaṃ paramadurlabhāmavetya śraddhāmūlaṃ dṛḍhamupasthāpya sattvānatrāṇānaparāyaṇān karuṇāyamānaḥ svasukhanirapekṣaḥ paraduḥkhaduḥkhī tatsamuddharaṇāśayābhiprāyo buddhatvameva tadupāyaṃ samutpaśyan tatra baddhasaṃnāhaḥ-



yadātmanaḥ pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram||iti|



tena ātmanaḥ sattvadhātośca-

duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā|

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||iti||



samyaksaṃbodhicittamutpādayitumupakramate-

yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ|

te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||



yenāśayena sarvasattvānāṃ sarvaduḥkhaprahāṇārtham| yadi vā yathā gṛhītaṃ tadeva bhagavanto jānanti| bodhicittamiti bodhirbuddhatvaṃ sarvāvaraṇaprahāṇāt sarvadharmaniḥsvabhāvatādhigamaḥ| etacca sapracayaṃ prajñāparicchede vakṣyāmaḥ| tatra cittamadhyāśayena tatprāptaye manasikāraḥ-buddho bhaveyaṃ sarvasattvahitasukhasaṃpādanāyetyarthaḥ|| iti pūrvārdhena bodhicittotpādaṃ pratipādya śikṣāsaṃvaragrahaṇaṃ pratipādayannāha-te bodhisattvetyādi| bodhisattvaśikṣā yadutpāditabodhicittena bodhisattvena sadā karaṇīyam, tatretyarthaḥ| ānupūrvīti anu..........



tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite|

tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||



evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ|

punaḥ puṣṭasya puṣṭayarthaṃ cittamevaṃ praharṣayet||24||



adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ|

adya buddhakule jāto buddhaputro'smi sāṃpratam||25||



tathādhunā mayā kāryaṃ svakulocitakāriṇām|

nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||



andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt|

tathā kathaṃcidapyetad bodhicittaṃ mamoditam||27||



jaganmṛtyuvināśāya jātametadrasāyanam|

jagaddāridyaśamanaṃ nidhānamidamakṣayam||28||



jagadvayādhipraśamanaṃ bhaiṣajyamidamuttamam|

bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||



durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|

jagatkleśopaśamana uditaścittacandramāḥ||30||



jagadajñānatimiraprotsāraṇamahāraviḥ|

saddharmakṣīramathanānnavanītaṃ samutthitam||31||



sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|

sukhasatramidaṃ hyupasthitaṃ sakalā bhyāgatasattvatarpaṇam||32||



jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā|

purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project