Digital Sanskrit Buddhist Canon

2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ

Technical Details
2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|



sāṃpratamevaṃ kṣaṇasaṃpatsamāgamaṃ durlabhamadhigamya viditabodhicittānuśaṃsaḥ bodhicittagrahaṇārthaṃ buddhabodhisattvānāmukhīkṛtya vandanapūjanaśaraṇagamanapāpadeśanāpuṇyānumodanabuddhādhyeṣaṇāyācanābodhipariṇāmanāṃ ca kurvannāha-



taccittaratnagrahaṇāya samyak

pūjāṃ karomyeṣa tathāgatānām|

saddharmaratnasya ca nirmalasya

buddhātmajānāṃ ca guṇodadhīnām||1||



tasya samanantarapratipāditānuśaṃsasya cittaratnasya grahaṇāya svīkārāya| tadutpādayitumityarthaḥ| tathāgatānāṃ buddhānāṃ bhagavatāṃ pūjāṃ karomi| eṣo'hamiti bodhicittagrāhako'yamātmānaṃ nidarśayati| ayaṃ buddharatnasya nirdeśaḥ| saddharmaratnasya ceti āgamādhigamalakṣaṇasya| nirmalasyeti trikalyāṇatayā trikoṭiśuddhasya prakṛtiprabhāsvarasya ca| sarvadā sarvamalānāmasthānatvāt, kleśānāmāgantukatvāt, samastamalāpaharaṇapaṭutvācca| ayaṃ ca dharmaratnasya nirdeśaḥ| tadātmajānāṃ ca buddhasutānām| guṇodadhīnāṃ guṇaratnasamudrāṇām āryāvalokitamañjughoṣaprabhṛtīnām| ayaṃ tu saṃgharatnasya nirdeśaḥ| ityādau ratnatrayapūjāvidhiḥ| pūjāṃ karomīti sarvatra saṃbandhanīyam| samyagiti pūjāyā eva viśeṣaṇam| samyagaviparītaṃ yathā bhavati| tīvracittaprasādena vā grahaṇasya vā viśeṣaṇam| samyaggrahaṇāya atiśayaprasannacittena na parānurodhādinā| yathā gṛhītaṃ na punarbhraśyati iti||



pūjāmeva kathayannāha-

yāvanti puṣpāṇi phalāni caiva

bhaiṣajyajātāni ca yāni santi|

ratnāni yāvanti ca santi loke

jalāni ca svacchamanoramāṇi||2||



yat parimāṇameṣāmiti yāvanti niravaśeṣāṇi| puṣpāṇi phalāni caiva| ākāśadhātuprasarāvadhīni sarvāṇyapīmāni aparigrahāṇi| ādāya buddhayā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ iti sarvatra pūrveṣu yojanīyam| bhaiṣajyajātāni auṣadhaprakārāḥ| svacchamanoramāṇīti ratnānāmapi viśeṣaṇam||



mahīdharā ratnamayāstathānye

vanapradeśāśca vivekaramyāḥ|

latāḥ sapuṣpābharaṇojjvalāśca

drumāśca ye satphalanamraśākhāḥ||3||



devādilokeṣu ca gandhadhūpāḥ

kalpadrumā ratnamayāśca vṛkṣāḥ|

sarāṃsi cāmbhoruhabhūṣaṇāni

haṃsasvanātyantamanoharāṇi||4||



mahīdharāḥ parvatāḥ| ratnamayā ratnasvabhāvāḥ| vivekaramyā iti vivekoparamyā manoharāḥ| vivekānukūlā iti yāvat| supuṣpābharaṇojjvalāśceti śobhanapuṣpāṇyevābharaṇāni maṇḍanāni tairujjvalā atibhrājiṣṇavaḥ| satphalanamraśākhā iti santi ca śobhanāni varṇagandharasasaṃpannāni tāni phalāni ceti tairnamrā avanatā bhūmilagnā iva śākhā yeṣāṃ te kalpadrumāḥ kalpavṛkṣāḥ| ambhoruhabhūṣaṇāni padmānyeva bhūṣaṇāni yeṣāṃ tāni tathā| haṃsasvanātyantamanoharāṇi haṃsānāṃ svanai rūtairatyantamanoharāṇi ramaṇīyāni tāni tathā||



akṛṣṭajātāni ca śasyajātā-

nyanyāni vā pūjyavibhūṣaṇāni|

ākāśadhātuprasarāvadhīni

sarvāṇyapīmānyaparigrahāṇi||5||



akṛṣṭānyeva halavilekhanamantareṇaiva jātāni prādurbhūtāni| śasyajātāni vrīhiviśeṣāḥ| anyāni vā pūjyavibhūṣaṇāni pūjyānāmārādhyānāṃ vibhūṣaṇāni śobhākarāṇi| anyāni aparāṇi ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni| sarvāṇyapīmāni uktāni uktasadṛśāni aparigrahāṇi amamāni na kenacit svīkṛtānītyarthaḥ||



ādāya buddhyā munipuṃgavebhyo

niryātayāmyeṣa saputrakebhyaḥ|

gṛhṇantu tanme varadakṣiṇīyā

mahākṛpā māmanukampamānāḥ||6||



ādāya buddhayā gṛhītvā manovijñānena| munipuṃgavebhyo munivṛṣabhebhyo niryātayāmi prayacchāmi| saputrakebhyaḥ sabodhisattvagaṇebhyaḥ| gṛhṇantu tanme svīkurvantu tadetat sarvaṃ mama pūjopahāravastu| varadakṣiṇīyā anuttaradakṣiṇāpātrāṇi buddhabodhisattvāḥ| mahākṛpāḥ sarvasattvahitasukhavidhānaikamanasaḥ| māṃ dīnaduḥkhitasattvamanukampamānāḥ karuṇāyamānāḥ| mamānugrahāyeti yāvat||



syādetat-kiṃ punarevaṃ manomayapūjāmātraṃ vidhīyate yāvatā tattadvastu manoharaṃ sākṣādeva kasmānnopanīyate ityāśaṅkayāha-



apuṇyavānasmi mahādaridraḥ

pūjārthamanyanmama nāsti kiṃcit|

ato mamārthāya parārthacittā

gṛhṇantu nāthā idamātmaśaktyā||7||



akṛtapuṇyo'smi, ata eva mahādaridraḥ| puṇye sarvopakaraṇasaṃpattibhirbhavati| tadabhāvāt pūjārthamanyadupakaraṇaṃ mama nāsti kiṃcit| ato mamārthāya mama puṇyakāmatayā bhagavantaśca parārthacittāḥ parahitasukhābhilāṣiṇo mahākāruṇikatvāt| ato gṛhṇantu nāthā idamuktaṃ pūjopakaraṇaṃ mayā niryātitam| ātmaśaktyeti svasāmarthyena||



ayaṃ punarātmabhāvo mamāyatto'sti| taṃ niryātayāmītyāha-

dadāmi cātmānamahaṃ jinebhyaḥ

sarveṇa sarvaṃ ca tadātmajebhyaḥ|

parigrahaṃ me kurutāgrasattvā

yuṣmāsu dāsatvamupaimi bhaktyā||8||



ātmānaṃ ca prayacchāmi jinebhyaḥ| sarveṇa sarvaṃ ca sarvaprakāreṇa| ātmasvīkāraṃ parityajya tadātmajebhyo'pi| māṃ pratigṛhṇīta naravṛṣabhāḥ| yuṣmāsu dāsatvaṃ dāsabhāvaṃ svīkaromi| na jīvikādilobhāt, api tu bhaktyā paramagauraveṇa| śraddhāvilena cetasetyarthaḥ||



nanu kaḥ punaratra guṇo'stītyāha-

parigraheṇāsmi bhavatkṛtena

nirbhīrbhave sattvahitaṃ karomi|

pūrvaṃ ca pāpaṃ samatikramāmi

nānyacca pāpaṃ prakaromi bhūyaḥ||9||



bhavatkṛtena yuṣmadīyena mahadāśrayeṇa vigatabhayaḥ saṃsāre lokānāṃ hitamarthaṃ saṃpādayāmi| mahadāśraye'pi nākuśalakarmāvṛtasya svahitakaraṇe'pi sāmarthyamastītyāha-pūrvaṃ cetyādi| pūrvamaparijñānāt kṛtamakuśalakarma samatikramāmi, vidūṣaṇāsamudācārādibhirnirharāmi| samatikrāmatītyukte samatikramāmītyuktaṃ śābdavyavahāreṣvanādarāt, arthapratiśaraṇatādhātupradhānatvācca| aparaṃ ca pāpaṃ na punaḥ karomi| āyatyāṃ punarakaraṇasaṃvaraṃ vidadhe||



iti sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya punarviśeṣeṇa pūjāṃ vidhātumāha-

ratnojjvalastambhamanorameṣu

muktāmayodbhāsivitānakeṣu|

svacchojjvalasphāṭikakuṭṭimeṣu

sugandhiṣu snānagṛheṣu teṣu||10||



ratnairindranīlādibhirujjvalāḥ prabhāsvarā ye stambhāḥ tairmanoharāḥ kamanīyāḥ| teṣu snānagṛheṣu snānaṃ karomīti yojyam| punaḥ kiṃbhūteṣu ? muktāmayā mauktikaracanākhacitā udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ yeṣu te tathā, teṣu| svacchāḥ sunirmalāḥ , ujjvalā dīptimantaḥ, sphaṭikasyeme sphāṭikāḥ, kuṭṭimāḥ bhūmiracanāviśeṣā yeṣu, teṣu | sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu | snānāya gṛhāḥ teṣu||



manojñagandhodakapuṣpapūrṇaiḥ

kumbhairmahāratnamathairanekaiḥ|

snānaṃ karomyeṣa tathāgatānāṃ

tadātmajānāṃ ca sagītivādyam||11||



udakaṃ ca puṣpāṇi ca manojñagandhāni ca tāni| taiḥ pūrṇāḥ kumbhā ghaṭāḥ, taiḥ| mahāratnamayaiḥ mahānti vaidūryā(dī)ni ca ratnāni ca tāni, tatsvabhāvaiḥ| anekaiḥ śatasahasrakoṭibhiḥ| sagītavādyaṃ saha manoharagītanṛttamurajādivādyaiḥ||



pradhūpitairdhautamalairatulyai-

rvastraiśca teṣāṃ tanumunmṛṣāmi|

tataḥ suraktāni sudhūpitāni

dadāmi tebhyo varacīvarāṇi||12||



pradhūpitairaguruprabhṛtidhūpaiḥ| dhautamalaiḥ prakṣālitakalmaṣaiḥ| nirmalairityarthaḥ| atulyairapratisamaiḥ| vastrairdukūlaiḥ| teṣāṃ tathāgatānāṃ tadātmajānāṃ ca| tanuṃ śarīram| unmṛṣāmi saṃmārjayāmi| tatastasmādunmarṣaṇānantaram| suraktāni śobhanarāgaiḥ suṣṭhu vā raktāni| śobhanadhūpena dhūpitāni| dadāmi tebhyo jinebhyaḥ| varacīvarāṇi anuttarāṇyācchādanāni||



divyairmṛduślakṣṇavicitraśobhai-

rvastrairalaṃkāravaraiśca taistaiḥ|

samantabhadrājitamañjughoṣa-

lokeśvarādīnapi maṇḍayāmi||13||



divyairdivibhavairdevārhaiḥ| mṛdūni ca sukumārasparśāni, ślakṣṇāni ca sūkśmāṇi| vicitrā nānāvarṇakṛtā śobhā yeṣāṃ tairvastraiḥ| alaṃkāravaraiśca vibhūṣaṇapradhānaiḥ| taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ| samantabhadrājitamañjughoṣalokeśvarādīnapi bodhisattvān maṇḍayāmi alaṃkaromi||



sarvatrisāhasravisārigandhai-

rgandhottamaistānanulepayāmi|

sūttaptasūnmṛṣṭasudhautahema-

prabhojjvalān sarvamunīndrakāyān||14||



sahasraṃ caturdvīpikānāṃ tathā candrasūryamerūṇāṃ pratyekaṃ kāmadevānāṃ brahmalokānāṃ ca| sāhasraścūliko mataḥ| sa eva sahasraguṇite dvisāhasra| tatsahasraṃ trisāhasraḥ| śatakoṭiḥ cāturdvīpikānāmityarthaḥ| evaṃ sarvāsu dikṣu lokadhāturananto'paryantaśca| sarvatrisāhastrāṇi| visartuṃ śīlaṃ yeṣāṃ te tathā| tathāvidhā gandhāḥ parimalā yeṣāṃ te tathā| tairgandhottamairyakṣakardamaharicandanādibhiḥ| tān munīndrakāyānanulepayāmi samālabhe| kiṃbhūtān ? sūttaptaṃ puṭapākādinā pariśodhitāntarmalam| sūnmṛṣṭaṃ roṣāṇādimaṇisaṃmārjitam| sudhautaṃ kṣārāmlalavaṇādiprakṣālitabahirmalam| tathābhūtaṃ ca taddhema ceti| tasya prabhā, dyutirityarthaḥ| tadvadujjvalān dyutimataḥ| etacca yathālokaprasiddhitaḥ kathitam| na tu tathāgatakāyaśobhāyā laukikaṃ kiṃcidupamānamasti||



sāṃprataṃ mālyapūjāmupakṣipati-

māndāravendīvaramallikādyaiḥ

sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|

abhyarcayābhyarcyatamān munīndrān

stragbhiśca saṃsthānamanoramābhiḥ||15||



māndāravaṃ deveṣu puṣpaviśeṣaḥ| indīvaramutpalam| mallikā vārṣikī| etatpramukhaiḥ sarvaiḥ śobhanagandhaiḥ puṣpairmanohāribhiḥ pūjyatamān munīndrān pūjayāmi| stragbhiśca mālābhiśca grathanaracanāviśeṣakamanīyābhiḥ||



dhūpapūjāmāha-

sphītasphuradgandhamanoramaiśca

tān dhūpameghairupadhūpayāmi|



sphītā māṃsalāḥ| sphurantaśca digantavyāpinaḥ bahulagandhodgāriṇo vā| tādṛśā gandhā yeṣāṃ dhūpameghānāṃ te tathā, taiḥ| dhūpā meghā iva ambaratalāvalambibimbāḥ| upamitaṃ vyāghrādibhiḥ iti samāsaḥ| dhūpānāṃ vā meghāḥ, taiḥ, meghavadudgacchadbhirityarthaḥ| tāniti munīndrān upadhūpayāmi||



naivedyapūjāmāha-

bhojyaiśca khādyairvividhaiśca peyai-

stebhyo nivedyaṃ ca nivedayāmi||16||



bhojyaṃ yanmukhamāpūrya bhujyate| khādyaṃ yat kavalaśaḥ| chedyaṃ dhṛtapūrādi| peyaṃ yat pīyate eva pānakādi| ebhirvividhairnānāprakāropasaṃskṛtaiḥ| tebhyo munīndrebhyo nivedyaṃ ca nivedayāmi||



dīpapūjāmāha-

ratnapradīpāṃśca nivedayāmi

suvarṇapadmeṣu niviṣṭapaṅktin|

gandhopalipteṣu ca kuṭṭimeṣu

kirāmi puṣpaprakarān manojñān||17||



ratnamayāḥ pradīpāḥ tān| niviṣṭā paṅktirmālā yeṣāṃ te tathā| kveti ? suvarṇapadmeṣu| sāpekṣatve'pi gamakatvāt samāsaḥ| gandhopalipteṣu candanakuṅkumādigandhaiścarciteṣu||



pralambamuktāmaṇihāraśobhā-

nābhāsvarān diṅmukhamaṇḍanāṃstān|

vimānameghān stutigītaramyān

maitrīmayebhyo'pi nivedayāmi||18||



pralambairmuktāmaṇihāraiḥ śobhā yeṣāṃ tān vimānameghān vimānasamūhān ālokakāriṇaḥ sarvadikūśobhākarān||



suvarṇadaṇḍaiḥ kamanīyarūpaiḥ

saṃsaktamuktāni samucchritāni|

pradhārayāmyeṣa mahāmunīnāṃ

ratnātapatrāṇyatiśobhanāni||19||



kanakamayadaṇḍaiḥ kāntimatsaṃsthānaiḥ| muktākhacitāni ratnamayāni chatrāṇi| samucchritānīti uddaṇḍitāni||



idānīṃ pūjopahāramupasaṃharannāha-

ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ|

tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ||20||



itaḥ prabhṛti ete pūjāmeghā mayā niryātitāḥ, anye vā devādibhirupanītāḥ kalpaṃ vā kalpāvaśeṣaṃ vā pratiṣṭhantām prakarṣavṛttisthitā bhavantu| tūryasaṃgītimeghāśca tūryāṇi murajādivādyāni| saṃgītayaḥ sametya gītayaḥ| samudāyagītānītyarthaḥ| athavā| saṃgītakāni nuttagītavāditāni samuditānyucyante| teṣāṃ meghāḥ anekasamudāyāḥ| te ca sarvasattvapraharṣaṇāḥ sarvasattvānāṃ pramodakāriṇaḥ, na punaraśakyaśravaṇāḥ| pratiṣṭhantāmiti saṃbandhaḥ||



sāmānyenābhisaṃkṣipya saddharmādiṣu pūjāmāha-

sarvasaddharmaratneṣu caityeṣu pratimāsu ca|

puṣparatnādivarṣāśca pravartantāṃ nirantaram||21||



dvādaśāṅgapravacanātmakeṣu sarvasaddharmaratneṣu| ratnamiva ratnaṃ vastutattvālokakāritvāt, paramanirvṛtihetutvācca| stūpeṣu bhagavaccaityeṣu| pratimāsu ceti buddhabodhisattvavigrahapratikṛtiṣu| puṣpavṛṣṭayo ratnavṛṣṭayaśca| ādiśabdāccandanacūrṇavastrādivarṣāḥ| nirantaramiti āsaṃsāramanavacchinnam||



anuttarapūjāmatidiśannāha-

mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|

tathā tathāgatānnāthān saputrān pūjayāmyaham||22||



mañjughoṣasamantabhadrājitalokanāthapramukhā daśabhūmīśvarā bodhisattvāḥ yathā yena adhyāśayena tathāgatān pūjayanti, tathā tena adhimokṣeṇa ahamapi tathāgatān saha putraiḥ bodhisattvagaṇaiḥ pūjayāmi||



stutipūjāmāha-

svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn|

stutisaṃgītimeghāśca saṃbhavantveṣvananyathā||23||



svarāḥ sapta gāndhārādayaḥ| teṣāmaṅgāni prabhedāḥ kāmodādayaḥ| teṣāṃ sāgaravadatibāhulyāt sāgarāḥ, taiḥ stotraiḥ| stutaya eva saṃgītayaḥ, stutīnāṃ vā saṃgītayaḥ samudāyāḥ| tāsāṃ meghāḥ saṃbhavantu upatiṣṭhantām| eṣu buddhabodhisattveṣu| ananyathā aviparītā yathā mayopakalpitāstathaivetyarthaḥ||



buddhadharmasaṃgharatneṣu praṇāmapūjāmāha-

sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham|

sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||



yāvanti daśasu dikṣu buddhakṣetrāṇi, teṣu yāvanto'ṇavaḥ, tatsaṃkhyaiḥ praṇāmaiḥ| sarvatryadhvagatāniti atītapratyutpannānāgatān tathāgatān| kiṃbhūtān ? sahadharmagaṇottamān gaṇānāmuttamo'grabhūto bodhisattvagaṇaḥ| dharmaśca gaṇottamaśca tābhyāṃ saha||



tathāgatastūpeṣu praṇāmamāha-

sarvacaityāni vande'haṃ bodhisattvāśrayāṃstathā|

namaḥ karomyupādhyāyānabhivandyān yatīṃstathā||25||



ūrdhvatiryagadhastanāsu diśāsu vidiśāsu ca| saśarīrāśarīreṣu stūpeṣu praṇamāmyahamityarthaḥ| bodhisattvāśrayānapīti jātakāvadānajanmādisthānāni| abhivandyāniti vṛddhān vandanārhān| tadanena pūjāvandanāvidhiruktaḥ||



ayaṃ ca pūjāvidhistrisamayarāje kathitaḥ| yathoktam-sthalajā ratnaparvatāḥ| jalajā ratnaparvatāḥ| sthalajajalajāni ratnāni daśadigavasthitāni| amamānyaparigrahāṇi| deyānītyuktam| anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni| anavadyāni āmaṇḍalāni (?) sarvakāñcanamaṇḍalāni| vivṛtteṣu vā lokadhātuṣu paramarasasparśasaṃpannā bhūparpaṭakā amṛtalatā| akṛṣṭoptāḥ śālayaḥ| sarvottarakurudvīpeṣu ca pariśuddheṣu ca lokadhātuṣu ye ramaṇīyāḥ paribhogāḥ|



yathā āryaratnameghe cāha-

sa yānīmāni sūtrānteṣu udārāṇi pūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayati| tathā sa vividhāni pūjopasthānānyanuvicintayati iti||



sāṃprataṃ ratnatrayaśaraṇagamanapūrvakaṃ pāpadeśanāmāha-

buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ|

dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā||26||



trāṇārthaṃ śaraṇārtham| gamanaṃ tadājñāparipālanam| yo hi yaṃ śaraṇaṃ gacchati, sa tadājñāṃ nātikramatīti bhāvaḥ| bodhimaṇḍata iti| maṇḍaśabdo'yaṃ sāravacanam, ghṛtamaṇḍa iti yathā| tathā ca sati bodhipradhānaṃ yāvat| yāvat samyaksaṃbodhiṃ nādhigacchāmi ityarthaḥ||



vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān|

mahākāruṇikāṃścāpi bodhisattvān kṛtāñjaliḥ||27||



vijñāpayāmītyanena buddhabodhisattvānāmagragatamātmānaṃ dhyātvā adhyāśayenaitadvaktavyamityupadarśitam| kṛtāñjaliriti kāyavijñaptiruktā| añjaliḥ karadvayena saṃpuṭaṃ kṛtvetyarthaḥ||



anādimati saṃsāre janmanyatraiva vā punaḥ|

yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā||28||



yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ|

tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ||29||



anādimatīti pūrvajanmaparaṃparāsu| janmanyatraiveti asminnapi janmani, na kevalaṃ pūrvatra| paśuneti mohabahulatāmātmano darśayati| trividhaṃ karma kāyavāṅmanobhistatra kṛtam| tribhirapi kāritamiti| vāṅmanobhyāmanumoditamityapi| ātmaghātāyeti tatpāpakarmaphalasya mama ātmanyeva vipākāt| tadatyayamiti tadāpattim| deśayāmi prakāśayāmi uttānīkaromi, na pracchādayāmi| paścāttāpeneti akuśalakarmaṇo narakādau duḥkhavipākaśravaṇāt||



adhunā yathāpradhānamatyayadeśanāmāha-

ratnatraye'pakāro yo mātapitṛṣu vā mayā|

guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||



ratnatraye iti anuttaraguṇakṣetre| mātetyādinā upakārikṣetre| tatrāpakārasya vistaratīvraduḥkhavipākatvāt||



anekadoṣaduṣṭena mayā pāpena nāyakāḥ|

yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham||31||



anekadoṣaduṣṭeneti rāgādikleśadūṣitena, na svatantreṇetyarthaḥ||

pāpakarmaṇi saṃvegamāha-

kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram|



kathaṃ kena prakāreṇa| asmādaśubhāt| satvaraṃ śīghram| keyaṃ tvarā bhavata ityāha-

mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati||33||



yāvat pāpakṣayaṃ na karomi, tāvanmama mṛtyurbhaviṣyati na| anyathā durgati gamanabhayāt||



nanu ca akṛtapāpaparikṣayasya bhavato mṛtyoḥ ko'vakāśa ityāha-

kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ|

svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||



idaṃ kṛtamidamakṛtaṃ tāvaditi na parīkṣate mṛtyuḥ| viśrambho viśvāsaḥ| tena ghātakaḥ| nāpi nīrogo'haṃ yuvā balavatkāyo veti viśvasanīyam| kutaḥ ? ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ||



yadyevaṃ pāpād bhayam, kimarthaṃ tarhi tat kṛtamityāha-

priyāpriyanimittena pāpaṃ kṛtamanekadhā|

sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||



priya ātmā ātmīyaśca, apriyastadapakārī| priyasya hitasukhamapriyasya ca tadviparītamicchatā kṛtaṃ pāpamanekadhā prāṇātipātādattādānādibhedenānekaprakāram| nanu sarvametannacireṇa parityajya gantavyam, tat kimiti nirarthakaṃ pāpakamupacīyate ityāha- sarvamityādi| sarvaṃ priyamapriyaṃ vā utsṛjya vihāya gantavyam| etattu na mayā mugdhena paribhāvitam||



apriyā na bhaviṣyanti priyo me na bhaviṣyati|

ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati||36||



kimidānīṃ pariśiṣṭamavasthitamityāha-

tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate|

svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate||37||



yadyadvastviti sukhaheturduḥkhaheturvā| anubhūyate saṃvedyate| kathaṃ punarevamityāhasvapnānubhūtavaditi| yathā svapnāvasthāyāmupalabdhaṃ vinaṣṭaṃ na punarīkṣyate, tatra smaraṇamātrameva avaśiṣyate||



tathā anyadapi sarvaṃ priyādisaṃgatamasthiramasminneva janmanītyupadarśayannāha-



ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|

tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ||38||



tiṣṭhataḥ āsīnasyaiva mama paśyataḥ| gatā anityatayā grasitāḥ| yadyevaṃ tarhi tadarthaṃ kṛtaṃ pāpamapi taiḥ saha yāsyatītyāha-tannimittamityādi| teṣāṃ priyādīnāṃ nimittaṃ tadarthaṃ yatkṛtaṃ pāpaṃ tatpunaragrata eva sthitaṃ me| tanmayā saha yāsyatītyarthaḥ||



nanvevaṃ paśyannapi kathaṃ mūrcchito'sītyāha-

evamāgantuko'smīti na mayā pratyavekṣitam|

mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā||39||



nāhaṃ kasyacit paritaḥ, na me kaścit, ityevaṃ na mayā pratyavekṣitaṃ vicāritam| tena kāraṇena| anunaya āsaṅgaḥ ātmani ātmīye ca| vidveṣaḥ pratighaḥ| tat pratikūlamācarati||



cirataramatidīrghāyuṣo bhavataḥ kā maraṇāśaṅkā ? tat kimevaṃ bibheṣītyāha-



rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ|

āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham||40||



aharniśam| āyuṣo vardhate vyayaḥ, āyuḥsaṃskārāḥ kṣīyante| aviśrāmamiti kṣaṇamapi na vyayavicchittirasti| āgamanamāgamaḥ anupraveśaḥ| sa ca āyasya upacayasya leśato'pi na saṃvidyate tadahamevaṃ kiṃ nu na mariṣyāmi ? api tu ciramapi sthitvā jīvitaṃ maraṇaparyavasānamiti||



syādetat| yannimittaṃ kṛtaṃ pāpaṃ te'pi na narakādiṣu tatphaladuḥkhānubhavakāle saṃvibhāgino bhaviṣyanti| tat kimiti kātarabhāvamavalambase ityatrāha| āstāṃ tāvatparaloke-



iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|

mayaivekena soḍhavyā marmacchedādivedanā||41||



iha asminneva bhave maraṇāntikādiduḥkhabādhāyāṃ svajanaparijanamadhyagatenāpi| marmacchedādivedaneti pipāsāgātrasaṃtāpādiduḥkhaṃ mayaivaikena soḍhavyam| na tatra alpīyānapi bhāgo'nyasya saṃbhavati||



kiṃ punarnarakādāvityāha-

yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|

puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam||42||



kāladūtairgṛhītasya adhiṣṭhitasya galapāśena baddhasya mudgarairākoṭyamānasya aṭavīkāntāragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya asahāyasya karmānubhavabhūmiṃ nīyamānasya| kuto bandhuḥ kutaḥ suhṛt iti na tatra kecit sahāyāsrāṇaṃ saṃbhavanti| puṇyamevaikaṃ tadā trāṇaṃ syāt| mayā tacca na sevitam, tacca puṇyaṃ trāṇabhūtaṃ mayā nopārjitam||



punarapi pāpāt saṃvegamāha-

anityajīvitāsaṅgādidaṃ bhayamajānatā|

pramattena mayā nāthā bahu pāpamupārjitam||43||



asthāyini jīvite| āsaṅgādāgrahāt| idamāgāmi narakādiduḥkhabhayamajānatā apaśyata| pramatteneti yauvanarūpadhanādhipatyādimadamattena||



kiṃ punarevaṃ saṃvegabahulo bhavānityāha-

aṅgacchedārthamapyadya nīyamāno viśuṣyati|

pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||



atyalpamidaṃ karacaraṇādicchedanaṃ duḥkhaṃ narakaduḥkhāt| tathāpi tatreyamavasthā bhavati| viśuṣyati sarvātmanā śoṣamupayāti| pipāsitastṛṣṇārtaḥ| dīnadṛṣṭiriti kṛpaṇadṛṣṭiḥ| anyadeveti viparītam||



narakaduḥkhasyātiśayamāha-



kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|

mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||

kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|

bhairavākārairiti bhayaṃkararūpaiḥ| adhiṣṭhitaḥ ātmasātkṛtaḥ| mahātrāsanajvarastena grasto gṛhītaḥ| purīṣamuccāraḥ, tasyotsargo vinirgamaḥ, tena veṣṭito viliptaḥ| kātarairiti dīnaiḥ| caturdiśaṃ trāṇānveṣī| kathamityāha-



ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati||46||



sādhurakāraṇavatsalaḥ| trāṇaṃ paritrātā||

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ|

tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye||47||



evamapi yadā kutracidapi trāṇaṃ na paśyati, tadā trāṇābhāvāt punaḥ saṃmohamāgataḥ|

tadā tasmin kāle kiṃ kariṣyāmi ? sarvakriyāsu asamarthaḥ san| tasmin sthāne pratāpanādinarakabhūmau||



tasmādidānīmeva pratīkārānuṣṭhānaṃ yuktamityāha-

adyaiva śaraṇaṃ yāmi jagannāthān mahābalān|

jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||



jagatāṃ nāthān sarvāśvāsanirvṛtisthānabhūtān nāyakān| mahābalāniti sarvatrāpratihatasāmarthyān| jagadrakṣārthamudyuktāniti sarvasattvaparitrāṇārthamudyuktān| evamapi trāṇānāśritya bhayopaśamo na syāt, tadā kiṃ śaraṇagamanenetyatrāha-sarvatrāsaharāniti sarvavyasanāpahartṝn||



dharmasaṃghaśaraṇagamanamāha-

taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam|

śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā||49||



tairbuddhairbhagavadbhiḥ| adhigataṃ sākṣātkṛtam| dharmaṃ nirvāṇamityarthaḥ| saṃsārabhayanāśanaṃ sarvakleśapratipakṣatvāt| bhāveneti paramaprasādena na māyāśāṭhyena vicikitsayā vā| bodhisattvagaṇamiti saṃgham| tatheti bhāvena||



idānīṃ yathāpradhānaṃ bodhisattvebhya ātmaniryātanaṃ kurvannāha-

samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ|

punaśca mañjughoṣāya dadāmyātmānamātmanā||50||



samantabhadrāya bodhisattvāya| ātmānaṃ dadāmi niryātayāmi| bhayavihvalo narakādibhayavyākulaḥ| punaśca mañjughoṣāya mañjunāthāya| ātmaneti na parapreraṇayā| svayameva prasannacitta ityarthaḥ||



taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam|

viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam||51||



āryāvalokiteśvaram| kṛpayā vyākulaṃ caritaṃ śīlamasyeti kṛpāvyākulacāriṇamiti tasyaiva viśeṣaṇam| viraumi āravaṃ karomi| ārtaravamiti kriyāviśeṣaṇam| duḥkhadīnakātarasvaram| bhītaḥ trastaḥ pāpakarmaphalāt| sa bhagavānavalokitaḥ māṃ rakṣatu pāpinaṃ kṛtapāpaṃ māṃ trāyatām||



āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ|

sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham||52||



āryamākāśagarbhaṃ ca bodhisattvam| kṣitigarbhaṃ ca bodhisattvam| viraumīti pareṇa saṃbandhaḥ| sarvān mahākṛpāṃścāpi, ye'pi na nāmagrahaṇenodāhṛtāḥ, tānapi paramakāruṇikān paraduḥkhaduḥkhinaḥ||

yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam|

yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam||53||



yasya darśanamātreṇa yamadūtādayaḥ| ādiśabdādanye'pi yakṣarākṣasādayo duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti| taṃ namasyāmi namaskaromi| vajriṇamiti vajramasyāstīti vajrapāṇiṃ bodhisattvam| tadanena śaraṇagamanādinā pāpakṣayārthamāśrayabalamupadarśitam| yaduktaṃ caturdharmakasūtre-



tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca| sa balavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum| iti||



punaranyathātvaśaṃkāṃ nirākartumāha-



atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt|

śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam||54||



atikramya yuṣmadājñām| sāṃpratamidānīm| bhayadarśanāt, tadatikrame yasmādaniṣṭaphalasaṃbhavadarśanāt, vo yuṣmān śaraṇaṃ yāmi bhītaḥ aniṣṭaphalāduttrastaḥ| tasmātpunaranyathāśaṅkā na kartavyā| ato bhayaṃ nāśavata, pūrvakṛtapāpād bhayamapanayata| drutaṃ śīghram| mametyadhyāhāryam||



nanu evamapi kaḥ pratyeṣyati| tvadvacanādityāśaṅkaya punaratrārthe dṛḍhatāmāha-

itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet|

kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||



itvaro gatvaro naśvaro'cirasthāyītyarthaḥ| laghurvā| sa cāsau vyādhiśceti, tasmād bhayena| vaidyavākyaṃ na laṅghayet vaidyopadeśaṃ nātikramet| mā ayaṃ vyādhirmama vṛddhimupagacchet| kimu kiṃ punaḥ| vyādhiśatairgrasto laṅghayet| caturbhiścaturuttarairiti caturadhikaiścaturbhiḥ śatairityarthaḥ| śatamakālamṛtyūnām, ekaṃ kālamaraṇamityekottaraṃ śataṃ mṛtyūnām| te ca pratyekaṃ vātapittaśleṣmakṛtāḥ tatsaṃnipātakṛtāśceti caturuttarāṇi catvāri śatāni bhavanti| iti kāraṇabhedātkāryabhedaḥ, kāryabhedācca kāraṇabhedavyavasthā||



nanu tathāpi kimatra bhayakāraṇaṃ yannāstītyāha-

ekenāpi yataḥ sarve jambudvīpagatā narāḥ|

naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate||56||



ekenāpi vyādhinā kupitena yasmātsarve jambudvīpagatā narāḥ prāṇino naśyanti mriyante| anyacca| yeṣāṃ vyādhīnāṃ bhaiṣajyaṃ auṣadhaṃ cikitsārthaṃ kvacidapi na prāpyate| atra kāśirājapadmakajātakamupaneyam| tadyathānuśrūyate-bodhicaryāṃ carannayameva bhagavānatīte'dhvani padmo nāma kāśirājo babhūva| tasmin samaye sarve jambudvīpakā manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca| tairidamālocitam-ayameva asmākaṃ svāmī rājā paramakāruṇikaḥ pratīkāraṃ vidhāsyatīti asyaiva ātmaduḥkhaṃ nivedayāmaḥ| te ca evamavadhārya militvā, bho mahārāja, bhavati svāmini paramahitaiṣiṇi saṃvidyamāne'pi iyamasmākamavasthā, iti tasmin rājani duḥkhamāviṣkṛtavantaḥ| sa ca rājā karuṇāparavaśahṛdayaḥ teṣāṃ duḥkhamasahamānaḥ śīghramamīṣāṃ rogapīḍāmapanayata iti vaidyānājñāpayāmāsa| te'pi tatheti pratiśrutya cikitsāśāstrāṇi vyavalokya sadyorohitamatsyamāṃsādanyad bhaiṣajyamalabhamānāḥ tathaiva rājñaḥ pratyuktavantaḥ| iti vistaraḥ| idameva jātakaṃ bhavopalakṣaṇaṃ darśitam||



tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|

vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||



kāyikamānasikānekaśalyoddhāriṇaḥ| ātmānaṃ jugupsate| dhiṅ māmatyantamohitamiti| evaṃ jānannapi yadi tathāgatājñāyā vaimukhyamāseve, tadā mama mohasya paryanto nāsti| kutsanīyo'smītyarthaḥ||



kiṃ punarevamityāha-

atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|

kimu yojanasāhasre prapāte dīrghakālike||58||



parvatādiprapāteṣu alpatareṣu yatrāsthibhaṅgamātraṃ maraṇamātraṃ vā duḥkhaṃ syāt| kimu yojanasāhasra iti| yojanasahasraṃ parimāṇamasya ityaṇ| anekayojanasahasraparimāṇe avīcyādikaprapāte ityarthaḥ| dīrghakālika iti| yatrāntarakalpādibhirāyuṣaḥ kṣayaḥ||



sadyo maraṇamadṛṣṭvaiva kimakāṇḍe kātaratayā sukhāsikāṃ jahāsītyāha-

adyaiva maraṇaṃ naiti na yuktā me sukhāsikā|

avaśyameti sā velā na bhaviṣyāmyahaṃ yadā||59||



avaśyamiti niścitametat||



tathāpi bhayamayuktamityāha-

abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham|

avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ||60||



abhayaṃ mā bhairiti kena satpuruṣeṇa mama dattaṃ yena nirbhayo vihariṣyāmīti bhāvaḥ| yadi vā niḥsaraṇopāyo'pi yadi bhavet, tathāpi bhayamayuktam | tadapi nāsti| niḥsariṣyāmi vā kathaṃ tato duḥkhāt| avaśyaṃ na bhaviṣyāmīti| sarvajīvitaṃ maraṇaparyavasānamityuktaṃ bhagavatā||



itthamapi na yuktā me sukhāsiketyāha-

pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam|

yeṣu me'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ||61||



abhiniviṣṭeneti āsaktena| gurūṇāmiti buddhabodhisattvakalyāṇamitrāṇām||



tasmādidamaharniśaṃ mama manasi kartumucitamityāha-

jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā|

ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ||62||



jīvalokaṃ sattvalokam, imaṃ manuṣyādiasabhāgatālakṣaṇam| ekākītyasahāyaḥ| kvāpītyaniścitasthānam||



iyameva tu me cintā yuktā rātriṃdivaṃ tadā|

aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham||63||



aśubhāditi akuśalāt karmaṇaḥ| tata ityaśubhāt||

sāṃprataṃ kṛtakarmaphalasaṃbandhaniścayo mahatābhiniveśena punaratyayadeśanāmārabhata ityāha-

mayā bālena mūḍhena yatkiṃcitpāpamācitam|

prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca||64||



tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|

kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||



atyayamatyayatvena pratigṛhṇantu nāyakāḥ|



bāleneti ajānatā| mūḍheneti mohāndhena | yatkiṃciditi kāyena vācā manasā vā| prakṛtisāvadyaṃ prāṇātipātādidaśākuśalasvabhāvam| prajñaptisāvadyaṃ yad bhagavatā gṛhītasaṃvarāṇāmeva prajñaptamakālabhojanādirūpam| deśayāmīti vāgvijñaptimutthāpayati| kṛtāñjaliriti kāyavijñaptiḥ| praṇipatya punaḥpunariti atiśayavaccittasaṃvegamupadarśayati| ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṃ karma| tamatyayatvena doṣatvena pratigṛhṇantu jānantu paśyantu vidantu vyaktīkṛtaṃ mayā| anāvaraṇacittena, pracchādanā atra mamāstīti bhāvaḥ||



punaḥ skhalitaśaṅkāmapākartuṃ punarakaraṇasaṃvaraṃ kurvannāha-na bhadrakamityādi|

na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā||66||



yadāryakāntaṃ vijñapraśastaṃ na bhavati tadabhadrakaṃ garhitam anāryaṃ karmetyucyate| tadadyaprabhṛti jānatā paśyatā buddhipūrvakaṃ saṃcintya punarmayā na kartavyam| āyatyāṃ punarakaraṇasaṃvaramāpatsye ityarthaḥ| etacca triskandhapravartanaprastāve [bodhe, 5.98-99]vyaktīkariṣyate||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

pāpadeśanā nāma dvitīyaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project