Digital Sanskrit Buddhist Canon

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ

Technical Details
6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ |



sarvametatsucaritaṃ dānaṃ sugatapūjanam |

kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat || 1 ||



na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ |

tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ || 2 ||



manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute |

na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite || 3 ||



pūjayatyarthamānairyān ye'pi cainaṃ samāśritāḥ |

te'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam || 4 ||



suhṛdo'pyudvijante'smād dadāti na ca sevyate |

saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ || 5 ||



evamādīni duḥkhāni karotītyarisaṃjñayā |

yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca || 6 ||



aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt |

daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām || 7 ||



tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ |

yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ || 8 ||



atyaniṣṭāgamenāpi na kṣobhyā muditā mayā |

daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate || 9 ||



yadyastyeva pratīkāro daurmanasyena tatra kim |

atha nāsti pratīkāro daurmanasyena tatra kim || 10 ||



duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam |

priyāṇāmātmano vāpi śatroścaitadviparyayāt || 11 ||



kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ |

duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava || 12 ||



durgāputrakakarṇāṭā dāhacchedādivedanām |

vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ || 13 ||



na kiṃcidasti tadvastu yadabhyāsasya duṣkaram |

tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā || 14 ||



uddaṃśadaṃśamaśakakṣutpipāsādivedanām |

mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi || 15 ||



śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ |

saukumāryaṃ na kartavyamanyathā vardhate vyathā || 16 ||



kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ |

paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat || 17 ||



taccittasya dṛḍhatvena kātaratvena cāgatam |

duḥkhaduryodhanastasmādbhavedabhibhavedvyathām || 18 ||



duḥkhe'pi naiva cittasya prasādaṃ kṣobhayed budhaḥ |

saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā || 19 ||



urasārātighātān ye pratīcchanto jayantyarīn |

te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ || 20 ||



guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ |

saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā || 21 ||



pittādiṣu na me kopo mahāduḥkhakareṣvapi |

sacetaneṣu kiṃ kopaḥ te'pi pratyayakopitāḥ || 22 ||



aniṣyamāṇamapyetacchūlamutpadyate yathā |

aniṣyamāṇo'pi balātkrodha utpadyate tathā || 23 ||



kupyāmīti na saṃcintya kupyati svecchayā janaḥ |

utpatsya ityabhipretya krodha utpadyate na ca || 24 ||



ye kecidaparādhāśca pāpāni vividhāni ca |

sarvaṃ tatpratyayabalāt svatantraṃ tu na vidyate || 25 ||



na ca pratyayasāmagryā janayāmīti cetanā |

na cāpi janitasyāsti janito'smīti cetanā || 26 ||



yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam |

tadeva hi bhavābhīti na saṃcintyopajāyate || 27 ||



anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā |

viṣayavyāpṛtatvācca niroddhumapi nehate || 28 ||



nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ |

pratyayāntarasaṅge'pi nirvikārasya kā kriyā || 29 ||



yaḥ pūrvavat kriyākāle kriyāyāstena kiṃ kṛtam |

tasya kriyeti saṃbandhe katarattannibandhanam || 30 ||



evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ |

nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate || 31 ||



vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet |

yuktā pratītyatā yasmādduḥkhasyoparatirmatā || 32 ||



tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam |

īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet || 33 ||



yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām |

na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati || 34 ||



pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ |

bhaktacchedādibhiḥ kopāddurāpastryādilipsayā || 35 ||



udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ |

nighnanti kecidātmānapuṇyācaraṇena ca || 36 ||



yadaivaṃ kleśavaśyavād ghnantyātmānamapi priyam |

tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet || 37 ||



kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane |

na kevalaṃ dayā nāsti krodha utpadyate katham || 38 ||



yadi svabhāvo bālānāṃ paropadravakāritā |

teṣu kopo na yukto me yathāgnau dahanātmake || 39 ||



atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ |

tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare || 40 ||



mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate |

dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam || 41 ||



mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā |

tasmānme yuktamevaitatsattvopadravakāriṇaḥ || 42 ||



tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam |

tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate || 43 ||



gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ |

tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate || 44 ||



duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ |

svāparādhāgate duḥkhe kasmādanyatra kupyate || 45 ||



asipatravanaṃ yadvadyathā nārakapakṣiṇaḥ |

matkarmajanitā eva tathedaṃ kutra kupyate || 46 ||



matkarmacoditā eva jātā mayyapakāriṇaḥ |

yena yāsyanti narakānmayaivāmī hatā nanu || 47 ||



etānāśritya me pāpaṃ kṣīyate kṣamato bahu |

māmāśritya tu yāntyete narakān dīrghavedanān || 48 ||



ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ |

kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi ||49 ||



bhavenmamāśayaguṇo na yāmi narakān yadi |

eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā || 50 ||



atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ |

hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ || 51 ||



mano hantumamūrtatvānna śakyaṃ kenacitkvacit |

śarīrābhiniveśāttu cittaṃ duḥkhena bādhyate ||52 ||



nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ |

kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi || 53 ||



mayyaprasādo yo'nyeṣāṃ sa māṃ kiṃ bhakṣayiṣyati |

iha janmāntare vāpi yenāsau me'nabhīpsitaḥ || 54 ||



lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ |

naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam || 55 ||



varamadyaiva me mṛtyurna mithyājīvitaṃ ciram |

yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me || 56 ||



svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate |

muhūrtamaparo yaśca sukhī bhūtvā vibudhyate || 57 ||



nanu (nūnaṃ ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ |

saivopamā mṛtyukāle cirajīvyalpajīvinoḥ || 58 ||



labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi |

riktahastaśca nagnaśca yāsyāmi muṣito yathā || 59 ||



pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet |

puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu || 60 ||



yadarthameva jīvāmi tadeva yadi naśyati |

kiṃ tena jīvitenāpi kevalāśubhakāriṇā || 61 ||



avarṇavādini dveṣaḥ sattvānnāśayatīti cet |

parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate || 62 ||



parāyattāprasādatvādaprasādiṣu te kṣamā |

kleśātpādaparāyatte kṣamā nāvarṇavādini || 63 ||



pratimāstūpasaddharmanāśakākrośakeṣu ca |

na yujyate mama dveṣo buddhādīnāṃ na hi vyathā || 64 ||



gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu |

pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet || 65 ||



cetanācetanakṛtā dehināṃ niyatā vyathā |

sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ || 66 ||



mohādeke'parādhyanti kupyantyanye vimohitāḥ |

brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam || 67 ||



kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ |

sarve karmaparāyattāḥ ko'hamatrānyathākṛtau || 68 ||



evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham |

yena sarve bhaviṣyanti maitracittāḥ parasparam || 69 ||



dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram |

tṛṇādau yatra sajyeta tadākṛṣyāpanīyate || 70 ||



evaṃ cittaṃ yadāsaṅgāddahyate dveṣavahninā |

tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā || 71 ||



māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam |

manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam || 72 ||



yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate |

tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate || 73 ||



kopārthamevamevāhaṃ narakeṣu sahasraśaḥ |

kārito'smi na cātmārthaḥ parārtho vā kṛto mayā || 74 ||



na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati |

jagadduḥkhahare duḥkhe prītirevātra yujyate || 75 ||



yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam |

manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi || 76 ||



idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam |

na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam || 77 ||



tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam |

bhṛtidānādiviraterdṛṣṭādṛṣṭaṃ hataṃ bhavet || 78 ||



svaguṇe kīrtyamāne ca parasaukhyamapīcchasi |

kīrtyamāne paraguṇe svasaukhyamapi necchasi || 79 ||



bodhicittaṃ samutpādya sarvasattvasukhecchayā |

svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi || 80 ||



trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi |

satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase || 81 ||



puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ |

kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi || 82 ||



sa kiṃ necchasi sattvānāṃ yasteṣāṃ bodhimicchati |

bodhicittaṃ kutastasya yo'nyasaṃpadi kupyati || 86 ||



yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe |

sarvathāpi na tatte'sti dattādattena tena kim || 84 ||



kiṃ vārayatu puṇyāni prasannān svaguṇānatha |

labhamāno na gṛhṇātu vada kena na kupyasi || 85 ||



na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi |

kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi || 86 ||



jātaṃ cedapriyaṃ śatrostvattuṣṭyā kiṃ punarbhavet |

tvadāśaṃsanamātreṇa na cāheturbhaviṣyati || 87 ||



atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava |

athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ || 88 ||



etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam |

yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu || 89 ||



stutiryaśo'tha satkāro na puṇyāya na cāyuṣe |

na balārthaṃ na cārogye na ca kāyasukhāya me || 90 ||



etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ |

madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā || 91 ||



yaśorthaṃ hārayantyarthamātmānaṃ mārayantyapi |

kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham || 92 ||



yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ |

tathā stutiyaśohānau svacittaṃ pratibhāti me || 93 ||



śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ |

paraḥ kila mayi prīta ityetatprītikāraṇam || 94 ||



anyatra mayi vā prītyā kiṃ hi me parakīyayā |

tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ || 95 ||



tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat |

kasmādanyaprasādena sukhiteṣu na me sukham || 96 ||



tasmādahaṃ stuto'smīti prītirātmani jāyate |

tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam || 97 ||



stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī |

guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate || 98 ||



tasmātstutyādighātāya mama ye pratyupasthitāḥ |

apāyapātarakṣārthaṃ pravṛttā nanu te mama || 99 ||



muktyarthinaścāyuktaṃ me lābhasatkārabandhanam |

ye mocayanti māṃ bandhāddveṣasteṣu kathaṃ mama || 100 ||



duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ |

buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama || 101 ||



puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate |

kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam || 102 ||



athāhamātmadoṣeṇa na karomi kṣamāmiha |

mayaivātra kṛto vighnaḥ puṇyahetāvupasthite || 103 ||



yo hi yena vinā nāsti yasmiṃśca sati vidyate |

sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate || 104 ||



na hi kālopapannena dānavighnaḥ kṛto'rthinā |

na ca pravrājake prāpte pravrajyāvighna ucyate || 105 ||



sulabhā yācakā loke durlabhāstvapakāriṇaḥ |

yato me'naparādhasya na kaścidaparādhyati || 106 ||



aśramopārjitastasmādgṛhe nidhirivotthitaḥ |

bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama || 107 ||



mayā cānena copāttaṃ tasmādetat kṣamāphalam |

etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ || 108 ||



kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ |

siddhiheturacitto'pi saddharmaḥ pūjyate katham || 109 ||



apakārāśayo'syeti śatruryadi na pūjyate |

anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate || 110 ||



tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā |

sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā || 111 ||



sattvakṣetraṃ jinakṣetramityato muninoditam |

etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ || 112 ||



sattvebhyaśca jinebhyaśca buddhadharmāgame same |

jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ || 113 ||



āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ |

samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ || 114 ||



maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat |

buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat || 115 ||



buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ |

na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ || 116 ||



guṇasāraikarāśīnāṃ guṇo'ṇurapi cetkvacit |

dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam || 117 ||



buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate |

etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet || 118 ||



kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām |

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet || 119 ||



bhindanti dehaṃ praviśantyavīciṃ

yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt |

mahāpakāriṣvapi tena sarvaṃ

kalyāṇamevācaraṇīyameṣu || 120 ||



svayaṃ mama svāmina eva tāvad

yadarthamātmanyapi nirvyapekṣāḥ |

ahaṃ kathaṃ svāmiṣu teṣu teṣu

karomi mānaṃ na tu dāsabhāvam || 121 ||



yeṣāṃ sukhe yānti mudaṃ munīndrāḥ

yeṣāṃ vyathāyāṃ praviśanti manyum |

tattoṣaṇātsarvamunīndratuṣṭi -

statrāpakāre'pakṛtaṃ munīnām || 122 ||



ādīptakāyasya yathā samantā-

nna sarvakāmairapi saumanasyam |

sattvavyathāyāmapi tadvadeva

na prītyupāyo'sti dayāmayānām || 123 ||



tasmānmayā yajjanaduḥkhadena

duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām |

tadadya pāpaṃ pratideśayāmi

yatkheditāstanmunayaḥ kṣamantām || 124 ||



ārādhanāyādya tathāgatānāṃ

sarvātmanā dāsyamupaimi loke |

kurvantu me mūrghni padaṃ janaughā

vighnantu vā tuṣyatu lokanāthaḥ || 125 ||



ātmīkṛtaṃ sarvamidaṃ jagattaiḥ |

kṛpātmabhirnaiva hi saṃśayo'sti |

dṛśyanta ete nanu sattvarūpā-

sta eva nāthāḥ kimanādaro'tra || 126 ||



tathāgatārādhanametadeva

svārthasya saṃsādhanametadeva |

lokasya duḥkhāpahametadeva

tasmānmamāstu vratametadeva || 127 ||



yathaiko rājapuruṣaḥ pramanthāti mahājanam |

vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ || 128 ||



yasmānnaiva sa ekākī tasya rājabalaṃ balam |

tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet || 129 ||



yasmānnarakapālāśca kṛpāvantaśca tadbalam |

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā || 130 ||



kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā |

yatsattvadaurmanasyena kṛtena hyanubhūyate || 131 ||



tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet |

yatsattvasaumanasyena kṛtena hyanubhūyate || 132 ||



āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam |

ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi || 133 ||



prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam |

cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran || 134 ||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project