Digital Sanskrit Buddhist Canon

5 saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ

Technical Details
5 saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ|



śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ|

na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā||1||



adāntā mattamātaṅgā na kurvantīha tāṃ vyathām|

karoti yāmavīcyādau muktaścittamataṅgajaḥ||2||



baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ|

bhayamastaṃgataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam||3||



vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|

sarve narakapālāśca ḍākinyo rākṣasāstathā||4||



sarve baddhā bhavantyete cittasyaikasya bandhanāt|

cittasyaikasya damanāt sarve dāntā bhavanti ca||5||



yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca|

cittādeva bhavantīti kathitaṃ tattvavādinā||6||



śastrāṇi kena narake ghaṭitāni prayatnataḥ|

taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ||7||



pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ|

tasmānna kaścit trailokye cittādanyo bhayānakaḥ||8||



adaridraṃ jagatkṛtvā dānapāramitā yadi|

jagaddaridramadyāpi sā kathaṃ pūrvatāyinām||9||



phalena saha sarvasvatyāgacittājjane'khile|

dānapāramitā proktā tasmātsā cittameva tu||10||



matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān|

labdhe viraticitte tu śīlapāramitā matā||11||



kiyato mārayiṣyāmi durjanān gaganopamān|

mārite krodhacitte tu māritāḥ sarvaśatravaḥ||12||



bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati|

upānaccarmamātreṇa channā bhavati medinī||13||



bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi|

svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ||14||



sahāpi vākśarīrābhyāṃ mandavṛtterna tatphalam|

yatpaṭorekakasyāpi cittasya brahmatādikam||15||



japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi|

anyacittena mandena vṛthaivetyāha sarvavit||16||



duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare|

yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam||17||



tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam|

cittarakṣāvrataṃ mukttvā bahubhiḥ kiṃ mama vrataiḥ||18||



yathā capalamadhyastho rakṣati vraṇamādarāt|

evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā||19||



vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt|

saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim||20||



anena hi vihāreṇa viharan durjaneṣvapi|

pramadājanamadhye'pi yatirdhīro na khaṇḍyate||21||



lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam|

naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana||22||



cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate'ñjaliḥ|

smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata||23||



vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|

tathābhyāṃ vikalaṃ cittaṃ na kṣamaṃ sarvakarmasu||24||



asaṃprajanyacittasya śrutacintitabhāvitam|

sacchidrakumbhajalavanna smṛtāvavatiṣṭhate||25||



aneke śrutavanto'pi śrāddhā yatnaparā api|

asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||26||



asaṃprajanyacaureṇa smṛtimoṣānusāriṇā|

upacityāpi puṇyāni muṣitā yānti durgatim||27||



kleśataskarasaṃgho'yamavatāragaveṣakaḥ|

prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam||28||



tasmātsmṛtirmanodvārānnāpaneyā kadācana|

gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām||29||



upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|

dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ||30||



buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|

sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ||31||



iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ|

buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ||32||



saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ|

smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||33||



pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam|

nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā||34||



niṣphalā netravikṣepā na kartavyāḥ kadācana|

nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā||35||



dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana|

ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet||36||



mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam|

diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ||37||



saredapasaredvāpi puraḥ paścānnirūpya ca|

evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret||38||



kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ|

kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā||39||



nirūpyaḥ sarvayatnena cittamattadvipastathā|

dharmacintāmahāstambhe yathā baddho na mucyate||40||



kutra me vartata iti pratyavekṣyaṃ tathā manaḥ|

samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā||41||



bhayotsavādisaṃbandhe yadyaśakto yathāsukham|

dānakāle tu śīlasya yasmāduktamupekṣaṇam||42||



yad buddhvā kartumārabdhaṃ tato'nyanna vicintayet|

tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā||43||



evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet|

asaṃprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati||44||



nānāvidhapralāpeṣu vartamāneṣvanekadhā|

kautūhaleṣu sarveṣu hanyādautsukyamāgatam||45||



mṛnmardanatṛṇacchedarekhādyaphalamāgatam|

smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet||46||



yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|

svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat||47||



anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ|

na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā||48||



uddhataṃ sopahāsaṃ vā yadā mānamadānvitam|

sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet||49||



yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā|

sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā||50||



lābhasatkārakīrtyarthi parivārārthi vā punaḥ|

upasthānārthe me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat||51||



parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā|

vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat||52||



asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā|

svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat||53||



evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ|

nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā||54||



suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam|

salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam||55||



parasparaviruddhābhirbālecchābhirakheditam|

kleśotpādādidaṃ hyetadeṣāmiti dayānvitam||56||



ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu|

nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam||57||



cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ|

dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat||58||



gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ|

na karotyanyathā kāyaḥ kasmādatra pratikriyām||59||



rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam|

tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ||60||



na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim|

amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam||61||



imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthakkuru|

asthipañjarato māṃsaṃ prajñāśastreṇa mocaya||62||



asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ|

kimatra sāramastīti svayameva vicāraya||63||



evamanviṣya yatnena na dṛṣṭaṃ sāramatra te|

adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi||64||



na khāditavyamaśuci tvayā peyaṃ na śoṇitam|

nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi||65||



yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum|

karmopakaraṇaṃ tvetanmanuṣyāṇāṃ śarīrakam||66||



evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ|

kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi||67||



na sthāsyatīti bhṛtyāya na vastrādi pradīyate|

kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam||68||



datvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā|

na hi vaitanikopāttaṃ sarvaṃ tasmai pradīyate||69||



kāye naubuddhimādhāya gatyāgamananiśrayāt||

yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye||70||



evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet|

tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt||71||



saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet|

nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā||72||



bako biḍālaścauraśca niḥśabdo nibhṛtaścaran|

prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret||73||



paracodanadakṣāṇāmanadhīṣṭopakāriṇām|

pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet||74||



subhāṣiteṣu sarveṣu sādhukāramudīrayet|

puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet||75||



parokṣaṃ ca guṇān brūyādanubrūyācca toṣataḥ|

svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām||76||



sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā|

bhokṣye tuṣṭimukhaṃ tasmātparaśramakṛtairguṇaiḥ||77||



na cātra me vyayaḥ kaścitparatra ca mahatsukham|

aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca||78||



viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam|

śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet||79||



ṛju paśyetsadā sattvāṃścakṣuṣā saṃpibanniva|

etāneva samāśritya buddhatvaṃ me bhaviṣyati||80||



sātatyābhiniveśotthaṃ pratipakṣotthameva ca|

guṇopakārikṣetre ca duḥkhite ca mahacchubham||81||



dakṣa utthānasaṃpannaḥ svayaṃkārī sadā bhavet|

nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu||82||



uttarottarataḥ śreṣṭhā dānapāramitādayaḥ|

netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ||83||



evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ|

niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ||84||



vinipātagatānāthavratasthān saṃvibhajya ca|

bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet||85||



saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet|

evameva hi sattvānāmāśāmāśu prapūrayet||86||



tyajenna jīvitaṃ tasmādaśuddhe karuṇāśaye|

tulyāśaye tu tattyājyamitthaṃ na parihīyate||87||



dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet|

sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake||88||



gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā|

hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret||89||



nodāradharmapātraṃ ca hīne dharme niyojayet|

na cācāraṃ parityajya sūtramantraiḥ pralobhayet||90||



dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|

neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam||91||



mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam|

pralambapādaṃ nāsīta na bāhū mardayetsamam||92||



naikayānyastriyā kuryādyānaṃ śayanamāsanam|

lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet||93||



nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram|

samastenaiva hastena mārgamapyevamādiśet||94||



na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame |

acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ || 95 ||



nāthanirvāṇaśayyāvacchayītepsitayā diśā |

saṃprajānaṃllaghūtthānaḥ prāgavaśyaṃ niyogataḥ || 96 ||



ācāro bodhisattvānāmaprameya uadāhṛtaḥ |

cittaśodhanamācāraṃ niyataṃ tāvadācaret || 97 ||



rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet |

śeṣāpattiśamastena bodhicittajināśrayāt || 98 ||



yā avasthāḥ prapadyeta svayaṃ paravaśo'pi vā |

tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ || 99 ||



na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ |

na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ || 100 ||



pāraṃparyeṇa sākṣādvā sattvārthaṃ nānyadācaret |

sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet || 101 ||



sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet |

bodhisattvavratadharaṃ mahāyānārthakovidam || 102 ||



śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam |

etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt || 103 ||



śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet |

ākāśagarbhasūtre ca mūlāpattīrnirūpayet || 104 ||



śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ |

vistareṇa sadācāro yasmāttatra pradarśitaḥ || 105 ||



saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam |

āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ || 106 ||



yato nivāryate yatra yadeva ca niyujyate |

tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret || 107 ||



etadeva samāsena saṃprajanyasya lakṣaṇam |

yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ || 108 ||



kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet |

cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati || 109 ||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project