Digital Sanskrit Buddhist Canon

3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ

Technical Details
3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|



apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham|

anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ||1||



saṃsāraduḥkhanirmokṣamanumode śarīriṇām|

bodhisattvatvabuddhatvamanumode ca tāyinām||2||



cittotpādasamudrāṃśca sarvasattvasukhāvahān|

sarvasattvahitādhānānanumode ca śāsinām||3||



sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ|

dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām||4||



nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ|

kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat||5||



evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham|

tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt||6||



glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca|

tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||



kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ|

durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam||8||



daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ|

nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||



ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham|

nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||



sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ|

tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatām||11||



yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām|

ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ||12||



krīḍantu mama kāyena hasantu vilasantu ca|

dattastebhyo mayā kāyaścintayā kiṃ mamānayā||13||



kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham|

anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||



yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet|

teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye||15||



abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||



anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām|

pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca||17||



dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham|

dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām||18||



cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|

bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām||19||



pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|

sattvānāmaprameyāṇāṃ yathābhogānyanekadhā||20||



evamākāśaniṣṭhasya sattvadhātoranekadhā|

bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ||21||



yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ|

te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||



tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite|

tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||



evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ|

punaḥ pṛṣṭasya puṣṭyarthaṃ cittamevaṃ praharṣayet||24||



adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ|

adya buddhakule jāto buddhaputro'smi sāṃpratam||25||



tathādhunā mayā kāryaṃ svakulocitakāriṇām|

nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||



andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt|

tathā kathaṃcidapyetad bodhicittaṃ mamoditam||27||



jaganmṛtyuvināśāya jātametadrasāyanam|

jagaddāridryaśamanaṃ nidhānamidamakṣayam||28||



jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam|

bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||



durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|

jagatkleśopaśamana uditaścittacandramāḥ||30||



jagadajñānatimiraprotsāraṇamahāraviḥ|

saddharmakṣīramathanānnavanītaṃ samutthitam||31||



sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|

sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam||32||



jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā|

purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project