Digital Sanskrit Buddhist Canon

2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ

Technical Details
2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|



taccittaratnagrahaṇāya samyak

pūjāṃ karomyeṣa tathāgatānām|

saddharmaratnasya ca nirmalasya

buddhātmajānāṃ ca guṇodadhīnām||1||



yāvanti puṣpāṇi phalāni caiva

bhaiṣajyajātāni ca yāni santi|

ratnāni yāvanti ca santi loke

jalāni ca svacchamanoramāṇi||2||



mahīdharā ratnamayāstathānye

vanapradeśāśca vivekaramyāḥ|

latāḥ sapuṣpābharaṇojjvalāśca

drumāśca ye satphalanamraśākhāḥ||3||



devādilokeṣu ca gandhadhūpāḥ

kalpadrumā ratnamayāśca vṛkṣāḥ|

sarāṃsi cāmbhoruhabhūṣaṇāni

haṃsasvanātyantamanoharāṇi||4||



akṛṣṭajātāni ca śasyajātā-

nyanyāni vā pūjyavibhūṣaṇāni|

ākāśadhātuprasarāvadhīni

sarvāṇyapīmānyaparigrahāṇi||5||



ādāya buddhyā munipuṃgavebhyo

niryātayāmyeṣa saputrakebhyaḥ|

gṛhṇantu tanme varadakṣiṇīyā

mahākṛpā māmanukampamānāḥ||6||



apuṇyavānasmi mahādaridraḥ

pūjārthamanyanmama nāsti kiṃcit|

ato mamārthāya parārthacittā

gṛhṇantu nāthā idamātmaśaktyā||7||



dadāmi cātmānamahaṃ jinebhyaḥ

sarveṇa sarvaṃ ca tadātmajebhyaḥ|

parigrahaṃ me kurutāgrasattvā

yuṣmāsu dāsatvamupaimi bhaktyā||8||



parigraheṇāsmi bhavatkṛtena

nirbhīrbhave sattvahitaṃ karomi|

pūrvaṃ ca pāpaṃ samatikramāmi

nānyacca pāpaṃ prakaromi bhūyaḥ||9||



ratnojjvalastambhamanorameṣu

muktāmayodbhāsivitānakeṣu|

svacchojjvalasphāṭikakuṭṭimeṣu

sugandhiṣu snānagṛheṣu teṣu||10||



manojñagandhodakapuṣpapūrṇaiḥ

kumbhairmahāratnamayairanekaiḥ|

snānaṃ karomyeṣa tathāgatānāṃ

tadātmajānāṃ ca sagītivādyam||11||



pradhūpitairghautamalairatulyai-

rvastraiśca teṣāṃ tanumunmṛṣāmi|

tataḥ suraktāni sudhūpitāni

dadāmi tebhyo varacīvarāṇi||12||



divyairmṛduślakṣṇavicitraśobhai-

rvastrairalaṃkāravaraiśca taistaiḥ|

samantabhadrājitamañjughoṣa-

lokeśvarādīnapi maṇḍayāmi||13||



sarvatrisāhasravisārigandhai-

rgandhottamaistānanulepayāmi|

sūttaptasūnmṛṣṭasudhautahema-

prabhojjvalān sarvamunīndrakāyān||14||



māndāravendīvaramallikādyaiḥ

sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|

abhyarcayābhyarcyatamān munīndrān

sragbhiśca saṃsthānamanoramābhiḥ||15||



sphītasphuradgandhamanoramaiśca

tān dhūpameghairupadhūpayāmi|

bhojyaiśca khādyairvividhaiśca peyai-

stebhyo nivedyaṃ ca nivedayāmi||16||



ratnapradīpāṃśca nivedayāmi

suvarṇapadmeṣu niviṣṭapaṅktīn|

gandhopalipteṣu ca kuṭṭimeṣu

kirāmi puṣpaprakarān manojñān||17||



pralambamuktāmaṇihāraśobhā-

nābhāsvarān diṅmukhamaṇḍanāṃstān|

vimānameghān stutigītaramyān

maitrīmayebhyo'pi nivedayāmi|| 18||



suvarṇadaṇḍaiḥ kamanīyarūpaiḥ

saṃsaktamuktāni samucchritāni|

pradhārayāmyeṣa mahāmunīnāṃ

ratnātapatrāṇyatiśobhanāni||19||



ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ|

tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ||20||



sarvasaddharmaratneṣu caityeṣu pratimāsu ca|

puṣparatnādivarṣāśca pravartantāṃ nirantaram||21||



mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|

tathā tathāgatānnāthān saputrān pūjayāmyaham||22||



svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn|

stutisaṃgītimeghāśca saṃbhavantveṣvananyathā||23||



sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham|

sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||



sarvacaityāni vande'haṃ bodhisattvāśrayāṃstathā|

namaḥ karomyupādhyāyānabhivandyān yatīṃstathā||25||



buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ|

dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā||26||



vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān|

mahākāruṇikāṃścāpi bodhisattvān kṛtāñjaliḥ||27||



anādimati saṃsāre janmanyatraiva vā punaḥ|

yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā||28||



yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ|

tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ||29||



ratnatraye'pakāro yo mātapitṛṣu vā mayā|

guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||



anekadoṣaduṣṭena mayā pāpena nāyakāḥ|

yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham||31||



kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram|

mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati||33||



kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ|

svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||



priyāpriyanimittena pāpaṃ kṛtamanekadhā|

sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||



apriyā na bhaviṣyanti priyo me na bhaviṣyati|

ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati||36||



tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate|

svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate||37||



ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|

tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ||38||



evamāgantuko'smīti na mayā pratyavekṣitam|

mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā||39||



rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ|

āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham||40||



iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|

mayaivekena soḍhavyā marmacchedādivedanā||41||



yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|

puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam||42||



anityajīvitāsaṅgādidaṃ bhayamajānatā|

pramattena mayā nāthā bahu pāpamupārjitam||43||



aṅgacchedārthamapyadya nīyamāno viśuṣyati|

pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||



kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|

mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||



kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|

ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati||46||



trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ|

tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye||47||



adyaiva śaraṇaṃ yāmi jagannāthān mahābalān|

jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||



taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam|

śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā||49||



samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ|

punaśca mañjughoṣāya dadāmyātmānamātmanā||50||



taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam|

viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam||51||



āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ|

sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham||52||



yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam|

yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam||53||



atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt|

śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam||54||



itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet|

kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||



ekenāpi yataḥ sarve jambudvīpagatā narāḥ|

naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate||56||



tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|

vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||



atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|

kimu yojanasāhasre prapāte dīrghakālike||58||



adyaiva maraṇaṃ naiti na yuktā me sukhāsikā|

avaśyameti sā velā na bhaviṣyāmyahaṃ yadā||59||



abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham|

avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ||60||



pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam|

yeṣu me'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ||61||



jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā|

ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ||62||



iyameva tu me cintā yuktā rātriṃdivaṃ tadā|

aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham||63||



mayā bālena mūḍhena yatkiṃcitpāpamācitam|

prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca||64||



tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|

kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||



atyayamatyayatvena pratigṛhṇantu nāyakāḥ|

na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā||66||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

pāpadeśanā nāma dvitīyaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project