Digital Sanskrit Buddhist Canon

Ajitasenavyākaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अजितसेनव्याकरणम्
ajitasenavyākaraṇam

om namaḥ sarvajñāya ||

evaṃ mayā śrutamekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdhamardhatrayodaśabhibhikṣusahasraiḥ| tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca śāripu[treṇā āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ| te sarve yena bhagavān yena ca jetavanaṃ vihāraṃ tenopasaṃkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthurdvātriṃśatā bodhisattvasahasraiḥ| tadyathā sahacittotpādadharmacakrapravartanena ca bodhisattvena mahāsattvena anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena| evaṃpramukhāirdvātriṃśatā bodhisattvasahasraiḥ| te sarve yena bhagavān yena ca jetavanaṃ vihāraṃ tenopasaṃkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthuḥ| atha khalu bhagavān pūrvāṇhakālasamaye nivāsya pātracīvaramā[traḥ] śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat| atha bhagavānāyuṣmantamā nandamāmantrayate sma| gacchānanda pātraṃ cakrikaṃ śikyamānaya| athāyuṣmānānando bhagavataḥ śrutamātreṇa pātraṃ cakrikaṃ śikyaṃ bhagavate upanāmayāmāsa| athāyuṣmānāndo bhagavataḥ kṛtāñjalipuṭo bhagavantaṃ gāthābhiradhyabhāṣata|


yadā tvaṃ praviśasi piṇḍapātika

vimocaye tvaṃ bahavaṃ hi prāṇinām|

uttāraye tvaṃ bahavaṃ hi sattvā

narakabhayājjātijarāmahābhayā||


saṃsāraduḥkhakalilā mahābhayā–

dvimocaye tvaṃ nara lokanāyaka|

mahānubhāvo varadakṣiṇīyo

vimocayitvā punaraṃ hi āgamī||


athāyuṣmānāndo bhagavata imā gāthā bhāṣitva tūṣṇīṃ sthito'bhūt| atha bhagavān śrāvasyāṃ mahānagaryāṃ nātidūre sthito'bhūt| atha te sarve gavākṣatoraṇaniryūhakā [hiraṇya]mayāḥ sphaṭikamayā rūpyamayāḥ prādurbhūvan| tathā śrāvastyāṃ ma[hānagaryāṃ] mahāntaṃ janakāyaṃ saṃsthito'bhūvan| atha sa janakāyaḥ saṃśayajāto babhūva ko hetuḥ kaḥ pratyayaḥ nagarasya śubhanimittaṃ prādurabhūt| mā cedaṃ nagaraṃ bhasmapralayaṃ syāt| atha tatra janakāye anekavarṣaśata sahastrakoṭiko vṛddhamahallakaḥ puruṣaḥ saṃsthito'bhūt| atha sa puruṣastaṃ janakāyaṃ samāśvāsayannevamāha| mā bhaiṣurbhoḥ kulaputrāḥ asminneva pṛthivīpradeśe jetavanaṃ nāma vihāraḥ| tatra śākyamunirnām tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| so'yaṃ śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat| tasyāgamanakālasamaye idaṃ śubhanimittamabhūt| atha sa janakāyastaṃ jīrṇakaṃ puruṣaṃ kṛtāñjalirevamāha|


yattasya bhagavatastathāgatasyārhataḥ samyaksaṃbuddhasya gu[ṇavarṇasamudīraṇa]samaye idaṃ śubhanimittamabhūt| dṛṣṭamātrasya tasya tathāgatasyārhataḥ samyaksaṃbuddhasya kiddaśaḥ puṇyābhisaṃskāro bhaviṣyati| atha sa jīrṇakapuruṣastaṃ janakāyaṃ bhagavato guṇavarṇasamudīraṇatayā gāthābhiradhyabhāṣata|


yo lokanāthasya hi nāmu yaḥ śruṇe

saṃsāraduḥkhā vinimuktu so naro |

apāyagāmī na kadāci bheṣyate

svargaṃ ca so yāsyati śīrghamevam||


yo lokanāthasya hi nāmu yaḥ śruṇe

dṛḍhapratijño bahukalpakoṭibhiḥ|

mahānubhāvo sugato mahātmanaḥ

kalpānakoṭinayutānacintiyān||


so bodhisattvo sthita gaṅgavālukān

kadāci so gacchati durgatī bhayam|

yo lokanāthasya hi nāmu yaḥ śruṇe

apāyagāmī na kadāci bheṣyate||


kalpānakoṭīnayutānacintiyā

rājā sa bhotī sada cakravartī|

yo lokanāthasya hi nāmu dhārayet||


yat kiṃci pūrvaṃ sada pāpu yat kṛtaṃ

sarvaṃ kṣayaṃ yāsyati śīrghametat|

śakropi devendramahānubhāvo

kalpānakoṭinayutānacintiyā||


sukhāvatīṃ gacchati buddhakṣetraṃ

paryaṅkabaddho sa ca bodhisattvo|

brahmasvaro susvaru maṃjughoṣa

bhavanti varṣānasahastrakoṭibhiḥ||


apāyagāmī na kadāci bheṣyate

yo lokanāthasya hi nāmu dhārayet|

atha sa jīrṇakaḥ purūṣo janakāyaṃ bhagavato guṇavarṇamudīrayitvā tūṣṇīṃ sthito'bhūt| atha bhagavān pūrveṇa nagaradvāreṇa śrāvastīṃ mahānagarīṃ praviṣṭo'bhut| tatra ca nagaradvāre dvādaśakoṭyaḥ padmānāṃ prādurabhūvan| teṣu ca padmeṣu dvādaśakoṭyo bodhisattvānāṃ paryaṅkaniṣaṇṇāḥ prādurbhuvan prāñjalayaḥ| atha bhagavataḥ praviṣṭamātreṇa śrāvastyāṃ mahānagaryāṃ navanavatikoṭīniyutaśatasahastrāṇi sattvānāṃ sukhāvatyām lokadhātau pratiṣṭhāpitāni caturaśītisattvakoṭīniyutaśatasahastrāṇyābhiratyā lo[kadhāto]rakṣobhyatathāgatasya buddhakṣetre pratiṣṭhāpitāni |


atha bhagavān ā[nandena saha nagara]valambikāyā dārikāyā gṛhe samāgato'bhūta| atha bhagavān nagaravalambikāyā dārikāyā gṛhe cakrikaṃ kaṭakaṭāpayāmāsa| atha sā dārikā taṃ cakrīśabdaṃ śrutva saṃśayajātābhūt| ko hetuḥ kaḥ pratyayaḥ| mama gṛhe na kadācit piṇḍapātika āgato'bhūt| atha sa nagaravalambikā dāikā śūnyākāragṛhe niṣaṇṇā aśrukaṇṭhī rudantī paridevantī sthitābhūt tīkṣṇadhāramasīṃ gaveṣantī paridevantī rudantī sthitābhūt| atha [sā] dārikā śūnyākāragṛhe niṣaṇṇā paridevantī aśru[kaṇṭhī] rudantī gāthābhiradhyabhāṣata|


aho bata duḥkhu daridrake gṛhe

varaṃ mama maraṇu na cāpi jīvitam|

kiṃ cāpi me kāryuṣu jīvitena

yadyaivāhaṃ duḥkhu śarīra pīḍitam||


kana.......................hyatrāṇaṃ bhavate parāyaṇam|

anāthabhūtā ahamadyameva yadyaivāhaṃ jāta daridrake gṛhe||


atha sa nagaravalaṃbikā dārikā śūnyākāragṛhe [niṣaṇṇā] imā gāthā bhāṣitvā tūṣṇīṃ sthitābhūt|


atha śuddhavāsakāyiko devaputro'ntarīkṣagataḥ sthitaścintayati sma| paśyeccedimāṃ bhagavān| anekaduṣkarakoṭiniyutaśatasahastracīrṇacaritaḥ sa śākyamunistathāgato nagaravalaṃbikāyā dārikāyā gṛhe sthito'bhūt| atha śuddhavāsakāyiko devaputraḥ śatasahastramūlyaṃ muktāhāraṃ gṛhītvā śatarasabhojanapiṭakaṃ gṛhītvā kāśikāni vastrāṇi gṛhītvā yena nagaravalambikāyā dārikāyā gṛhaṃ tenopasaṃkrānto'bhūt| atha śuddhavāsakāyiko devaputro nagaravalambikāṃ dārikāmevamāha| prāvara dārike imāni kāśikāni vastrāṇi imānyanekaśatasahastrmūlyānyābharaṇāni| prāvṛtya cedaṃ śatasahastramūlyaṃ muktāhāraṃ gṛhītvā imaṃ śatarasabhojanapiṭakaṃ gṛhītvā bhagavantamupanāmaya| atha sā dārīkā tāni kāśikāni vastrāṇi pravṛtya śatasahasramūlyaṃ muktāhāram gṛhītva taṃ śatarasabhojanapiṭakaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntā| upasaṃkramya bhagavantamupanāmayati sma| atha bhagavān tāṃ nagaravalaṃbikāmevamāha| pariṇāmaya tvaṃ dārike yathā pariṇāmitaṃ vipaśyiśikhiviśvabhūkkakutasundakanakamunikāśyapaprabhṛtibhiḥ sadbhistathāgatairarhabhdiḥ samyaksambuddhaiḥ| anto bhaviṣyati stribhāvādanto bhaviṣyati daridragṛhāt| atha sā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā bhagavantamupanāmayāmāsa| anena piṇḍapātakuśalamūlena mā kaśmiṃścida daridragṛhe upapadyeya|


atha sā nagaravalambikā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā bhagavate dattvā svagṛhagamanamārabdhā| atha bhagavān tāṃ nagaravalambikāṃ dārikāmevamāha| pratinivartasva dārike| pūrvejātinidānaṃ samanusmarāmi| tadahaṃ pa[rikīrta]yiṣyāmi| atha sā dārikā pratinivṛtya sarvāṅgapraṇi[pātena] bhagavantaṃ prapatitā| atha sā nagaravalambikā dārikā bhagava[ntaṃ gā]thābhiradhyabhāṣata|


avaśyaṃ me pūrvakṛtena karmaṇā

yenāhaṃ [jāta] daridrake gṛhe|

karohi kāruṇya mamaṃ hi duḥkhita

[vinivartayasva] narakā hi pālān||


karohi kāruṇya mama duḥkhitāyā

istribhāvā upapannu nāyaka|

tvaṃ lokanātha jaravyādhiśoka

vimocaye maṃ mama duḥkhitāyāḥ||


trāṇaṃ bhavāhī śaraṇaṃ parāyaṇaṃ

vimocayāhī mama duḥkhitāyāḥ|

kṛtaṃ hi nātha praṇidhiṃ tvayā hi

ye keci sattvā iha jambudvīpe||


tiṣṭhanti ye vai daśasu diśāsu

sattvā hi sarve sukhitā [kari]ṣye |

sarve ca haṃ mocayi duḥkhasāgarāt

trāṇaṃ bhavāhī śa[raṇaṃ parāya]ṇam||


tvayaṃ hi nātha mayi mocayī jagat

avaśyaṃ me pūrvakṛ[tena] karmaṇā|

yenāhaṃ jātu daridrake gṛhe

trāṇāṃ bhavāhī mama [duḥkhītāyāḥ] ||


[bhavaṃ] tu nātha jaravyādhimocakaṃ

trāṇaṃ bhavāhī guṇa saṃci[tāgra] |

na cā kariṣye punareva pāpaṃ

yadvedayāmī imi vedanāni ||


kṛpaṃ jani...............magra sattvā

trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam |

ye keci sattvā iha jambudvīpe

nāmaṃ ca vai dhāraya paśca kāle ||


parinirvṛtasya tata paścakāle

bhaviṣyati śāsanavipralopam|

yatkiṃci pāpaṃ tadapūrva yat kṛtaṃ

sarvaṃ kṣayaṃ yāsyati śīghrame[ta]t||


atha sā nagaravalambikā dārikā bhagavantaṃ gāthā bhāṣitvā pu[narapi] gṛhagamanamārabdhā| atha bhagavān tāṃ nagaravalambikāṃ [dārikāṃ kala] viṅkarutasvaranirghoṣeṇaivamāha| pratinivartasva [dārike pūrvajātinidānaṃ sa]manusmarāmi tadahaṃ parikīrtayiṣyāmi| [atha sā dārikā] pratinivṛtyaivamāha|


parikīrtaya lokavināyakādya

ya[dyat kṛtaṃ] pāpa sadā sudāruṇam|

avaśya me pāpu kṛtaṃ sudāruṇaṃ

yenā[haṃ jātu] daridrake gṛhe||


tvaṃ sārthavāhu iha sarvaloke

vimocaye maṃ iha istribhāvā|

trāṇaṃ bhavāhī śaraṇaṃ parāyaṇaṃ

kṛtajñahaṃ nitya bhavāmi nāyake||


saṃśrāvaye maṃ imu dharmanetrī

nāsau kadācittajate apāyam|

saṃśodhayī karma yathākṛtaṃ mayā

trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam||


asaṅgajñānī varalokanāyaka

vandāmi nātha śaraṇaṃ kṛtāñjalī||


atha bhagavān tāṃ dārikāmevamāha| bhūtapūrvo dārike atīte'dhvani asaṃkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tena khalu punaḥ samayena padmāvatī nāma rājadhānyabhūt| tena khalu punaḥ samayena padmāvatyāṃ rājadhānyāṃ padmaprabho nāma gṛhapatirabhūt| tasya padmaprabhasya gṛhapatestvaṃ [duhi]tā'bhūḥ| tena khalu punaḥ samayena grāmanagaranigamajanapadeṣu piṇḍapātiko bhikṣūḥ piṇḍapātāyāvatarati| yadā tvadgṛhamāgato'bhūta tadā tvaṃ dārike piṇḍapātaṃ gṛhītvā gṛhānniṣkrāntā punareva praviṣṭā'bhūḥ| na cāhaṃ muṇḍitaśiraso'dhanyasya piṇḍapātaṃ dāsyāmi| tena karmopacayena tvayā dārike dvādaśakalpasahasrāṇi punaḥ punardaridragṛhe duḥkhānyanubhūtāni| ekena tvayā dārike kuśalamūlena bodhivyākaraṇaṃ pratilapsyase| yattvayā tasya bhikṣo rūpaliṅgasaṃsthā na dṝṣṭā bhaviṣyasi tvaṃ dārike anāgate'dhvani acintyairaparimāṇaiḥ kalpairnagaradhvajo nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān loke| atha sā dārikā bhagavantaṃ triḥ pradakṣīṇaṃ kṛtvaivamāha| kidṛśaṃ bhagavan mama buddhakṣetraṃ bhaviṣyati yatraivāhaṃ buddho bhaviṣyāmi | bhagavānāha| aparimitaguṇasaṃcayā nāma sā buddhakṣetraṃ bhaviṣyati| yādṛśī ca sā sukhāvatī lokadhātuḥ tādṛśaṃ tadabuddhakṣetraṃ bhaviṣyati| paryaṅkaniṣaṇṇā āryopapādukā bodhisattvā bhaviṣyanti| īdṛśaṃ tadbuddhakṣetram|



atha ca sā dārikā tuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā svagṛhagamanamārabdhā| atha bhagavāṃstāṃ dārikāmevamāha| tvaṃ dārike saptame divase kālaṃ kariṣyasi| kālaṃ kṛtvā| pūrvasyāndiśi magadhaviṣaye rājā ajitaseno nāma| tasya rājño'jitasenasya antaḥpurasahasramasti| tasya khalu puna rājñao'jitasenasya putro janiṣyase| eṣa eva tava paścimo garbhavāso bhaviṣyati|


atha bhagavān paścimakena nagaradvāreṇa śrāvastyā mahānagaryā niṣkrānto yena jetavanaṃ vihārastenopasaṃkrāntaḥ | athāyuṣmānāndo bhagavantaṃ dūrat evāgacchantaṃ dṛṣṭvā pādau śirasābhivandya triḥpradakṣīṇīkṛtya bhagavantaṃ gāthābhiradhyabhāṣata|


suvarṇavarṇaṃ varalakṣaṇārcitaṃ

dvāviṃśatilakṣaṇarūpadhāriṇam|

yadā tvayā āgatu piṇḍapātikā

vimocayitvā iha sarvasattvā||


sukhena saṃsthāpayi sarvasattvā

maitrībalaṃ sarvajagattvayā kṛtam|

sa piṇḍapātaṃ varamāṇḍanāyaka

vimocitaste jagatī bhayā ca||


ye bodhisattvā iha jambudvipe

sarve ca mārgaṃ tava darśayanti|

parinirvṛtasya sada paścakāle

dhāretu sūtraṃ imu buddhavarṇitam||


parinirvṛtasya tava paścakāle

bhaviṣyati śāsanavipralopam|

imaṃ nayaṃ dhārayi sūtraratnam||


athāyuṣmānānanda imā gāthā bhāṣitva bhagavantaṃ triḥ pradakṣīṇīkṛtya bhagavataḥ puratastasthau| atha bhagavānāyusmantamānandamāmantrayate sma| gacchananda gaṇḍīmākoṭaya| te śrāvakāḥ paribhokṣyanti piṇḍapātam| athāyuṣmānānando bhagavantamāmantrayate sma| kīdṛśaṃ bhagavan gaṇḍīśabdasya kuśalamūlaṃ bhaviṣyati| bhagavānāha| śruṇu ānanda gaṇḍīśabdasya kuśalamūlaṃ parikīrtayāmi| ye kecidānanda gaṇḍīśabdaṃ śroṣyanti teṣāṃ pacānantaryāṇi kṛtyāni parikṣayaṃ yāsyanti| avaivartikāste bhaviṣyanti kṣipraṃ cānuttarāṃ samyaksaṃbodhisambhisaṃbhotsyante| ānanda āha| kīdṛśaṃ bhagavaṃstaiḥ sattvaiḥ kuśalamūlamavaropim| bhagavānāha| śruṇu ānanda ye sattvāḥ paścime kāle paścime samaye mama parinirvṛtasya saddharmavipralope vartamāne saddharmasyāntardhānakālasamaye grāmanagaranigamajanapadarāṣṭrārājadhānīṣu ye sattvā [vā] araṇyāyatane gaṇḍayākoṭanaśabdaṃ śroṣyanti namo buddhāyeti kariṣyanti teṣāṃ pacānantaryāṇi karmāṇi parikṣayaṃ yāsyanti| īdṛśānyānanda gaṇḍīśabdasya kuśalamūlāni| athāyuṣmānānandaḥ śāntapraśāntena gaṇḍīmākoṭayate sma| atha tena gaṇḍīśabdena sarve te mahāśrāvakāḥ sannipatitā abhūvan| yathā yathā āsane niṣaṇṇāḥ piṇḍapātaṃ paribhūñjante sma| atha tatraiva śrāvakamadhye nandimitro nāma mahāśrāvakaḥ sannipatito'bhūt sanniṣaṇṇaḥ| atha bhagavānāyuṣmantaṃ nandimitram mahāśrāvakamāmantrayate sma| gaccha tvaṃ nandimitra mahāśrāvaka pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya kalyāṇamitraparicaryā kuru| atha nandimitro mahāśrāvako bhagavantamevamāha| na bhagavan śakṣyāmastaṃ pṛthivīpradeśaṃ gantum| durāsadāste sattvāḥ| te māṃ jīvitādvyavaropayiṣyanti| atha bhagavānāyuṣmantaṃ taṃ nandimitram mahāśrāvakamevamāha| na te sattvāste śakṣyante bālāgramapi kampayituṃ prāgeva jīvitādvyavaropayitum| atha nandimitro mahāśrāvakaḥ pratyūṣakālasamaye suvarṇavarṇaṃ vastraṃ prāvṛtya yena pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya rājadhāṇi tenānukrānto'bhūt| atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakaṃ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt| atha rājñājitasenena amātyaḥ preṣito'bhūt| gacchainaṃ bhikṣumānaya| tadā so'mātyo yena nandimitro mahāśrāvakastenopasaṃkrāntaḥ | atha so'mātyo nandimitraṃ mahāśrāvakamevamāha|


āgaccha mahāśrāvaka bhikṣo rājā te ājñāpayati| atha nandimitro mahāśrāvako'mātyamevamāha| mama rājña kiṃ kārya mama rājā kiṃ kariṣyati| athāmātyo yena rājājitasenastenopasaṃkrāntaḥ| taṃ rājānamajitasenamevamāha| na ca sa bhikṣustava pārśve āgacchati| atha rājñājitasenena pañcāmātyaśatāni preṣitāni| na ca sa bhikṣūrājño'jitasenasya pārśvamāgacchati| atha sa rājā svakenaivātmabhāvena yena sa nandimitramahāśrāvakastenopasaṃkrāntaḥ| upasaṃkramya kṛtājalirevamāha| āgaccha bho bhikṣo mama rājadhānīṃ praviśa| atha rājā ajitaseno dakṣiṇahaste taṃ bhikṣūṃ gṛhītvā svakāṃ rājadhānīṃ praviṣṭo'bhūt| atha rājñājitasenena nandimitrasya bhikṣoḥ siṃhāsanaṃ dattamabhūt| atha rājājitaseno bhadrapīṭhake niṣadya taṃ nandimitraṃ mahāśrāvakamevamāha| kutra tvaṃ bhikṣo gacchasi| ko hetuḥ kaḥ pratyayaḥ| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| ye kecid bhikṣupravrajitāste sarve bhikṣāhārāḥ piṇḍapātamavacarantaḥ paribhuñjanti| atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakamevamāha| paribhuṅkṣva mama gṛhe piṇḍapātam| yāvajjīvaṃ piṇḍapātaṃ pradāsyāmi| yadi te bhikṣo mama svamāṃsena kāryaṃ svamāṃsaṃ dāsyāmi| atha nandamitro mahāśrāvako rājānamajitasenaāṃ gāthābhiradhyabhāsāta|

bhuṃjāmi tadbhojanu yad dadāhi

mṛṣṭānnapānaṃ rasapānamuktamam|

kledhā hi nirmukta tvayā bhaviṣyasi

sudurlabhaṃ labdha manuṣyalābham||


sudurlabhaṃ śāsanu nāyakasya

śradvāprasādaṃ paramaṃ sudurlabham|

ye śāsane pra[vra]jitā ca bhikṣavā

sudurlabhaṃ śāsanu nāyakānām||


sudurlabhaṃ sugatavarasya darśanaṃ

namo'stu te buddha mahānubhāvo |

namo'stu te dharmamayaṃ mahāmune

namo'stu te kleśavicakṣaṇāryam|


namo'stu te sarvajarapramokṣaṇāt

namo'stu te mārganidarśanāryam

namo'stu te mārgapathasya darśakaṃ

namo'stu te bodhisapathasya darśakam|


atha nandimitro mahāśrāvako rājānamajitasenaṃ bhagavato guṇavarṇamudīrayitvā tūṣṇīṃ sthito'bhūt| atha rājānamajitasenaṃ taṃ nandimitro mahāśrāvako gāthābhiradhyabhāṣata|


sudurlabhaṃ bhikṣu tathaiva darśanaṃ

sudurlabhaṃ tasya bhaveya darśanam

ye bhikṣu saṃghasya dadeya dānaṃ

na tasya yakṣā na ca rākṣasāśca||


na pretakuṣmāṇḍamahoragāśca

vighnaṃ na kurvanti kadāci teṣāṃ|

ye bhikṣusaṃghāya dadanti dānaṃ

sudurlabhaṃ tasya manuṣyalābham||


yo durlabhaṃ darśanu bhikṣubhāvaṃ

sudurlabhaṃ kalpaśatairacintiyaiḥ|

yo lokanāthasya hi nāmu dhāraye

kalpāna koṭinayutānacintiyā ||


na jātu gacche vinipātadurgatiṃ

yo īdṛśaṃ paśyati bhikṣurājam|

na tasya bhotī vinipātadurgatiṃ

yo īdṛśaṃ paśyati bhikṣurājam||


kalyāṇamitraṃ mama mārgadarśako

(yaṃ) sa āgatāye mama piṇḍapātikā |

yo dāsyate asya hi piṇḍapātaṃ

muktā na bheṣyaṃti jarārtavyādhayā ||


kleśā vinirmukta sadā tu bheṣyati

ye tasya dāsyantiha piṇḍapātam||


atha sa rājā ajitaseno nandimitraṃ mahāśrāvakaṃ guṇavarṇamudīrayitvā tūṣṇīṃ sthito'bhūt| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| evamastu mahārāja bhuñje piṇḍapāta tava gṛhe | atha rājā ajitasenaṃ khādanīyena bhojanīyena taṃ nandimitramahāśrāvakaṃ santarpayati sma|


atha nandimitramahāśrāvako rājānamajitasenamevamāha| kiṃ tava mahārāja asmin pṛthivīpradeśe udyānabhūmirasti| rājā āha| asti mahāśrāvaka udyānabhūmirmama ramaṇīyā suśobhanā| nandimitra āha| gacchāmyahaṃ mahārāja| tāmudyānabhūmiṃ prekṣe| rājā āha| gaccha nandimitra| udyānabhūmiṃ prekṣasva| atha nandimitramahāśrāvako yena rājño'jitasenasyodyānabhūmistenopasaṃkrāntaḥ| atha tatrodyānabhūmau ye udyānaguṇāste sarve santītī | yā graiṣmikyaḥ puṣkariṇyastāḥ śītalajalaparipūrṇā yā vārṣikyastā nātyuṣṇā nātiśītalajalaparipūrṇāḥ| tāśca puṣkariṇyaḥ suvarṇasopānasaṃcchannā divyā ramaṇīyāḥ| ye ca jāṃbūpakaparibhogaguṇāste sarve santīti| adhimuktakacampakāśokamucilindapāṭalasumanāsaugandhikapuṣpāṇi santīti| ye tiryagyonigatāḥ pakṣiṇaḥ śukaśārikācakravākamayūrakokilā dayaste nānārutāni kurvanti sma| atha tatraiva udyānabhūmau suvarṇavarṇāḥ suvarṇatuṇḍāḥ suvarṇapakṣāḥ suvarṇapādāḥ pakṣīṇaḥ prādurbhūtāḥ| te sarve buddhaśabdaṃ niścārayanti| atha nandimitramahāśrāvako yena rājño'jitasenasya rājadhāṇī tenopasaṃkrāntaḥ| atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakamevamāha| āgatastvaṃ mahāśrāvaka| dṛṣṭodyānabhūmiḥ| nandimitra āha| dṛṣṭā mayodyānabhūmi ramaṇīyā suśobhanā| atha nandimitram mahāśrāvakaṃ rāja ajitaseno gāthābhiradhyabhāṣata|


ye jaṃbudvīpe paribhogamāsī

adhimuktakacampakadhānuṣkārikā |

aśokamucilinda tathaiva pāṭalā

saugandhikāśca sumanā ca vārṣikā ||


tadā pariyātrā nadītīranirmitā

suvarṇavarṇā sada pakṣīṇā abhūt|

mārgaṃ ca te darśayi agrabodhaye

divyā manojña madhurasvarāṃśca

saṃśrāvayiṣyanti ca nityakālam||


atha nandimitramahāśrāvako rājño'jitasenasya gāthā bhāṣitvā tūṣṇī sthito'bhūt| atha rājā ajitaseno bherīṃ parāhante sma| atha tena bherīśabdena sametyāmātyagaṇastaṃ rājānamajitasenamevamāha| kasyārthe mahārāja bherī parāhatā| atha sa rājā āha| hastirathaṃ ca aśvarathaṃ ca sajjaṃ kṛtaṃ syāt| ahamudyānabhūmiṃ gamisyāmi krīḍanārthāya| atha tā amātyakoṭyo vacanaṃ śrutva śīghrameva tada hastirathamaśvarathaṃ sajjaṃ kṛtavatyaḥ| atha tena kṣaṇalavamuhūrtamātreṇa rājājitaseno yena sodyānabhūmistenopasaṃkrāntaḥ| sa ca nandimitramahāśrāvakastenaivopasaṃkrānto rājānamajitasenamevamāha| asmin pṛthivīpradeśe mahārāja mama kuṭikaṃ kārayitavyam yatrāhaṃ sanniṣaṇṇastava gṛhe piṇḍapātaṃ paribhokṣyāmi| atha rājā ajitaseno nandimitramahāśrāvakamevamāha| kīdṛśaṃ tavakuṭikaṃ kārayitavyam| nandimitra āha| yādṛśāstava mahārāja mahācittotpādaśraddhāprasādāstādṛśaṃ kuṭikaṃ kāraya| atha rāhā ajitaseno jyeṣṭhāmātyamevamāha'sminneva pṛthavīpradeśe kuṭikaṃ kāraya|


atha jyeṣṭhāmātyo rājānamevamāha| kīdṛśaṃ mahārāja kuṭikaṃ kārayāmi| rājā ajitasena evamāha| triṃśadyojanāni dīrgheṇa ṣaḍyojanānyūrdhvāyāṃ saptaratnamayaṃ maṇimuktisamcchāditaṃ kuṭikaṃ kāraya| atha so'mātyaḥ kuṭikaṃ kāryati| saptaratnamayaṃ maṇimuktisaṃcchāditaṃ kārayitvā yena rājā ajitasenastenopasaṃkrānto rājānamajitasenamevamāha| kṛtaṃ mahārāja mayā kuṭikaṃ yādṛśamājñaptam| rājā āhā| tatraiva pṛthivīpradeśe caṃkramaḥ kārayitavyaścaturyojanāni dīrgheṇa dve yojane vistāreṇa | atha so'mātyastaṃ caṃkramaṃ kāayitvā yena rājā ajitasenastenopasaṃkrānto rājānaṃ gāthābhiradhyabhāṣata|


kṛtaṃ mayā camkramu suṣṭhu śobhanaṃ

ājñā tvayā yat kṛtapūrvameva ca |

sattvān moceti prakṛtiṃ śubhāśubhaṃ

vimocaye prāṇina sarvametat||


aho sulabdhā praṇidhīkṛtaṃ tvayā

vimocayī sarvajagat sadevakam|

praṇidhiṃ kṛtaṃ yattvayamīdṛśaṃ bhave

dharmaṃ prakāśeti me dharmabhāṇako |


niṣaṇṇa sthitvā kuṭikā ca caṃkrame

ājñā kṛtaṃ yat tvaya yādṛśī kṛtā |

sa caṃkramaṃ caiva kṛtaṃ suśobhanaṃ

maṇiratnasaṃcchādita taṃ ca bhūmim||


atha rājā ajitaseno yena svakā rājadhāgī tenopasaṃkrāntaḥ| atha nandimitramahāśrāvakaḥ pratinivṛtya tatraiva kuṭike niṣaṇṇo vikiraṇaṃ nāma bodhisattvasamādhiṃ samāpanno'bhūt| anyena keśānanyena nayanānyanyena dantānanyena grīvā anyena bāhū anyena hṛdayamanyenodaramanyenorū anyena jaṅgaghe anyena pādau samāpanno'bhūt| atha sa rājā ajitasenaḥ saptāhasyātyayena taṃ bhikṣūṃ na paśyati||


atha rājā jyeṣṭhakumāramevamāha| āgaccha kulaputra gamiṣyāmi tāṃ kuṭikām| yena sa bhikṣustenopasaṃkramiṣyāmi| atha sa rājā saputro yena sā kuṭikā tenopasaṃkrānto'bhūt| atha sa rājā ajitasenastaṃ bhikṣumātmabhāvam khaṇḍaṃ khāṇḍaṃ kṛtaṃ dṛstvā saṃśayajāto'bhūt| saṃtrastaromakūpajāto vastrāṇi pāṭayan paridevan rudan aśrukaṇṭhaḥ putramevamāha| ānaya putra tīkṣṇādhāramasim| ātmānaṃ jivitād vyavaropayiṣyāmi| atha sa rājakumāraḥ prāñjaliṃ kṛtvā rājānaṃ gāthābhiradhyabhāṣata|


mā śokacittasya bhave nṛpendra

mā vedayī vedanamīdṛśāni |

ātmaghātaṃ karitvā tu niraye tvaṃ gamiṣyasi|

rauravaṃ narakaṃ cāpi gamiṣyasi sudāruṇam|

dakṣiṇīyo ayaṃ loke jaravyādhipramocakaḥ|


na cāyaṃ ghātito yakṣairna bhūtairna ca rākṣasaiḥ|

bodhisattvo'pyayaṃ loke jaravyādhipramocakaḥ||


dakṣiṇiyo ayaṃ loke jaravyādhipramocakaḥ|

durlabho darśanaṃ asya bodhimārgasya darśakaḥ||


kalyāṇamitramayaṃ āsī tava kāraṇamāgatam|

dakṣiṇīyo ayaṃ loke sarvasattvasukhāvaham||


sarvajñaṃ pāramiprāptaṃ lokanāthena preṣitam|

dṛḍhavīryaṃ dṛḍhasthāmaṃ lokanāthaṃ maharṣiṇam||


yo nāma tasya dhāreti nāsau gacchati durgatim|

apāyaṃ na gamiṣyanti svargalokopapattaye||


atha sa rājakumārastaṃ pitaraṃ gāthā bhāsitvā tūṣṇīṃ sthito'bhūt| atha rājā ajitasenaḥ svakaṃ putramevamāha| kathaṃ tvaṃ kumāra jānīṣe yadayaṃ bhikṣuḥ samādhiṃ samāpanno'bhūt| atha sa rājakumāra evamāha| paśya mahārāja ayaṃ bhikṣurbodhisattvasamādhiṃ samāpannaḥ sarvakleśavinirmukto bhavasāgarapāraṃgataḥ sarvasattvahitārthaṃ ca mārgaṃ darśayate śubham| atha sa rājakumāro rājānamevamāha| āgaccha tāta caṃkramaṃ gamiṣyāmaḥ| atha sa rājā sa ca rājakumāro bahubhirdārakaśataiḥ sārdha yena sa caṃkramastenopasaṃkrāntau| atha sa bhikṣustataḥ samādhervyutthito rājānamajitasenamevamāha| āgaccha mahārāja kiṃ karoṣyasmin sthāne|


atha rājā taṃ bhikṣū dṛṣṭvā maulipattaṃ rājakumārasya dadāti| tava rājyaṃ bhavatu| dharmeṇa pālaye nādharmeṇa| rājakumāra āha| bahūnyasaṃkhyeyāni rājakāryāṇi mayā kṛtāni| na ca kadācittṛptirāsīt| tava tāta rājyaṃ bhavatu| na mama rājyena kāryaṃ na bhogena naiśvaryādhipatyena kāryam| tava rājyaṃ bhavatu tāta| dharmeṇa pālayeṃ nādharmeṇeti|


atha rājā yena sa bhikṣustenopasaṃkrāntaḥ prāñjalirevamāha|

sudurlabhaṃ [darśana]tubhyamārṣāḥ

kṛtājaliḥ [samabhimukhī] nāyakānām|

mokṣāgamaṃ darśanu tubhyamārṣāḥ

sudurlabhaṃ karmaśatairacintiyaiḥ||


ye darśanaṃ dāsyati tubhyamārṣā

muktā ca so bheṣyati kalpakoṭibhiḥ|

na jātu gacche vinipātadurgatiṃ

yo nāmadheyaṃ śṛṇute muhūrtam||


rājā āha|

niṣadya yugye ratanāmaye śubhe

vrajāmyahaṃ yena sa rājadhānīm|

dadāmyahaṃ bhojanu suprabhūtaṃ

dadāmyahaṃ kāśikavastrametat|

sūkṣmāṇi jālāni ca saṃhitāni

yāṃ cīvarāṃ tubhya dadāmi adya||


atha sa bhikṣū ratnamaye yugye gṛhītvā yena rājadhānī tenopasaṃkrāntaḥ| santarpito bhojanena| atha nandimitramahāśrāvako rājānamajitasenaṃ gāthābhiradhyabhāṣata|


saṃtarpito bhojana suprabhūtaṃ

mṛṣṭānnapānarasamukttamaṃ śubham|

ye bhikṣusaṃghāya dadaṃti dānaṃ

te bodhimaṇḍena cireṇa gacchata||


sudurlabhaṃ darśana nāyakasya na

cireṇa so gacchati buddhakṣetram|

amitāyuṣasya varabuddhakṣetre

sukhāvatīṃ gacchati śīgrametat||


atha nandimitramahāśrāvakaḥ ajitasenasya rājño gāthā bhāṣitva tūṣṇīṃ sthito'bhūt| atha rājā ajitaseno bherīṃ parāhanti sma| atha tena bherīśabdena sarvāstā amātyakoṭyo rājānamevamāhuḥ| kasyārthe mahārāja bherī parāhatā| rājā āha| saptame divase hastirathamaśvarathaṃ sajjaṃ kṛtaṃ rayāt| ahaṃ saptame divase jetavanaṃ nāma vihāraṃ gamiṣyāmi śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| athāmātyakoṭyastaṃ rājānamajitasenamevamāhuḥ| kṛtamasmābhiḥ mahārāja hastirathamaśvarathaṃ sajjam|


atha rājā ajitaseno hastirathe avaruhya taṃ ca nandimitramahāśrāvakaṃ ratnamaye rathe avarohya yena jetavanaṃ vihārastenopasaṃkrāntaḥ| atha bhagavān rājānamajitasenaṃ dūrata evāgacchantaṃ dṛṣṭrā tāna sarvaśrāvakānāmantrayat| sarvairnānāṛddhivikurvitaṃ darśayitavyam| atha te sarve mahāśrāvakā jvālāmālaṃ nāma bodhisattvasamādhiṃ samāpannā abhūvan| atha rājā dūratastaṃ jvālāmālaṃ dṛṣṭvā nandimitramahāśrāvakamevamāha| kasyārthe imaṃ parvataṃ jvālāmalībhūtaṃ paśyāmi| nandimitra āha| atra śākyamunistathāgato'rhan samyaksaṃbuddhaḥ sthitiṃ dhriyate yāpayati dharmaṃ ca deśayati| te ca bodhisattvā jvālāmālaṃ nāma bodhisattvasamādhiṃ samāpannāḥ| atha rājā ajitaseno hastirathādavatīrya pādābhyāṃ putrasahasreṇa sārdhaṃ yena bhagavāṃstenopasaṃkrāntaḥ| atha bhagavān suvarṇavarṇena kāyena vyāmaprabhayā caṃkramate sma| atha rājā ajitaseno bhagavato rūpavarṇaliṃgasaṃsthānaṃ dṛṣṭvā mūrcchitvā dharaṇitale nipatitaḥ| atha bhagavān suvarṇavarṇaṃ bāhuṃ prasārya taṃ rājānamutthāpayati sma| uttiṣṭha mahārāja kasyārthe prapatitaḥ| rājā āha|


bahūni kalpāni acintiyāni

jātīśatākoṭi acintityāni|

na me kadācidiha dṛṣṭarūpaṃ

tvaṃ lokanātho varadakṣiṇīyo||


tvaṃ sārthavāha jaravyādhimocakaṃ

suvarṇavarṇaṃ varalakṣaṇāṃgam|

dvātṛṃśatā lakṣāṇadhārīṇāṃ mune

nāsau kadācid vrajate apāyabhūmim|

yo lokanāthasya hi rūpu paśye

tvaṃ lokanāthā śirasā namasyāmī||


atha rājā ajitasenaḥ kṛtāñjaliḥ bhagavantamevamāha| ahaṃ bhagavan tava śāsane pravrajiṣyāmi| atha bhagavān tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ| alabdhālābhā ye [tatra] mama śāsanaṃ vaistārikaṃ bhavati| taṃ rājanamajitasenamevamāha| gaccha tvaṃ mahārāja svagṛhe saptame divase āgamiṣyāmi|


atha rājā ajitasenastuṣṭa udagra āttamanāḥ pramuditaḥ prītīsaumanasyajātastaṃ kalyāṇamitraṃ bhikṣu purataḥsthāpya svagṛhaṃ gatvā sarvānamātyānāmantrayate sma| sarvairgrāmanagaranigamajanapadaiḥ pathaṃ śodhayitavyaṃ gṛhe gṛhe dhvajānyucchrāpitavyāni gṛhe gṛhe ratnamayāni kumbhāni paripūrayitavyāni| tadā taiḥ sarvairamātyairājñātam| sarvagrāmanagaranigamajanapadaiḥ pathaṃ śodhitaṃ dhvajānyucchrāpitāni ratnamayāni kumbhāni paripūritāni| yatra rājā ajitasenaḥ prativasati tatra dvādaśakoṭyo dhvajānāmucchrāpitā dvādaśakoṭyo ratnamayānāṃ kumbhānāṃ paripūritāḥ| yāvat saptame divase tathāgato'rhan samyaksaṃbuddhaḥ śāriputramaudgalyāyanāndapūrṇamaitrāyaṇīputrapramukhairmahāśrāvakasaṃghaiḥ parivṛtaḥ puraskṛtaḥ ajitasenasya rājño rājadhānīmanuprāptaḥ|


atha rājā ajitasenaḥ puṣpapiṭakaṃ gṛhītvā kalyāṇamitraṃ purataḥsthāpya bhagavantaṃ puṣpairavakiran bhagavantamevamāha| anena kuśalamūlena sarvasattvā anuttarāṃ samyaksaṃbodhimabhisampadyante| atha rājñā ajitasenena āsanāni prajñaptāni| tasya bhagavataḥ siṃhāsanaṃ pradattam| atha bhagavān siṃhāsane niṣaṇṇo rājño'jitasenasya dharmān deśitavāg| atha rājñā ajitasenena prabhūtenāhāreṇa khādanīyena bhojanīyena santarpitaḥ| atha rājā ajitaseno jyeṣṭhakaṃ rājakumāraṃ dadāti| imaṃ rājakumāraṃ pravrājaya| tadahaṃ paścāt pravrajiṣyāmi| atha bhagavānāyuṣmantamānandamāmantrayate sma| gacchānanda imaṃ rājakumāraṃ pravrājaya| athāyuṣmatānandena sa rājakumāraḥ pravrājitaḥ| saha pravrajitamātreṇa arhatphalaṃ prāptamabhūt| sarvabuddhakṣetrāṇi paśyati sma| atha sa rājakumāro'ntarīkṣagatastaṃ pitaraṃ gāthābhiradhyabhāṣata|


mā vilaṃba kurute tāta

mā khedaṃ kiṃci yāsyasi|

aho sulabdhaṃ sugatān darśanaṃ

aho sulabdhaṃ sugatān lābham||


aho sulabdhaṃ paramaṃ hi lābhaṃ

pravrajyalābhaṃ sugatena varṇitam|

saṃsāramokṣo sugatena varṇitaṃ

pravrajya śīghraṃ ma vilaṃba tāta||


mā khedayī lokavināyakendraṃ

sudurlabhaṃ labdha manuṣyalābhaṃ

sudurlabhaṃ darśanu nāyakānām|

śīghraṃ ca pravrajya mayā hi labdhaṃ

prāptaṃ mayā uttamamagrabodhim|

śrutvā na rājā tada putravākyaṃ

sa pravrajī śāsani nāyakasya||


atha rājakumāro'ntarīkṣagato gāthāṃ bhāṣitvā tūṣṇīṃ sthito'bhūt| atha rājā ajitasenaḥ putrasya vākyaṃ śrutvā tuṣṭa udagra ātta[ma]nāḥ pramuditaḥ [prīti]saumanasyajāto bhagavantamuddiśya vihāraṃ kārayati sma| tūryakoṭyo'nupradattāḥ| antaḥpurasahasramasyāstrīndriyamantarhitapuruṣendriyaṃ prādurabhūt| atha rājā ajitaseno bhagavataḥ śāsane pravrajito'bhūt| tāścāmātyakoṭyo bhagavataḥ śāsane pravrajitā abhūvan| taccāntaḥpurapuruṣasahasraṃ pravrajitamabhūt| bhagavān rājānamajitasenaṃ pravrājya yena jetavanaṃ vihārastena gamanamārabdhavān|


athāyuṣmānānando bhagavantamevamāha| ayaṃ rājā ajitaseno rājyaṃ parityajya vihāraṃ kārayitvā bhagavataḥ śāsane pravrajito'bhūt| asya kīdṛśaṃ kuśalamūlaṃ bhaviṣyati| bhagavānāha| sādhu sādhu ānanda yattvayā parikīrtitam| ayaṃ rājā ajitaseno mama śāsane pravrajito bhaviṣyati| anāgate'dhvanyaparimitaiḥ kalpairacintyairaparimāṇairajitaprabho nāma tathāgato'rhan samyak saṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| ānanda āha| ayaṃ nandimitramahāśrāvako rājñaḥ kalyāṇa mitramabhūt| kidṛśaṃ vāsya kuśalamūlaṃ bhaviṣyati|


bhagavānāha| ayamānanda nandimitramahāśrāvakastatraiva kālasamaye nandiprabho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati| ānanda āha| kīdṛśaṃ bhagavan teṣāṃ tathāġatānāṃ buddhakṣetraṃ bhaviṣyati| bhagavānāha| aparimitaguṇasaṃcayā nāma sā buddhakṣetraṃ bhaviṣyati yatreme tathāġatā bhaviṣyanti| ānanda āha| ya imaṃ dharmaparyāyaṃ sakalaṃ samāptaṃ paścime kāle paścime samaye saṃprakāśayiṣyati tasya kīdṛśaḥ puṇyaskandho bhaviṣyati| bhagavānāha|


yadā mayānanda duṣkarakoṭiniyutaśatasahasrāṇi caritvā bodhirabhisaṃbuddhā tadā te sattvā bodhimabhisaṃbhotsyante| ya etaddharmaparyāyāt catuṣpadikāmapi gāthāṃ śroṣyanti avaivartikāśca te sattvā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau| ānanda āha| ya imaṃ dharmaparyāyaṃ dharmabhāṇakāḥ saṃprakāśayiṣyanti teṣāṃ kidṛśaṃ kuśalamūlaṃ bhaviṣyati| bhagavānāha| śṛṇu ānanda rājā bhaviṣyati cakravartī caturdvīpeśvara| ya imaṃ dhamaparyāyaṃ sakalaṃ samāptaṃ saṃprakāśayiṣyanti muktāśca bhaviṣyanti jātijarāvyādhiparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimuktā bhaviṣyanti| ānanda āha| ye paścime kāle paścime samaye sattvā imaṃ dharmaparyāyaṃ pratikṣepsyanti na pattīyiṣyanti teṣāṃ kā gatirbhaviṣyati kaḥ parāyaṇam|


bhagavānāha| alamalamānanda| mā me pāpakaṃ karmaskandhaṃ paripṛccha| na mayā śakyaṃ parikīrtayitum| anyatra buddhakoṭibhirnaśakyaṃ parikīrtayitum| ānanda āha| parikīrtaya bhagavan parikīrtaya| sugato bhagavānāha| śruṇu ānanda saddharmapratikṣepakasya gatiṃ parikīrtayiṣyāmi| raurave mahānarake hāhahe mahānarake avīcau mahānarake tiryagyonau yamaloke ca pretaviṣaye bahūni kalpasahasrāṇi duḥkhamanubhavitavyam| yadi kadācinmannuṣyaloke upapatsyate dīrghaśuṣkatālukaṇṭho bhaviṣyati| dvādaśayojanāni tasya jivhā bhaviṣyati| dvādaśahalyāni pravahiṣyanti ye evaṃ vāgbhāṣiṣyante|


mā bhoḥ kulaputrā bhoḥ kvacit saddharmaṃ pratikṣepṣyatha| saddharmapratikṣepakasya evaṃ gatirbhavati| ānanda āha| kena hetunā bhagavan saddharmaḥ pratikṣipto bhavati| bhagavānāha| ye sattvāḥ paścime kāle paścime samaye eteṣāṃ sūtrānudhārakāṇāṃ dharmabhāṇākānāmakrośiṣyanti paribhāṣiṣyante kutsayiṣyanti paṃsayiṣyanti tasya dharmabhāṇakasya duṣṭacittamutpādyiṣyanti tebhyaḥ saddharmaḥ pratikṣipto bhaviṣyati| yaḥ sattvaḥ trisāhasramahāsāhasryāṃ lokadhātau sattvānāmakṣīṇyutpāṭayet ayaṃ tato bahutaramapuṇyaskandho bhavet| evameva ya eteṣāṃ sūtra dhārakāṇāṃ dharmabhāṇākāṇāṃ duṣṭacittaprekṣitā ayaṃ tato bahutaramapuṇyaskandhaṃ prasaviṣyate|

atha ānando bhagavato gāthāḥ pratyabhāṣata|


bahusūtrasahasrāṇi śrutaṃ me śāstusaṃukhāt|

na [ca]me īdṛśaṃ sūtraṃ śrutapūrvaṃ kadācana||


parinirvṛtasya śāstusya paścātkāle subhairave|

idaṃ sūtraṃ prakāśiṣye dhārayiṣye imaṃ nayam||


yatra sūtraratne asmiṃ paścātkā[le] bhaviṣyati|

rakṣāṃ kariṣyāmi teṣāṃ paścātkāle subhairave||

pratikṣipiṣyāmi nedaṃ gaṃbhīraṃ buddhabhāṣitam||


athāyuṣmānando bhagavato gāthā bhāṣitvā tūṣṇīṃ sthito'bhūt| atha kāśyapo mahāśrāvako bhagavantaṃ gāthābhiradhyabhāṣata|


suvarṇavarṇaṃ varalakṣaṇāṃgaṃ

dvātriṃśatā lakṣaṇadhārīṇaṃ jinam|

subhāṣitaṃ sūtra mahānubhāvagaṃ

gaṃbhīradharma nipuṇaṃ sudurdṛśam||


prakāśitaṃ sūtramidaṃ niruttaraṃ

mā paścakāle parinirvṛte jine|

dhāriṣye maṃ sūtranayaṃ niruttaraṃ|

athāyuṣmān śāradvatīputro bhagavantaṃ gāthābhiradhyabhāṣata|

namo'stu te buddha mahānubhāva

prakāśitaṃ sūtramidaṃ niruttaram|

parinirvṛtasya tava lokanāyakā

likhiṣyati sūtrametaṃ niruttaram||


na cāpi so gacchati durgatībhayaṃ

svargaṃ ca so gacchati kṣiprametat||


athāyuṣmān pūrṇo maitrāyaṇīputro bhagavantaṃ gāthābhiradhyabhāṣata|


kṛtajño bahusattvānāṃ mocako durgatībhayāt|

prakāśitaṃ tvayā sūtraṃ gambhīraṃ buddhadakṣiṇam||


ahaṃ hi paścime kāle nirvṛte tvayi nāyake|

idaṃ sūtraṃ prakāśiṣye hitāya sarvaprāṇinām||


iti|

atha brahmā sahāṃpatirbhagavantaṃ gāthābhiradhyabhāṣata|

namo'stu te buddha mahānubhāvā

prakāśitaṃ sūtramidaṃ tvayā śubham|

parinivṛtasya tava lokanāyaka

rakṣāṃ kariṣyāmi ha sūtraratne||


atha cattvāro mahārājā bhagavantaṃ gāthābhiradhyabhāṣanta|

aho [suramyaṃ] varasūtraratnaṃ

prakāśitaṃ īdṛśa paścakāle|

..................sūtraratnaṃ

prakāśitaṃ paśyati paścakāle||


sugatāna vai lokavināyakānāṃ

ahaṃ hi dhāriṣyama sūtraratnam|

rakṣāṃ kariṣyāmyahaṃ sūtraratnaṃ

imavocadbhagavānāttamanā||


sā ca sarvāvatī parṣadbhagavato bhāṣitamabhyanandat|

ajitasenavyākaraṇanirdeśo nāma mahāyānasūtraṃ samāptam||


deyadharmoyaṃ bālosiṃhena sārdha bhāryājājatitrana sārdhaṃ mātāpitroḥ paramaduṣkartroḥ sādha kṣīṇī ena akhiloṭi ena diśoṭajāja maṃgali.......utrayannagarvidoṭiena vaṭrari–khuśoṭi–khūśogoṭi ena sārdha sarvasattvaiḥ sarva......bhiryatra puṇya tadbha......sarvasattvānāmanuttaraḥ......sārdha paramakalyāṇamitrasthirabandhu ena| likhitamidaṃ puṣṭakaṃ dharmabhāṇakanarendradattena|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project