Digital Sanskrit Buddhist Canon

Māravijayo nāma trayodaśaḥ sargaḥ

Technical Details
CANTO XIII



tasminvimokṣāya kṛtapratijñe

rājarṣivaṃśaprabhave maharṣau|

tatropaviṣṭe prajaharṣa loka-

statrāsa saddharmaripustu māraḥ||1||



yaṃ kāmadevaṃ pravadanti loke

citrāyudhaṃ puṣpaśaraṃ tathaiva|

kāmapracārādhipatiṃ tameva

mokṣadviṣaṃ māramudāharanti||2||



tasyātmajā vibhramaharṣadarpā-

stisro'ratiprītitṛṣaśca kanyāḥ|

papracchurenaṃ manaso vikāraṃ

sa tāṃśca tāścaiva vaco'bhyuvāca||3||



asau munirniścayavarma bibhra-

tsattvāyudhaṃ buddhiśaraṃ vikṛṣya|

jigīṣurāste viṣayānmadīyā-

ntasmādayaṃ me manaso viṣādaḥ||4||



yadi hyasau māmabhibhūya yāti

lokāya cākhyātyapavargamārgam|

śūnyastato'yaṃ viṣayo mamādya

vṛttāccyutasyeva videhabhartuḥ||5||



tadyāvadevaiṣa na labdhacakṣu-

rmadrocare tiṣṭhati yāvadeva|

yāsyāmi tāvadvratamasya bhettuṃ

setuṃ nadīvega ivātivṛddhaḥ||6||



tato dhanuḥ puṣpamayaṃ gṛhītvā

śarān jaganmohakarāṃśca pañca|

so'śvatthamūlaṃ sasuto'bhyagaccha-

dasvāsthyakārī manasaḥ prajānām||7||



atha praśāntaṃ munimāsanasthaṃ

pāraṃ titīrṣu bhavasāgarasya|

viṣajya savyaṃ karamāyudhāgre

krīḍan śareṇedamuvāca māraḥ||8||



uttiṣṭha bhoḥ kṣatriya mṛtyubhīta

cara svadharma tyaja mokṣadharmam|

bāṇaiśca yajñaiśca vinīya lokaṃ

lokātpadaṃ prāpnuhi vāsavasya||9||



panthā hi niryātumayaṃ yaśasyo

yo vāhitaḥ pūrvatamairnarendraiḥ|

jātasya rājarṣikule viśāle

bhaikṣākamaślādhyamidaṃ prapattum||10||



athādya nottiṣṭhasi niścitātman

bhava sthiro mā vimucaḥ pratijñām|

mayodyato hyeṣa śaraḥ sa eṃva

yaḥ śūrpake mīnaripau vimuktaḥ||11||



spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ

somasya naptāpyabhavadvicittaḥ|

sa cābhavacchantanurasvatantraḥ

kṣīṇe yuge kiṃ bata durbalo'nyaḥ||12||



tatkṣipramuttiṣṭha labhasva saṃjñāṃ

bāṇo hyayaṃ tiṣṭhati lelihānaḥ|

priyāvidheyeṣu ratipriyeṣu

yaṃ cakravākeṣviva notsṛjāmi||13||



ityevamukto'pi yadā nirāstho

naivāsanaṃ śākyamunirbibheda|

śaraṃ tato'smai visasarja māraḥ

kanyāśca kṛtvā purataḥ sutāṃśca||14||



tasmiṃstu bāṇe'pi sa vipramukte

cakāra nāsthāṃ na dhṛteścacāla|

dṛṣṭvā tathainaṃ viṣasāda māra-

ścintāparītaśca śanairjagāda||15||



śailendraputrīṃ prati yena viddho

devo'pi śambhuścalito babhūva|

na cintayatyeṣa tameva bāṇaṃ

kiṃ syādacitto na śaraḥ sa eṣaḥ||16||



tasmādayaṃ nārhati puṣpabāṇaṃ

na harṣaṇaṃ nāpi raterniyogam|

arhatyayaṃ bhūtagaṇairasaumyaiḥ

saṃtrāsanātarjanatāḍanāni||17||



sasmāra māraśca tataḥ svasainyaṃ

vighnaṃ śame śākyamuneścikīrṣan|

nanāśrayāścānucarāḥ parīyuḥ

śaladrumaprāsagadāsihastāḥ||18||



varāhamīnāśvakharoṣṭravaktrā

vyāghrarkṣasiṃhadviradānanāśca|

ekekṣaṇā naikamukhāstriśīrṣā

lambodarāścaiva pṛṣodarāśca||19||



ajānusakthā ghaṭajānavaśca

daṃṣṭrāyudhāścaiva nakhāyudhāśca|

karaṅkavaktrā bahumūrtayaśca

bhagnārdhavaktrāśca mahāmukhāśca||20||



bhasmāruṇā lohitabinducitrāḥ

khaṭvāṅgahastā haridhūmrakeśāḥ|

lambasrajo vāraṇalambakarṇā-

ścarmāmbarāścaiva nirambarāśca||21||



śvetārdhavaktrā haritārdhakāyā-

stāmrāśca dhrūmrā harayo'sitāśca|

vyālottarāsaṅgabhujāstathaiva

praghuṣṭāghaṇṭākulamekhalāśca||22||



tālapramāṇāśca gṛhītaśūlā

daṃṣṭrākarālāśca śiśupramāṇāḥ|

urabhravaktrāśca vihaṃgamākṣā

mārjāravaktrāśca manuṣyakāyāḥ||23||



prakīrṇakeśāḥ śikhino'rdhamuṇḍā

raktāmbarā vyākulaveṣṭanāśca|

prahṛṣṭavaktrā bhṛkuṭīmukhāśca

tejoharāścaiva manoharāśca||24||



kecidvrajanto bhṛśamāvavalgu-

ranyo'nyamāpupluvire tathānye|

cikrīḍurākāśagatāśca keci-

tkecicca cerustarumastakeṣu||25||



nanarta kaścidbhramayaṃstriśūlaṃ

kaścidvipuṣphūrja gadāṃ vikarṣan|

harṣeṇa kaścidvṛṣavannanarda

kaścicatprajajvāla tanūnaruhebhyaḥ||26||



evaṃvidhā bhūtagaṇāḥ samantā-

ttadbodhimūlaṃ parivārya tasthuḥ|

jighṛkṣavaścaiva jighāṃsavaśca

bharturniyogaṃ paripālayantaḥ||27||



taṃ prekṣya mārasya ca pūrvarātre

śākyarṣabhasyaiva ca yuddhakālam|

na dyauścakāśe pṛthivī cakampe

prajajvaluścaiva diśaḥ saśabdāḥ||28||



viṣvagvavau vāyurudīrṇavega-

stārā na rejurna babhau śaśāṅkaḥ|

tamaśca bhūyo vitatāna rātriḥ

sarve ca saṃcukṣubhire samudrāḥ||29||



mahībhṛto dharmaparāśca nāgā

mahāmunervighnamamṛṣyamāṇāḥ|

māraṃ prati krodhavivṛttanetrā

niḥśaśvasuścaiva jajṛmbhire ca||30||



śuddhādhivāsā vibudharṣayastu

saddharmasiddhyarthamabhipravṛttāḥ|

māre'nukampāṃ manasā pracakru-

rvirāgabhāvāttu na roṣamīyuḥ||31||



tadbodhimūlaṃ samavekṣya kīrṇa

hiṃsātmanā mārabalena tena|

dharmātmabhirlokavimokṣakāmai-

rbabhūva hāhākṛtamantarīkṣe||32||



upaplavaṃ dharmavidhestu tasya

dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ|

na cukṣubhe nāpi yayau vikāraṃ

madhye gavāṃ siṃha ivopaviṣṭaḥ||33||



mārastato bhūtacamūmudīrṇā-

mājñāpayāmāsa bhayāya tasya|

svaiḥ svaiḥ prabhāvairatha sāsya senā

taddhairyabhedāya matiṃ cakāra||34||



keciccalannaikavilambijivhā-

stīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ|

vidāritāsyāḥ sthiraśaṅkukarṇāḥ

saṃtrāsayantaḥ kila nāma tasthuḥ||35||



tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ

rūpeṇa bhāvena ca dāruṇebhyaḥ|

na vivyathe nodvivije maharṣiḥ

krīḍatsubālebhya ivoddhatebhyaḥ||36||



kaścittato roṣavivṛttadṛṣṭi-

stasmai gadāmudyamayāṃcakāra|

tastambha bāhuḥ sagadastato'sya

puraṃdarasyeva pura savajraḥ||37||



kecitsamudyamya śilāstarūṃśca

viṣehire naiva munau vimoktum|

petuḥ savṛkṣāḥ saśilāstathaiva

vajrāvabhagnā iva vindhyapādāḥ||38||



kaiścitsamutpatya nabho vimuktāḥ

śilāśca vṛkṣāśca paraśvadhāśca|

tasthurnabhayasyeva na cāvapetuḥ

saṃdhyābhrapādā iva naikavarṇāḥ||39||



cikṣepa tasyopari dīptamanyaḥ

kaḍaṅgaraṃ parvataśṛṅgamātram|

yanmuktapātraṃ gaganasthameva

tasyānubhāvācchatadhā paphāla||40||



kaścijjvalannarka ivoditaḥ khā-

daṅgāravarṣa mahadutsasarja|

cūrṇāni cāmīkarakandarāṇāṃ

kalpātyaye meruriva pradīptaḥ||41||



tadbodhimūle pravikīryamāṇa-

maṅgāravarṣa tu savisphuliṅgam|

maitrīvihārādṛṣisattamasya

babhūva raktotpalapattravarṣaḥ||42||



śarīracittavyasanātapaistai-

revaṃvidhaistaiśca nipātyamānaiḥ|

naivāsanācchākyamuniścacāla

svaniścayaṃ bandhumivopaguhya||43||



athāpare nirjigilurmukhebhyaḥ

sarpānvijīrṇebhya iva drumebhyaḥ|

te mantrabaddhā iva tatsamīpe

na śaśvasurnotsasṛpurna celuḥ||44||



bhūtvāpare vāridharā bṛhantaḥ

savidyutaḥ sāśanicaṇḍaghoṣāḥ|

tasmindrume tatyajuraśmavarṣaṃ

tatpuṣpavarṣaṃ ruciraṃ babhūva||45||



cāpe'tha bāṇo nihito'pareṇa

jajvāla tatraiva na niṣpapāta|

anīśvarasyātmani dhūyamāno

durmarṣaṇasyeva narasya manyuḥ||46||



pañceṣavo'nyena tu vipramuktā-

stasthurnabhasyeva munau na petuḥ|

saṃsārabhīrorviṣayapravṛttau

pañcendriyāṇīva parikṣakasya||47||



jighāsayānyaḥ prasasāra ruṣṭo

gadāṃ gṛhītvābhimukho maharṣeḥ|

so'prāptakāmo vivaśaḥ papāta

doṣeṣvivānarthakareṣu lokaḥ||48||



strī meghakālī tu kapālahastā

kartu maharṣeḥ kila cittamoham|

babhrāma tatrāniyataṃ na tasthau

calātmano buddhirivāgameṣu||49||



kaścitpradīptaṃ praṇidhāya cakṣu-

rnetrāgnināśīviṣavaddidhakṣuḥ|

tatraiva nāsīnamṛṣiṃ dadarśa

kāmātmakaḥ śreya ivopadiṣṭam||50||



gurvī śilāmudyamayaṃstathānyaḥ

śaśrāma moghaṃ vihataprayatnaḥ|

niḥśreyasaṃ jñānasamādhigamyaṃ

kāyaklamairdharmamivāptukāmaḥ||51||



tarakṣusiṃhākṛtayastathānye

praṇeduruccairmahataḥ praṇādān|

sattvāni yaiḥ saṃcukucuḥ samantā-

dvajrāhatā dyauḥ phalatīti mattvā||52||



mṛgā gajāścārtaravān sṛjanto

vidudruvuścaiva nililyire ca|

rātrau ca tasyāmahanīva digbhyaḥ

khagā ruvantaḥ paripeturārtāḥ||53||



teṣāṃ praṇādaistu tathāvidhaistai

sarveṣu bhūteṣvapi kampiteṣu|

munirna tatrāsa na saṃcukoca

ravairgarutmāniva vāyasānām||54||



bhayāvahebhyaḥ pariṣadgaṇebhyo

yathā yathā naiva munirbibhāya|

tathā tathā dharmabhṛtāṃ sapatnaḥ

śokācca roṣācca sasāda māraḥ||55||



bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ

viśiṣṭabhūtaṃ gaganasthameva|

dṛṣṭavarṣaye dugdhamavairaruṣṭaṃ

māraṃ babhāṣe mahatā svareṇa||56||



moghaṃ śramaṃ nārhasi māra kartuṃ

hiṃsrātmatāmutsṛja gaccha śarma|

naiṣa tvayā kampayituṃ hi śakyo

mahāgirirmerurivānilena||57||



apyuṣṇabhāvaṃ jvalanaḥ prajahyā-

dāpo dravatvaṃ prathivī sthiratvam|

anekakalpācitapuṇyakarmā

na tveva jahyādvyavasāyameṣaḥ||58||



yo niścayo hyasya parākramaśca

tejaśca yadyā ca dayā prajāsu|

aprāpya notthāsyati tattvameṣa

tamāṃsyahatveva sahasraraśmiḥ||59||



kāṣṭhaṃ hi mathnan labhate hutāśaṃ

bhūmiṃ khananvindati cāpi toyam|

nirbandhinaḥ kiṃcana nāstyasādhyaṃ

nyāyena yuktaṃ ca kṛtaṃ ca sarvam||60||



tallokamārta karuṇāyamāno

rogeṣu rāgādiṣu vartamānam|

mahābhiṣaṅga nārhati vighnameṣa

jñānauṣadhārtha parikhidyamānaḥ||61||



hṛte ca loke bahubhiḥ kumārgaiḥ

sanmārgamanvicchati yaḥ śrameṇa|

sa daiśikaḥ kṣobhayituṃ na yuktaṃ

sudeśikaḥ sārtha iva pranaṣṭe||62||



sattveṣu naṣṭeṣu mahāndhakāre

jñānapradīpaḥ kriyamāṇa eṣaḥ|

āryasya nirvāpayituṃ na sādhu

prajvālyamānastamasīva dīpaḥ||63||



dṛṣṭvā ca saṃsāramaye mahaughe

magnaṃ jagatpāramavindamānam|

yaścedamuttārayituṃ pravṛttaḥ

kaścintayettasya tu pāpamāryaḥ||64||



kṣamāśipho dhairyavigāḍhamūla-

ścāritrapuṣpaḥ smṛtibuddhiśākhaḥ|

jñānadrumo dharmaphalapradātā

notpāṭanaṃ hyarhati vardhamānaḥ||65||



baddhāṃ dṛḍhaiścetasi mohapāśai-

ryasya prajāṃ mokṣayituṃ manīṣā|

tasmin jighāṃsā tava nopapannā

śrānte jagadbandhanamokṣahetoḥ||66||



bodhāya karmāṇi hi yānyanena

kṛtāni teṣāṃ niyato'dya kālaḥ|

sthāne tathāsminnupaviṣṭa eṣa

yathaiva pūrve munayastathaiva||67||



eṣā hi nābhirvasudhātalasya

kṛtsnena yuktā parameṇa dhāmnā|

bhūmerato'nyo'sti hi na pradeśo

vegaṃ samādherviṣaheta yo'sya||68||



tanmā kṛthā śokamupehi śāntiṃ

mā bhūnmahimnā tava māra mānaḥ|

viśrambhituṃ na kṣamamadhuvā śrī-

ścale pade vismayamabhyupaiṣi||69||



tataḥ sa saṃśrutya ca tasya tadvaco

mahāmuneḥ prekṣya ca niṣprakampatām|

jagāma māro vimano hatodyamaḥ

śarairjagaccetasi yairvihanyate||70||



gatapraharṣā viphalīkṛtaśramā

praviddhapāṣāṇakaḍaṅgaradrumā|

diśaḥ pradudrāva tato'sya sā camū-

rhatāśrayeva dviṣatā dviṣaccamūḥ||71||



dravati saparipakṣe nirjitai puṣpaketau

jayatijitamaske nīrajaske maharṣau|

yuvatiriva sahāsā dyauścakāśe sacandrā

surabhi ca jalagarbha puṣpavarṣa papāta||72||



iti buddhacarite mahākāvye'śvaghoṣakṛte

māravijayo nāma trayodaśaḥ sargaḥ||13||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project