Digital Sanskrit Buddhist Canon

Kāmavigarhaṇo nāmaikādaśa sargaḥ

Technical Details
CANTO XI



athaivamukto magadhādhipena

suhṛnmukhena pratikūlamartham|

svastho'vikāraḥ kulaśaucaśuddhaḥ

śauddhodanirvākyamidaṃ jagāda||1||



nāścaryametadbhavato vidhānaṃ

jātasya haryaṅkakule viśāle|

yanmitrapakṣe tava mitrakāma

syādvṛttireṣā pariśuddhavṛtteḥ||2||



asatsu maitrī svakulānuvṛttā

na tiṣṭhati śrīriva viklaveṣu|

pūrvaiḥ kṛtāṃ prītiparaṃparābhi-

stāmeva santastu vivardhayanti||3||



ye cārthakṛccheṣu bhavanti loke

samānakāryāḥ suhṛdāṃ manuṣyāḥ|

mitrāṇiḥ tānīti paraimi buddhyā

svasthasya vṛddhiṣviha ko hi na syāt||4||



evaṃ ca ye dravyamavāpya loke

mitreṣu dharme ca niyojayanti|

avāptasārāṇi dhanāni teṣāṃ

bhraṣṭāni nānte janayanti tāpam||5||



suhṛttayā cāryatayā ca rājan

khalveṣa yo māṃ prati niścayaste|

atrānuneṣyāmi suhṛttayaiva

brūyāmahaṃ nottaramanyadatra||6||



ahaṃ jarāmṛtyubhayaṃ viditvā

mumukṣayā dharmamimaṃ prapannaḥ|

bandhūn priyānaśrumukhānvihāya

prāgeva kāmānuśubhasya hetūn||7||



nāśīviṣebhyo hi tathā bibhemi

naivāśanibhyo gaganāccyutebhyaḥ|

na pāvakebhyo'nilasaṃhitebhyo

yathā bhayaṃ me viṣayebhya eva||8||



kāmā hyanityāḥ kuśalārthacaurā

riktāśca māyāsadṛśāśca loke|

āśāsyamānā api mohayanti

cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ||9||



kāmābhibhūtā hi na yānti śarma

tripiṣṭape kiṃ bata martyaloke|

kāmaiḥ satṛṣṇasya hi nāsti tṛpti-

ryathendhanairvātasakhasya vanheḥ||10||



jagatyanartho na samo'sti kāmai-

rmohācca teṣveva janaḥ prasaktaḥ|

tattvaṃ viditvaivamanarthabhīruḥ

prājñaḥ svayaṃ ko'bhilaṣedanartham||11||



samudravaktrāmapi gāmavāpya

pāraṃ jigīṣanti mahārṇavasya|

lokasya kāmairna vitṛptirasti

patidbhirambhobhirivārṇavasya||12||



devena vṛṣṭe'pi hiraṇyavarṣe

dvīpānsamagrāṃścaturo'pi jitvā|

śakrasya cārdhāsanamapyavāpya

māndhāturāsīdviṣayeṣvatṛptiḥ||13||



bhuktvāpi rājyaṃ divi devatānāṃ

śatakratau vṛtrabhayātpranaṣṭe|

darpānmaharṣīnapi vāhayitvā

kāmeṣvatṛpto nahuṣaḥ papāta||14||



aiḍaśca rājā tridivaṃ vigāhya

nītvāpi devī vaśamurvaśī tām|

lobhādṛṣibhyaḥ kanakaṃ jihīrṣu-

rjagāma nāśaṃ viṣayeṣvatṛptaḥ||15||



balermahendraṃ nahuṣaṃ mahendrā-

dindraṃ punarye nahuṣādupeyuḥ|

svarge kṣitau vā viṣayeṣu teṣu

ko viśvasedbhāgyakulākuleṣu||16||



cīrāmbarā mūlaphalāmbubhakṣā

jaṭā vahanto'pi bhujaṅgadīrghāḥ|

yairnānyakāryā munayo'pi bhagnāḥ

kaḥ kāmasaṃjñānmṛgayeta śatrūn||17||



ugrāyudhaścogradhṛtāyudho'pi

yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt|

cintāpi teṣāmaśivā vadhāya

sadvṛttināṃ kiṃ punaravratānām||18||



āsvādamalpaṃ viṣayeṣu matvā

saṃyojanotkarṣamatṛptimeva|

sadbhyaśca garhā niyataṃ ca pāpaṃ

kaḥ kāmasaṃjñaṃ viṣamādadīta||19||



kṛṣyādibhiḥ karmabhirarditānāṃ

kāmātmakānāṃ ca niśamya duḥkham|

svāsthyaṃ ca kāmeṣvakutūhalānāṃ

kāmānvihātuṃ kṣamamātmavadbhiḥ||20||



jñeyā vipatkāmini kāmasaṃpa-

tsiddheṣu kāmeṣu madaṃ hyupaiti|

madādakārya kurute na kārya

yena kṣato durgatimabhyupaiti||21||



yatnena labdhvāḥ parirakṣitāśca

ye vipralabhya pratiyānti bhūyaḥ|

teṣvātmavānyācitakopameṣu

kāmeṣu vidvāniha ko rameta||22||



anviṣya cādāya ca jātatarṣā

yānatyajantaḥ pariyānti duḥkham|

loke tṛṇolkāsadṛśeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||23||



anātmavanto hṛdi yairvidaṣṭā

vināśamarchanti na yānti śarma|

kuddhograsarpapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||24||



asthi kṣudhārtā iva sārameyā

bhuktvāpi yānnaiva bhavanti tṛptāḥ|

jīrṇasthikaṅkālasameṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||25||



ye rājacaurodakapāvakebhyaḥ

sādhāraṇatvājjanayanti duḥkham|

teṣu praviddhāmiṣasanibheṣu

kāmeṣu kasyātmavato ratiḥ syāt||26||



yatra sthitānāmabhito vipattiḥ

śatroḥ sakāśādapi bāndhavebhyaḥ|

hiṃsreṣu teṣvāyatanopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||27||



girau vane cāpsu ca sāgare ca

yān bhraṃśamarchanti vilaṅghamānāḥ|

teṣu drumaprāgraphalopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||28||



tīvraiḥ prayatnairvividhairavāptāḥ

kṣaṇena ye nāśamiha prayānti|

svapnopabhogapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||29||



yānarjayitvāpi na yānti śarma

vivardhayitvā paripālayitvā|

aṅgārakarṣūpratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||30||



vināśamīyuḥ kuravo yadartha

vṛṣṇyandhakā mekhaladaṇḍakāśca|

sūnāsikāṣṭhapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||31||



sundopasundāvasurau yadartha-

manyonyavairaprasṛtau vinaṣṭau|

sauhārdīvaśleṣakareṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||32||



yeṣāṃ kṛte vāriṇi pāvake ca|

kravyātsu cātmānamihotsṛjanti|

sapatnabhūteṣvaśiveṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||33||



kāmārthamajñaḥ kṛpaṇaṃ karoti

prāpnoti duḥkhaṃ vadhabandhanādi|

kāmārthamāśākṛpaṇastapasvī

mṛtyuṃ śramaṃ cārchati jīvalokaḥ||34||



gītairhiyante hi mṛgā vadhāya

rūpārthamagnau śalabhāḥ patanti|

matsyo giratyāyasamāmiṣārthī

tasmādanartha viṣayāḥ phalanti||35||



kāmāstu bhogā iti yanmatiḥ syā-

dbhogā na kecitparigaṇyamānāḥ

vastrādayo dravyaguṇā hi loke

duḥkhapratīkāra iti pradhāryāḥ||36||



iṣṭaṃ hi tarṣapraśamāya toyaṃ

kṣunnāśahetoraśanaṃ tathaiva|

vātātapāmbvāvaraṇāya veśma

kaupīnaśītāvaraṇāya vāsaḥ||37||



nidrāvighātāya tathaiva śayyā

yānaṃ tathādhvaśramanāśanāya|

tathāsanaṃ sthānavinodanāya

snānaṃ mṛjarogyabalāśrayāya||38||



duḥkhapratīkāranimittabhūtā-

stasmātprajānāṃ viṣayā na bhogāḥ|

aśnāmi bhogāniti ko'bhyupeyā-

tprājñaḥ pratīkāravidhau pravṛttaḥ||39||



yaḥ pittadāhena vidahyamānaḥ

śītakriyāṃ bhoga iti vyavasyet|

duḥkhapratīkāravidhau pravṛttaḥ

kāmeṣu kuryātsa hi bhogasaṃjñām||40||



kāmeṣvanaikāntikatā ca yasmā-

dato'pi me teṣu na bhogasaṃjñā|

ya eva bhāvā hi sukhaṃ diśanti

ta eva duḥkhaṃ punarāvahanti||41||



gurūṇi vāsāṃsyagurūṇi caiva

sukhāya śīte hyusukhāya dharme|

candrāṃśavaścandanameva coṣṇe

sukhāya duḥkhāya bhavanti śīte||42||



dvandvāni sarvasya yataḥ prasaktā-

nyalābhalābhaprabhṛtīni loke|

ato'pi naikāntasukho'sti kaści-

nnaikāntaduḥkha puruṣaḥ pṛthivyām||43||



dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me

rājyaṃ ca dāsyaṃ ca mataṃ samānam|

nityaṃ hasatyeva hi naiva rājā

na cāpi saṃtapyata eva dāsaḥ||44||



ājñā nṛpatve'bhyadhiketi yatsyā-

nmahānti duḥkhānyata eva rājñaḥ|

āsaṅgakāṣṭhapratimo hi rājā

lokasya hetoḥ parikhedameti||45||



rājye nṛpastyāgini bavhamitre

viśvāsamāgacchati cedvipannaḥ|

athāpi viśrambhamupaiti neha

kiṃ nāma saukhyaṃ cakitasya rājñaḥ||46||



yadā ca jitvāpi mahīṃ samagrāṃ

vāsāya dṛṣṭaṃ puramekameva|

tatrāpi caikaṃ bhavanaṃ niṣevyaṃ

śramaḥ parārthe nanu rājabhāvaḥ||47||



rājño'pi vāsoyugamekameva

kṣutsaṃnirodhāya tathānnamātrā|

śayyā tathaikāsanamekameva

śeṣā viśeṣā nṛpatermadāya||48||



tuṣṭyarthametacca phalaṃ yadīṣṭa-

mṛte'pi rājyānmama tuṣṭirasti|

tuṣṭau ca satyāṃ puruṣasya loke

sarve viśeṣā nanu nirviśeṣāḥ||49||



tannāsmi kāmān prati saṃpratāryaḥ

kṣemaṃ śivaṃ mārgamanuprapannaḥ|

smṛtvā suhṛttvaṃ tu punaḥ punarmā

brūhi pratijñāṃ khalu pālayeti||50||



na hyasmyamarṣeṇa vanaṃ praviṣṭo

na śatrubāṇairavadhūtamauliḥ|

kṛtaspṛho nāpi phalādhikebhyo

gṛhṇāmi naitadvacanaṃ yataste||51||



yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ

muktvā vyavasyeddhi punargrahītum|

dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ

saṃtyajya kāmānsa punarbhajeta||52||



andhāya yaśca spṛhayedanandho

baddhāya mukto vidhanāya cāḍhyaḥ|

unmattacittāya ca kalyacittaḥ

spṛhāṃ sa kuryādviṣayātmakāya||53||



bhaikṣopabhogīti ca nānukampyaḥ

kṛtī jarāmṛtyubhayaṃ titīrṣuḥ|

ihottamaṃ śāntisukhaṃ ca yasya

paratra duḥkhāni ca saṃvṛtāni||54||



lakṣmyāṃ mahatyāmapi vartamāna-

stṛṣṇābhibhūtastvanukampitavyaḥ|

prāpnoti yaḥ śāntisukhaṃ na ceha

paratra duḥkhai pratigṛhyate ca||55||



evaṃ tu vaktuṃ bhavato'nurūpaṃ

sattvasya vṛttasya kulasya caiva|

mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ

sattvasya vṛttasya kulasya caiva||56||



ahaṃ hi saṃsāraśareṇa viddho

viniḥsṛtaḥ śāntimavāptukāmaḥ|

neccheyamāptuṃ tridive'pi rājyaṃ

nirāmayaṃ kiṃ bata mānuṣeṣu||57||



trivargasevāṃ nṛpa yattu kṛtsnataḥ

paro manuṣyārtha iti tvamāttha mām|

anartha ityeva mamātra darśanaṃ

kṣayī trivargo hi na cāpi tarpakaḥ||58||



pade tu yasminna jarā na bhīrna rūṅ

na janma naivoparamo na cādhayaḥ|

tameva manye puruṣārthamuttamaṃ

na vidyate yatra punaḥ punaḥ kriyā||59||



yadapyavoca paripālyatāṃ jarā

nava vayo gacchati vikriyāmiti|

aniścayo'ya capalaṃ hi dṛśyate

jarāpyadhīrā dhṛtimacca yauvanam||60||



svakarmadakṣaśca yadāntako jagad

vayasu sarveṣvavaśa vikarṣati|

vināśakāle kathamavyavasthite

jarā pratīkṣyā viduṣā śamepsunā||61||



jarāyudho vyādhivikīrṇasāyako

yadāntako vyādha ivāśivaḥ sthitaḥ|

prajāmṛgān bhāgyavanāśritāṃstudan

vayaḥprakarṣa prati ko manorathaḥ||62||



ato yuvā vā sthaviro'thavā śiśu-

stathā tvarāvāniha kartumarhati|

yathā bhaveddharmavataḥ kṛtātmanaḥ

pravṛttiriṣṭā vinivṛttireva vā||63||



yadāttha cāpīṣṭaphalāṃ kulocitāṃ

kuruṣva dharmāya makhakriyāmiti|

namo makhebhyo na hi kāmaye sukhaṃ

parasya duḥkhakriyayā yadiṣyate||64||



paraṃ hi hantuṃ vivaśaṃ phalepsayā

na yuktarūpa karuṇātmanaḥ sataḥ|

kratoḥ phalaṃ yadyapi śāśvataṃ bhave-

ttathāpi kṛttvā kimu yatkṣayātmakam||65||



bhavecca dharmo yadi nāparo vidhi-

rvratena śīlena manaḥśamena vā|

tathāpi naivārhati sevituṃ kratuṃ

viśasya yasmin paramucyate phalam||66||



ihāpi tāvatpuruṣasya tiṣṭhataḥ

pravartate yatparahiṃsayā sukham|

tadapyaniṣṭaṃ saghṛṇasya dhīmato

bhavāntare kiṃ bata yanna dṛśyate||67||



na ca pratāryo'smi phalapravṛttaye

bhaveṣu rājan ramate na me manaḥ|

latā ivāmbhodharavṛṣṭitāḍitāḥ

pravṛttayaḥ sarvagatā hi cañcalāḥ||68||



ihāgataścahamito didṛkṣayā

munerarāḍasya vimokṣavādinaḥ|

prayāmi cādyaiva nṛpāstu te śivaṃ

vacaḥ kṣamethā mama tattvaniṣṭhuram||69||



avendravaddivyava śaśvadarkavad

guṇairava śreya ihāva gāmava|

avāyurāryairava satsutānava

śriyaśca rājannava dharmamātmanaḥ||70||



himāriketūdbhavasaṃbhavāntare

yathā dvijo yāti vimokṣayaṃstanum|

himāriśatrukṣayaśatrughātane

tathāntare yāhi vimokṣayanmanaḥ||71||



nṛpo'bravītsāñjalirāgataspṛho

yatheṣṭamāpnotu bhavānavighnataḥ|

avāpya kāle kṛtakṛtyatāmimāṃ

mamāpi kāryo bhavatā tvanugrahaḥ||72||



sthiraṃ pratijñāya tatheti pārthive

tataḥ sa vaiśvaṃtaramāśramaṃ yayau|

parivrajantaṃ tamudīkṣya vismito

nṛpo'pi vavrāja puri girivrajam||73||



iti buddhacarite mahākāvye

kāmavigarhaṇo nāmaikādaśa sargaḥ||11||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project