Digital Sanskrit Buddhist Canon

Saṃvegotpattirnāma tṛtīyaḥ sargaḥ

Technical Details
CANTO III



tataḥ kadācinmṛduśādvalāni

puṃskokilonnāditapādapāni|

śuśrāva padmākaramaṇḍitāni

gītairnibaddhāni sa kānanāni||1||



śrutvā tataḥ strījanavallabhānāṃ

manojñabhāvaṃ purakānanānām|

bahiḥprayāṇāya cakāra buddhi-

mantargṛhe nāga ivāvarūddhaḥ||2||



tato nṛpastasya niśamya bhāvaṃ

putrābhidhānasya manorathasya|

snehasya lakṣmyā vayasaśca yogyā-

mājñāpayāmāsa vihārayātrām||3||



nivartayāmāsa ca rājamārge

saṃpātamārtasya pṛthagjanasya|

mā bhūtkumāraḥ sukumāracittaḥ

saṃvignacetā iti manyamānaḥ||4||



pratyaṅgahīnānvikalendriyāṃśca

jīrṇāturādīn kṛpaṇāṃśca dikṣu|

tataḥ samutsārya pareṇa sāmnā

śobhāṃ parāṃ rājapathasya cakuḥ||5||



tataḥ kṛte śrīmati rājamārge

śrīmānvinītānucaraḥ kumāraḥ|

prāsādapṛṣṭhādavatīrya kāle

kṛtābhyanujño nṛpamabhyagacchat||6||



atho narendraḥ sutamāgatāśruḥ

śirasyupāghrāya ciraṃ nirīkṣya|

gaccheti cājñāpayati sma vācā

snehānna cainaṃ manasā mumoca||7||



tataḥ sa jāmbūnadabhāṇḍabhṛdbhi-

ryuktaṃ caturbhirnibhṛtaisturaṅgaiḥ|

aklībavidvacchuciraśmidhāraṃ

hiraṇmayaṃ syandanamāruroha||8||



tataḥ prakīrṇojjvalapuṣpajālaṃ

viṣaktamālyaṃ pracalatpatākam|

mārgaṃ prapede sadṛśānuyātra-

ścandraḥ sanakṣatra ivāntarīkṣam||9||



kautūhalātsphītataraiśca netrai-

rnīlotpalārdhairiva kīryamāṇam|

śanaiḥ śanai rājapathaṃ jagāhe

pauraiḥ samantādabhivīkṣyamāṇaḥ||10||



taṃ tuṣṭuvuḥ saumyaguṇena keci-

dvavandire dīptatayā tathānye|

saumukhyatastu śriyamasya keci-

dvaipulyamāśaṃsiṣurāyuṣaśca||11||



niḥsṛtya kubjāśca mahākulebhyo

vyūhāśca kairātakavāmanānām|

nāryaḥ kṛśebhyaśca niveśanebhyo

devānuyānadhvajavatpraṇemuḥ||12||



tataḥ kumāraḥ khalu gacchatīti

śrutvā striyaḥ preṣyajanātpravṛttim|

didṛkṣayā harmyatalāni jagmu-

rjanena mānyena kṛtābhyanujñāḥ||13||



tāḥ srastakāñcīguṇavighnitāśca

suptaprabuddhākulalocanāśca|

vṛttāntavinyastavibhūṣaṇāśca

kautūhalenānibhṛtāḥ parīyuḥ||14||



prāsādasopānatalapraṇādaiḥ

kāñcīravairnūpuranisvanaiśca|

vitrāsayantyo gṛhapakṣisaṅghā-

nanyonyavegāṃśca samākṣipantyaḥ||15||



kāsāṃcidāsāṃ tu varāṅganānāṃ

jātatvarāṇāmapi sotsukānām|

gatiṃ gurutvājjagṛhurviśālāḥ

śroṇīrathāḥ pīnapayodharāśca||16||



śīghraṃ samarthāpi tu gantumanyā

gatiṃ nijagrāha yayau na tūrṇam|

hriyāpragalbhā vinigūhamānā

rahaḥprayuktāni vibhūṣaṇāni||17||



parasparotpīḍanapiṇḍitānāṃ

saṃmardasaṃkṣobhikuṇḍalānām|

tāsāṃ tadā sasvanabhūṣaṇānāṃ

vātayaneṣvapraśamo babhūva||18||



vātāyanebhyastu viniḥsṛtāni

parasparāyāsitakuṇḍalāni|

strīṇāṃ virejurmukhapaṅkajāni

saktāni harmyeṣviva paṅkajāni||19||



tato vimānairyuvatīkarālaiḥ

kautūhalodghāṭitavātayānaiḥ|

śrīmatsamantānnagaraṃ babhāse

viyadvimānairiva sāpsarobhiḥ||20||



vātāyanānāmaviśālabhāvā-

danyonyagaṇḍārpitakuṇḍalānām|

mukhāni rejuḥ pramodottamānāṃ

baddhāḥ kalāpā iva paṅkajānām||21||



taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ

striyo babhurgāmiva gantukāmāḥ|

ūrdhvonmukhāścainamudīkṣamāṇā

narā babhurdyāmiva gantukāmāḥ||22||



dṛṣṭvā ca taṃ rājasutaṃ striyastā

jājvalyamānaṃ vapuṣā śriyā ca|

dhanyāsya bhāryeti śanairavoca-

ñśuddhairmanobhiḥ khalu nānyabhāvāt||23||



ayaṃ kila vyāyatapīnabāhū

rūpeṇa sākṣādiva puṣpaketuḥ|

tyaktvā śriyaṃ dharmamupaiṣyatīti

tasmin hi tā gauravameva cakruḥ||24||



kīrṇa tathā rājapathaṃ kumāraḥ

paurairvinītaiḥ śucidhīraveṣaiḥ|

tatpūrvamālokya jaharṣa kiṃci-

nmene punarbhāvamivātmanaśca||25||



puraṃ tu tatsvargamiva prahṛṣṭaṃ

śuddhādhivāsāḥ samavekṣya devāḥ|

jīrṇaṃ naraṃ nirmamire prayātuṃ

saṃcodanārthaṃ kṣitipātmajasya||26||



tataḥ kumāro jarayābhibhūtaṃ

dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam|

uvāca saṃgrāhakamāgatāstha-

statraiva niṣkampaniviṣṭadṛṣṭiḥ||27||



ka eṣa bhoḥ sūta naro'bhyupetaḥ

keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ|

bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ

kiṃ vikriyaiṣā prakṛtiryadṛcchā||28||



ityevamuktaḥ sa rathapraṇetā

nivedayāmāsa nṛpātmajāya|

saṃrakṣyamapyarthamadoṣadarśī

taireva devaiḥ kṛtabuddhimohaḥ||29||



rūpasya hantrī vyasanaṃ balasya

śokasya yonirnidhana ratīnām|

nāśaḥ smṛtīnāṃ ripurindriyāṇā-

meṣā jarā nāma yayaiṣa bhagnaḥ||30||



pītaṃ hyanenāpi payaḥ śiśutve

kālena bhūyaḥ parisṛptamurvyām|

krameṇa bhūtvā ca yuvā vapuṣmān

krameṇa tenaiva jarāmupetaḥ||31||



ityevamukte calitaḥ sa kiṃci-

drājātmajaḥ sūtamidaṃ babhāṣe|

kimeṣa doṣo bhavitā mamāpī-

tyasmai tataḥ sārathirabhyuvāca||32||



āyuṣmato'pyeṣa vayaḥprakarṣo

niḥsaṃśayaṃ kālavaśena bhāvī|

evaṃ jarāṃ rūpavināśayitrīṃ

jānāti caivecchati caiva lokaḥ||33||



tataḥ sa pūrvāśayaśuddhabuddhi-

rvistīrṇakalpācitapuṇyakarmā|

śrutvā jarāṃ savivije mahātmā

mahāśanerghoṣamivāntike gauḥ||34||



niḥśvasya dīrghaṃ svaśiraḥ prakampya

tasmiṃśca jīrṇe viniveśya cakṣuḥ|

tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ

vākyaṃ sa saṃvigna idaṃ jagāda||35||



evaṃ jarā hanti ca nirviśeṣaṃ

smṛtiṃ ca rūpaṃ ca parākramaṃ ca|

na caiva saṃvegamupaiti lokaḥ

pratyakṣato'pīdṛśamīkṣamāṇaḥ||36||



evaṃ gate sūta nivartayāśvān

śīghraṃ gṛhāṇyeva bhavānprayātu|

udyānabhūmau hi kuto ratirme

jarābhaye cetasi vartamāne||37||



athājñayā bhartusutasya tasya

nivartayāmāsa rathaṃ niyantā|

tataḥ kumāro bhavanaṃ tadeva

cintāvaśaḥ śūnyamiva prapede||38||



yadā tu tatraiva na śarma lebhe

jarā jareti praparīkṣamāṇaḥ|

tato narendrānumataḥ sa bhūyaḥ

krameṇa tenaiva bahirjagāma||39||



athāparaṃ vyādhiparītadehaṃ

ta eva devāḥ sasṛjurmanuṣyam|

dṛṣṭvā ca taṃ sārathimābabhāṣe

śauddhodanistadgatadṛṣṭireva||40||



sthūlodaraḥ śvāsacalaccharīraḥ

srastāṃsabāhuḥ kṛśapāṇḍugātraḥ|

ambeti vācaṃ karuṇaṃ bruvāṇaḥ

paraṃ samāśritya naraḥ ka eṣaḥ||41||



tato'bravītsārathirasya saumya

dhātuprakopaprabhavaḥ pravṛddhaḥ|

rogābhidhānaḥ sumahānanarthaḥ

śakto'pi yenaiṣa kṛto'svatantraḥ||42||



ityūcivān rājasutaḥ sa bhūya-

staṃ sānukampo naramīkṣamāṇaḥ|

asyaiva jāto pṛthageṣa doṣaḥ

sāmānyato rogabhayaṃ prajānām||43||



tato babhāṣe sa rathapraṇetā

kumāra sādhāraṇa eṣa doṣaḥ|

evaṃ hi rogaiḥ paripīḍyamāno

rujāturo harṣamupaiti lokaḥ||44||



iti śrutārthaḥ sa viṣaṇṇacetāḥ

prāvepatāmbūrmigataḥ śaśīva|

idaṃ ca vākyaṃ karuṇāyamānaḥ

provāca kiṃcinmṛdunā svareṇa||45||



idaṃ ca rogavyasanaṃ prajānāṃ

paśyaṃśca viśrambhamupaiti lokaḥ|

vistīrṇamajñānamaho narāṇāṃ

hasanti ye rogabhayairamuktāḥ||46||



nivartyatāṃ sūta bahiḥprayāṇā-

nnarendrasadmaiva rathaḥ prayātu|

śrutvā ca me rogabhayaṃ ratibhyaḥ

pratyāhataṃ saṃkucatīva cetaḥ||47||



tato nivṛttaḥ sa nivṛttaharṣaḥ

pradhyānayuktaḥ praviveśa veśma|

taṃ dvistathā prekṣya ca saṃnivṛttaṃ

paryeṣaṇaṃ bhūmipatiścakāra||48||



śrutvā nimittaṃ tu nivartanasya

saṃtyaktamātmānamanena mene|

mārgasya śaucādhikṛtāya caiva

cukrośa ruṣṭo'pi ca nogradaṇḍaḥ||49||



bhūyaśca tasmai vidadhe sutāya

viśeṣayuktaṃ viṣayapracāram|

calendriyatvādapi nāma sakto

nāsmānvijahyāditi nāthamānaḥ||50||



yadā ca śabdādibhirindriyārthai-

rantaḥpure naiva suto'sya reme|

tato bahirvyādiśati sma yātrāṃ

rasāntaraṃ syāditi manyamānaḥ||51||



snehācca bhāvaṃ tanayasya buddhvā

sa rāgadoṣānavicintya kāṃścit|

yogyāḥ samājñāpayati sma tatra

kalāsvabhijñā iti vāramukhyāḥ||52||



tato viśeṣeṇa narendramārge

svalaṃkṛte caiva parīkṣite ca|

vyatyasya sūtaṃ ca rathaṃ ca rājā

prasthāpayāmāsa bahiḥ kumāram||53||



tatastathā gacchati rājaputre

taireva devairvihito gatāsuḥ|

taṃ caiva mārge mṛtamuhyamānaṃ

sūtaḥ kumāraśca dadarśa nānyaḥ||54||



athabravīdrājasutaḥ sa sūtaṃ

naraiścaturbhihriyate ka eṣaḥ|

dīnairmanuṣyairanugamyamāno

yo bhūṣitaścāpyavarudyate ca||55||



tataḥ sa śudhdātmabhireva devaiḥ

śuddhādhivāsairabhibhūtacetāḥ|

avācyamapyathīmimaṃ niyantā

pravyājahārārthavadīśvarāya||56||



buddhīndriyaprāṇaguṇairviyuktaḥ

supto visaṃjñastṛṇakāṣṭhabhūtaḥ|

saṃvardhya saṃrakṣya ca yatnavadbhiḥ

priyapriyaistyajyata eṣa ko'pi||57||



iti praṇetuḥ sa niśamya vākyaṃ

saṃcukṣubhe kiṃciduvāca cainam|

kiṃ kevalo'syaiva janasya dharmaḥ

sarvaprajānāmayamīdṛśo'ntaḥ||58||



tataḥ praṇetā vadati sma tasmai

sarvaprajānāmidamantakarma|

hīnasya madhyasya mahātmano vā

sarvasya loke niyato vināśaḥ||59||



tataḥ sa dhīro'pi narendrasūnuḥ

śrutvaiva mṛtyuṃ viṣasāda sadyaḥ|

aṃsena saṃśliṣya ca kūbarāgraṃ

provāca nihrādavatā svareṇa||60||



iyaṃ ca niṣṭhā niyatā prajānāṃ

pramādyati tyaktabhayaśca lokaḥ|

manāṃsi śaṅke kaṭhināni nṝṇāṃ

svasthāstathā hyadhvani vartamānāḥ||61||



tasmādrathaḥ sūta nivartyatā no

vihārabhūmerna hi deśakālaḥ|

jānanvināśaṃ kathamartikāle

sacetanaḥ syādiha hi pramattaḥ||62||



iti bruvāṇe'pi narādhipātmaje

nivartayāmāsa sa naiva taṃ ratham|

viśeṣayuktaṃ tu narendraśāsanā-

tsa padmaṣaṇḍaṃ vanameva niryayau||63||



tataḥ śivaṃ kusumitabālapādapaṃ

paribhramatpramuditamattakokilam|

vimānavatsa kamalacārudīrghikaṃ

dadarśa tadvanamiva nandanaṃ vanam||64||



varāṅganāgaṇakalilaṃ nṛpātmaja-

stato balādvanamatinīyate sma tat|

varāpsarovṛtamalakādhipālayaṃ

navavrato muniriva vighnakātaraḥ||65||



iti buddhacarite mahākāvye

saṃvegotpattirnāma tṛtīyaḥ sargaḥ||3||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project