Digital Sanskrit Buddhist Canon

Bhagavatprasūtirnāma prathamaḥ sargaḥ

Technical Details
buddhacarita



CANTO 1



aikṣvāka ikṣvākusamaprabhāvaḥ

śākyeṣvaśakyeṣu viśuddhavṛttaḥ|

priyaḥ śaraccandra iva prajānāṃ

śuddhodano nāma babhūva rājā||1||



tasyendrakalpasya babhūva patnī

dīptyā narendrasya samaprabhāvā|

padmeva lakṣmīḥ pṛthivīva dhīrā

māyeti nāmnānupameva māyā||2||



sārdha tayāsau vijahāra rājā

nācintayadvaiśravaṇasya lakṣmīm|

tataśca vidheva samādhiyuktā

garbha dadhe pāpavivarjitā sā||3||



prāggarbhadhānnānmanujendrapatnī

sitaṃ dadarśa dviparājamekam|

svapne viśantaṃ vapurātmanaḥ sā

na tannimittaṃ samavāpa tāpam||4||



sā tasya devapratimasya devī

garbheṇa vaṃśaśriyamudvahantī|

śramaṃ na lebhe na śucaṃ na māyāṃ

gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa||5||



sā lumbinī nāma vanāntabhūmiṃ

citradrūmāṃ caitrarathābhirāmām|

dhyānānukūlāṃ vijanāmiyeṣa

tasyāṃ nivāsāya nṛpaṃ babhāṣe||6||



āryāśayāṃ tāṃ pravaṇāṃ ca dharme

vijñāya kautūhalaharṣapūrṇaḥ|

śivāt purād bhūmipatirjagāma

tatprītaye nāpi vihārahetoḥ||7||



tasminvane śrīmati rājapatnī

prasūtikālaṃ samavekṣamāṇā|

śayyāṃ vitānopahitāṃ prapede

nārīsahasrairabhinandyamānā||8||



tataḥ prasannaśca babhūva puṣya-

stasyāśca devyā vratasaṃskṛtāyāḥ|

pārśvātsuto lokahitāya jajñe

nirvedanaṃ caiva nirāmayaṃ ca||9||



ūroryathaurvasya pṛthośca hastā-

nmāndhāturindrapratimasya mūrdhnaḥ|

kakṣīvataścaiva bhujāṃsadeśā-

ttathāvidhaṃ tasya babhūva janma||10||



krameṇa garbhādabhiniḥsṛtaḥ san

babhau cyutaḥ khādiva yonyajātaḥ|

kalpeṣvanekeṣu ca bhāvitātmā

yaḥ saṃprajānansuṣuve na mūḍhaḥ||11||



dīptyā ca dhairyeṇa ca yo rarāja

bālo ravibhūmimivāvatīrṇaḥ|

tathātidīpto'pi nirīkṣyamāṇo

jahāra cakṣūṃṣi yathā śaśāṅkaḥ||12||



sa hi svagātraprabhayojjvalantyā

dīpaprabhāṃ bhāskaravanmumoṣa|

mahārhajāmbūnadacāruvarṇo

vidyotayāmāsa diśaśca sarvāḥ||13||



anākulānyubjasamudgatāni

niṣpeṣavadvyāyatavikramāṇi|

tathaiva dhīrāṇi padāni sapta

saptarṣitārāsadṛśo jagāma||14||



bodhāya jāto'smi jagaddhitārtha-

mantyā bhavotpattiriyaṃ mameti|

caturdiśaṃ siṃhagatirvilokya

vāṇī ca bhavyārthakarīmuvāca||15||



khātprasrūte candramarīciśubhre

dve vāridhāre śiśiroṣṇavīrye|

śarīrasaṃsparśasukhāntarāya

nipetaturmūrdhani tasya saumye||16||



śrīmadvitāne kanakojjvalāṅge

vaiḍūryapāde śayane śayānam|

yadgauravātkāñcanapadmahastā

yakṣādhipāḥ saṃparivārya tasthuḥ||17||



adṛśyabhāvāśca divaukasaḥ khe

yasya prabhāvātpraṇataiḥ śīrobhiḥ|

ādhārayan pāṇḍaramātapatraṃ

bodhāya jepuḥ paramāśiṣaśca||18||



mahoragā dharmaviśeṣatarṣād

buddheṣvatīteṣu kṛtādhikārāḥ|

yamavyajan bhaktiviśiṣṭanetrā

mandārapuṣpaiḥ samavākiraṃśca||19||



tathāgatotpādaguṇena tuṣṭāḥ

śuddhādhivāsāśca viśuddhasattvāḥ|

devā nanandurvigate'pi rāge

magnasya duḥkhe jagato hitāya||20||



yasya prasūtau girirājakīlā

vātāhatā nauriva bhūścacāla|

sacandanā cotpalapadmagarbhā

papāta vṛṣṭirgaganādanabhrāt||21||



vātā vavuḥ sparśasukhā manojñā

divyāni vāsāṃsyavapātayantaḥ|

sūryaḥ sa evābhyadhikaṃ cakāśe

jajvāla saumyārciranīrito'gniḥ||22||



prāguttare cāvasathapradeśe

kūpaḥ svayaṃ prādurabhūtsitāmbuḥ

antaḥpurāṇyāgatavismayāni

yasmin kriyāstīrtha iva pracakruḥ||23||



dharmārthibhirbhūtagaṇaiśca divyai-

staddarśanārtha vanamāpupūre|

kautūhalenaiva ca pādapebhyaḥ

puṣpāṇyakāle'pyavapātayadbhiḥ||24||



bhūtairasaumyaiḥ parityaktahiṃsai-

rnākāri pīḍā svagaṇe pare vā|

loke hi sarvāśca vinā prayāsaṃ

rujo narāṇāṃ śamayāṃbabhūvuḥ||25||



kalaṃ praṇeduḥ mṛgapakṣiṇaśca

śāntāmbuvāhāḥ sarito babhūvuḥ|

diśaḥ prasedurvimale nirabhre

vihāyase dundubhayo nineduḥ||26||



lokasya mokṣāya gurau prasūte

śamaṃ prapede jagadavyavastham|

prāpyeva nāthaṃ khalu nītimantam

eko na māro mudamāpa loke||27||



divyādbhutaṃ janma nirīkṣya tasya

dhīro'pi rājā bahukṣobhametaḥ|

snehādasau bhītipramodajanye

dve vāridhāre mumuce narendraḥ||28||



amānuṣī tasya niśamya śaktiṃ

mātā prakṛtyā karuṇārdracittā|

prītā ca bhītā ca babhūva devī

śītoṣṇamiśreva jalasya dhārā||29||



nirīkṣamāṇā bhayahetumeva

dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ|

pūtāśca tā maṅgalakarma cakruḥ

śivaṃ yayācuḥ śiśave suraughān||30||



viprāśca khyātāḥ śrutaśīlavāgbhiḥ

śrutvā nimittāni vicārya samyak|

mukhaiḥ praphullaiścakitaiśca dīptaiḥ|

bhītaprasannaṃ nṛpametya procuḥ||31||



śamepsavo ye bhuvi santi sattvāḥ|

putraṃ vinecchanti guṇaṃ na kañcit|

tvatputra eṣo'sti kulapradīpaḥ|

nṛtyotsavaṃ tvadya vidhehi rājan||32||



vihāya cintāṃ bhava śāntacitto

modasva vaṃśastava vṛddhibhāgī|

lokasya netā tava putrabhūtaḥ

duḥkhārditānāṃ bhuvi eṣa trātā||33||



dīpaprabho'yaṃ kanakojjvalāṅgaḥ

sulakṣaṇairyaistu samanvito'sti|

nidhirguṇānāṃ samaye sa gatāṃ

buddharṣibhāvaṃ paramāṃ śriyaṃ vā||34||



icchedasau vai pṛthivīśriyaṃ cet

nyāyena jitvā pṛthivī samagrām|

bhūpeṣu rājeta yathā prakāśaḥ

graheṣu sarveṣu ravervibhāti||35||



mokṣāya cedvā vanameva gacchet|

tattvena samyak sa vijitya sarvān|

matān pṛthivyāṃ bahumānametaḥ

rājeta śaileṣu yathā sumeruḥ||36||



yathā hiraṇyaṃ śuci dhātumadhye

merurgirīṇāṃ sarasāṃ samudraḥ|

tārāsu candrastapatāṃ ca sūryaḥ

putrastathā te dvipadeṣu varyaḥ||37||



tasyākṣiṇī nirnimiṣe viśāle

snigdhe ca dīpte vimale tathaiva|

niṣkampakṛṣṇāyataśuddhapakṣme

draṣṭuṃ samarthe khalu sarvabhāvān||38||



kasmānnu hetoḥ kathitānbhavadbhiḥ

varānguṇān dhārayate kumāraḥ|

prāpurna pūrve munayo nṛpāśca

rājñeti pṛṣṭā jagadus dvijāstam||39||



khyātāni karmāṇi yaśo matiśca

pūrva na bhūtāni bhavanti paścāt|

guṇā hi sarvāḥ prabhavanti hetoḥ

nidarśanānyatra ca no nibodha||40||



yadrājaśāstraṃ bhṛguraṅgirā vā

na cakraturvaśakarāvṛṣī tau|

tayoḥ sutau saumya sasarjatusta-

tkālena śukraśca bṛhaspatiśca||41||



sārasvataścāpi jagāda naṣṭaṃ

vedaṃ punaryaṃ dadṛśurna pūrve|

vyāsastathainaṃ bahudhā cakāra

na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ||42||



vālmīkirādau ca sasarja padyaṃ

jagrantha yanna cyavano maharṣiḥ|

cikitsitaṃ yacca cakāra nātriḥ

paścāttadātreya ṛṣirjagāda||43||



yacca dvijatvaṃ kuśiko na lebhe

tadgādhinaḥ sunūravāpa rājan|

velāṃ samudre sagaraśca dadhre

nekṣvākavo yāṃ prathamaṃ babandhuḥ||44||



ācāryakaṃ yogavidhau dvijānā-

maprāptamanyairjanako jagāma|

khyātāni karmāṇi ca yāni śaureḥ

śūrādayasteṣvabalā babhūvuḥ||45||



tasmātpramāṇaṃ na vayo na vaṃśaḥ

kaścitkvacicchraiṣṭhyamupaiti loke|

rājñāmṛṣīṇāṃ ca hi tāni tāni

kṛtāni putrairakṛtāni pūrvaiḥ||46||



evaṃ nṛpaḥ pratyayitairdvijaistai-

rāśvāsitaścāpyabhinanditaśca|

śaṅkāmaniṣṭāṃ vijahau manastaḥ

praharṣamevādhikamāruroha|| 47||



prītaśca tebhyo dvijasattamebhyaḥ

satkārapūrva pradadau dhanāni|

bhūyādayaṃ bhūmipatiryathokto

yāyājjarāmetya vanāni ceti||48||



atho nimittaiśca tapobalācca

tajjanma janmāntakarasya buddhvā|

śākyeśvarasyālayamājagāma

saddharmatarṣādasito maharṣiḥ||49||



taṃ brahmavidbrahmavidaṃ jvalantaṃ

brāhmyā śriyā caiva tapaḥśriyā ca|

rājño gururgauravasatkriyābhyāṃ

praveśāyāmāsa narendrasadma||50||



sa pārthivāntaḥpurasaṃnikarṣa

kumārajanmāgataharṣavegaḥ|

viveśa dhīro vanasaṃjñayeva

tapaḥprakarṣācca jarāśrayācca||51||



tato nṛpastaṃ munimāsanasthaṃ

pādyārdhyapūrvaṃ pratipūjya samyak|

nimantrayāmāsa yathopacāraṃ

purā vasiṣṭhaṃ sa ivāntidevaḥ||52||



dhanyo'smyanugrāhyamidaṃ kulaṃ me|

yanmāṃ didṛkṣurbhagavānupetaḥ|

ājñāpyatāṃ kiṃ karavāṇi saumya

śiṣyo'smi viśrambhitumarhasīti||53||



evaṃ nṛpeṇopanimantritaḥ sa-

nsarveṇa bhāvena muniryathāvat|

sa vismayotphullaviśāladṛṣṭi-

rgambhīradhīrāṇi vacāṃsyuvāca||54||



mahātmani tvayyupapannameta-

tpriyātithau tyāgini dharmakāme|

sattvānvayajñānavayo'nurūpā

snigdhā yadevaṃ mayi me matiḥ syāt||55||



etacca tadyena nṛparṣayaste|

dharmeṇa sūkṣmeṇa dhanānyavāpya|

nityaṃ tyajanto vidhivadbabhūvu-

stapobhirāḍhyā vibhavairdaridrāḥ||56||



prayojanaṃ yattu mamopayāne

tanme śṛṇu prītimupehi ca tvam|

divyā mayādityapathe śrutā vā-

gbodhāya jātastanayastaveti||57||



śrutvā vacastacca manaśca yuktvā

jñātvā nimittaiśca tato'smyupetaḥ|

didṛkṣayā śākyakuladhvajasya

śakradhvajasyeva samucchritasya||58||



ityetadevaṃ vacanaṃ niśamya

praharṣasaṃbhrāntagatinarendraḥ |

ādāya dhātryaṅkagataṃ kumāraṃ

saṃdarśayāmāsa tapodhanāya||59||



cakrāṅkapādaṃ sa tato maharṣi-

rjālāvanaddhāṅgulipāṇipādam|

sorṇabhruvaṃ vāraṇavastikośaṃ

savismayaṃ rājasutaṃ dadarśa||60||



dhātryaṅkasaṃviṣṭamavekṣya cainaṃ

devyaṅkasaṃviṣṭamivāgnisūnum|

babhūva pakṣmāntavicañcitāśru-

rniśvasya caiva tridivonmukho'bhūt||61||



dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ|

snehāttanūjasya nṛpaścakampe|

sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ

papraccha sa prāñjalirānatāṅgaḥ||62||



alpāntaraṃ yasya vapuḥ surebhyo

bavhadbhutaṃ yasya ca janma dīptam|

yasyottamaṃ bhāvinamāttha cārtha

taṃ prekṣya kasmāttava dhīra bāṣpaḥ||63||



api sthirāyurbhagavan kumāraḥ

kaccinna śokāya mama prasūtaḥ|

labdhaḥ kathaṃcitsalilāñjalirme

na khalvimaṃ pātumupaiti kālaḥ||64||



apyakṣayaṃ me yaśaso nidhānaṃ

kacciddhruvo me kulahastasāraḥ|

api prayāsyāmi sukhaṃ paratra

supto'pi putre'nimiṣaikacakṣuḥ||65||



kaccinna me jātamaphullameva

kulapravālaṃ pariśoṣabhāgi|

kṣipraṃ vibho brūhi na me'sti śāntiḥ

snehaṃ sute vetsi hi bāndhavānām||66||



ityāgatāvegamaniṣṭabuddhyā

buddhvā narendraṃ sa munirbabhāṣe|

mā bhūnmatiste nṛpa kācidanyā

niḥsaṃśayaṃ tadyadavocamasmi||67||



nāsyānyathātvaṃ prati vikriyā me

svāṃ vañcanāṃ tu prati viklavo'smi|

kālo hi me yātumayaṃ ca jāto

jātikṣayasyāsulabhasya boddhā||68||



vihāya rājyaṃ viṣayeṣvanāstha-

stīvraiḥ prayatnairadhigamya tattvam|

jagatyayaṃ mohatamo nihantuṃ

jvaliṣyati jñānamayo hi sūryaḥ||69||



duḥkhārṇavādvyādhivikīrṇaphenā-

jjarātaraṅgānmaraṇogravegāt|

uttārayiṣyatyayamuhyamāna-

mārta jagajjñānamahāplavena||70||



prajñāmbuvegāṃ sthiraśīlavaprāṃ

samādhiśītāṃ vratacakravākām|

asyottamāṃ dharmanadī pravṛtāṃ|

tṛṣṇārditaḥ pāsyati jīvalokaḥ||71||



duḥkhārditebhyo viṣayāvṛtebhyaḥ

saṃsārakāntārapathasthitebhyaḥ|

ākhyāsyati hyeṣa vimokṣamārga

mārgapranaṣṭebhya ivādhvagebhyaḥ||72||



vidahyamānāya janāya loke

rāgāgnināyaṃ viṣayendhanena|

pralhādamādhāsyati dharmavṛṣṭyā

vṛṣṭyā mahāmegha ivātapānte||73||



tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ

dvāraṃ prajānāmapayānahetoḥ|

vipāṭayiṣyatyayamuttamena

saddharmatāḍena durāsadena||74||



svairmohapāśaiḥ pariveṣṭitasya

duḥkhābhibhūtasya nirāśrayasya|

lokasya saṃbudhya ca dharmarājaḥ

kariṣyate bandhanamokṣameṣaḥ||75||



tanmā kṛthāḥ śokamimaṃ prati tva-

masminsa śocyo'sti manuṣyaloke|

mohena vā kāmasukhairmadādvā

yo naiṣṭhikaṃ śroṣyati nāsya dharmam||76||



bhraṣṭasya tasmācca guṇādato me

dhyānāni labdhvāpyakṛtārthataiva|

dharmasya tasyāśravaṇādahaṃ hi

manye vipattiṃ tridive'pi vāsam||77||



iti śrutārthaḥ sasuhṛtsadāra-

styaktvā viṣādaṃ mumude narendraḥ|

evaṃvidho'yaṃ tanayo mameti

mene sa hi svāmapi sāravattām||78||



ārṣeṇa mārgeṇa tu yāsyatīti

cintāvidheyaṃ hṛdayaṃ cakāra|

na khalvasau na priyadharmapakṣaḥ|

saṃtānanāśāttu bhayaṃ dadarśa||79||



atha munirasito nivedya tattvaṃ

sutaniyataṃ sutaviklavāya rājñe|

sabahumatumudīkṣyamāṇarūpaḥ

pavanapathena yathāgataṃ jagāma||80||



kṛtamitiranujāsutaṃ ca dṛṣṭvā

munivacanaśravaṇe ca tanmatau ca|

bahuvidhamanukampayā sa sādhuḥ

priyasutavadviniyojayāṃcakāra||81||



narapatirapi putrajanmatuṣṭo

viṣayagatāni vimucya bandhanāni|

kulasadṛśamacīrakaradyathāva-

tpriyatanayastanayasya jātakarma||82||



daśasu pariṇateṣvahaḥsu caiva

prayatamanāḥ parayā mudā parītaḥ|

akuruta japahomamaṅgalādyāḥ

paramabhavāya sutasya devatejyāḥ||83||



api ca śatasahasrapūrṇasaṃkhyāḥ

sthirabalavattanayāḥ sahemaśṛṅgīḥ|

anupagatajarāḥ payasvinīrgāḥ

svayamadadātsutavṛddhaye dvijebhyaḥ||84||



bahuvidhaviṣayāstato yatātmā

svahṛdayatoṣakarīḥ kriyā vidhāya|

guṇavati niyate śive muhūrte

matimakaronmuditaḥ purapraveśe||85||



dviradaradamayīmatho mahārhā

sitasitapuṣpabhṛtāṃ maṇipradīpām|

abhajata śivikāṃ śivāya devī

tanayavatī praṇipatya devatābhyaḥ||86||



puramatha purataḥ praveśya patnīṃ

sthavirajanānugatāmapatyanāthām|

nṛpatirapi jagāma paurasaṃghai-

rdivamamarairmaghavānivārcyamānaḥ||87||



bhavanamatha vigāhya śākyarājo

bhava iva ṣaṇmukhajanmanā pratītaḥ|

idamidamiti harṣapūrṇavaktro

bahuvidhapuṣṭiyaśaskaraṃ vyadhatta||88||



iti narapatiputrajanmavṛddhyā

sajanapadaṃ kapilāvhayaṃ puraṃ tat|

dhanadapuramivāpsaro'vakīrṇa

muditamabhūnnalakūbaraprasūtau||89||



iti buddhacarite mahākāvye

bhagavatprasūtirnāma prathamaḥ sargaḥ||1||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project