Digital Sanskrit Buddhist Canon

34 śatapatra-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३४ शतपत्र-जातकम्
34. śatapatra-jātakam



protsāhyamāno'pi sādhurnālaṃ pāpe pravartitumanabhyāsāt| tadyathānuśrūyate-

bodhisattvaḥ kilānyatamasmin vanapradeśe nānāvidharāgaruciracitrapatraḥ śatapatro babhūva| karuṇāparicayācca tadavastho'pi na prāṇihiṃsākaluṣāṃ śatapatravṛttimanuvavarta|



bālaiḥ pravālaiḥ sa mahīruhāṇāṃ puṣpādhivāsairmadhubhiśca hyadyaiḥ|

phalaiśca nānārasagandhavarṇaiḥ saṃtoṣavṛttiṃ vibharāṃcakāra||1||



dharmaṃ parebhyaḥ pravadan yathārhamārtān yathāśakti samuddharaṃśca|

nivārayaṃścāvinayādanāryānudbhāvayāmāsa parārthacaryām|| 2||



iti paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ sācāryaka iva bandhumāniva savidya iva rājanvāniva sukhamabhyavardhata|



dayāmahattvātparipālyamāno vṛddhiṃ yathāsau guṇato jagāma|

sa sattvakāyo'pi tathaiva tena saṃrakṣyamāṇo guṇavṛddhimāpa||3 ||



atha kadācitsa mahāsattvaḥ sattvānukampayā vanāntarāṇi samanuvicaraṃstīvravedanābhibhavādviceṣṭamānaṃ digdhaviddhamivānyatamasmin vanapradeśe reṇusaṃparkavyākulamalinake sarasaṭaṃ sihaṃ dadarśa| samabhigamya cainaṃ karuṇayā paricodyamānaḥ papraccha-kimidaṃ mṛgarāja ? bāḍhaṃ khalvakalyaśarīraṃ tvāṃ paśyāmī|



dvipeṣu darpātirasānuvṛttyā javaprasaṅgādathavā mṛgeṣu|

kṛtaṃ tavāsvāsthyamidaṃ śrameṇa vyādheṣuṇā vā rujayā kayācit||4||



tad brūhi vācyaṃ mayi cedidaṃ te yadeva vā kṛtyamihocyatāṃ tat|

mamāsti yā mitragatā ca śaktistatsādhyasaukhyasya bhavān sukhī ca||5||



siṃha uvāca-sādho pakṣivara ! na me śramajātamidamasvāsthyaṃ rujayā vyādheṣuṇā vā| idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti| na hyenacchaknomya bhyavahartumudgarituṃ vā| tadeṣa kālaḥ suhṛdām| yathedānīṃ jānāsi, tathā māṃ sukhinaṃ kuruṣveti|



atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyaṃ tadvacanaviṣkambhapramāṇaṃ kāṣṭhamādāya taṃ siṃhamuvāca-yā te śaktistayā samyak tāvatsvamukhaṃ nirvyādehīti| sa tathā cakāra| atha bodhisattvastadasya kāṣṭhaṃ dantapālyorantare samyagniveśya praviśya cāsya galamūlaṃ tattiryagavasthitimasthiśakalaṃ vadanāgreṇābhihṛtyaikasmin pradeśe samutpāditaśaithilyamitarasmin parigṛhya paryante vicakarṣa| nirgacchanneva tattasya vadanaviṣkambhaṇakāṣṭhaṃ nipātayāmāsa|



sudṛṣṭakarmā nipuṇo'pi śalyahṛnna tatprayatnādapi śalyamuddharet|

yadujjahārānabhiyogasiddhayā sa medhayā janmaśatānubaddhayā||6||



uddhṛtya śalyena sahaiva tasya duḥkhaṃ ca tatsaṃjanitāṃ śucaṃ ca|

prītaḥ sa śalyoddharaṇādyathāsīt prītaḥ saśalyoddharaṇāttathāsīt|| 7||



dharmatā hyeṣā sajjanasya|

prasādhya saukhyaṃ vyasanaṃ nivartya vā sahāpi duḥkhena parasya sajjanaḥ|

upaiti tāṃ prītiviśeṣasaṃpadaṃ na yāṃ svasaukhyeṣu sukhāgateṣvapi||8||



iti sa mahāsattvastasya tadduḥkhamupaśamayya prītahṛdayastamāmantrya siṃhaṃ pratinanditastena yatheṣṭaṃ jagāma|



atha sa kadācitpravitataruciracitrapatraḥ śatapatraḥ paribhraman kiṃcitkvacit tadvidhamāhārajātamanāsādya kṣudagniparigatatanustameva siṃhamacirahastasya hariṇataruṇasya māṃsamupabhuñjānaṃ tadrudhirānurañjitavadananakharakesarāgraṃ saṃdhyāprabhāsamālabdhaṃ śaranmeghavicchedamiva dadarśa|



kṛtopakāro'pi tu na prasehe vaktuṃ sa yācñāvirasākṣaraṃ tam|

viśāradasyāpi hi tasya lajjā tatkālamaunavratamādideśa||9||



kāryānurodhāttu tathāpi tasya cakṣuṣpathe hrīvidhuraṃ cacāra|

sa cānupaśyannapi taṃ durātmā nimantraṇāmapyakaronna tasya||10||



śilātale bījamiva prakīrṇaṃ hutaṃ ca śāntoṣmaṇi bhasmapuñje|

samaprakāraṃ phalayogakāle kṛtaṃ kṛtaghne vidule ca puṣpam||11||



atha bodhisattvo nūnamayaṃ māṃ na pratyabhijānīta iti nirviśaṅkataraḥ samabhigamyainamarthivṛttyā prayuktayuktāśīrvādaḥ saṃvibhāgamayācata-



pathyamastu mṛgendrāya vikramārjitavṛttaye|

arthisaṃmānamicchāmi tvadyaśaḥpuṇyasādhanam||12||



ityāśīrvādamadhuramapyucyamāno'tha siṃhaḥ krauryamātsaryaparicayādanucitāryavṛttiḥ kopāgnidīptayātipiṅgalayā didhakṣanniva vivartitayā dṛṣṭyā bodhisattvamīkṣamāṇa uvāca-mā tavadbhoḥ|



dayāklaibyaṃ na yo veda khādana visphurato mṛgān|

praviśya tasya me vaktraṃ yajjīvasi na tadbahu||13||



māṃ punaḥ paribhūyaivamāsādayasi yācñayā|

jīvitena nu khinno'si paraṃ lokaṃ didṛkṣase||14||



atha bodhisattvastena tasya rūkṣākṣarakrameṇa pratyākhyānavacasā samupajātavrīḍastatraiva nabhaḥ samutpapāta| pakṣiṇo vayamityarthataḥ pakṣavisphāraṇaśabdenainamuktvā pracakrāma|



athānyatamā vanadevatā tasya tamasatkāramasahamānā dhairyaprayāmajijñāsayā vā samutpatya taṃ mahāsattvamuvāca-pakṣivara, kasmādimamasatkāramasya durātmanaḥ kṛtopakāraḥ| san saṃvidyamānāyāṃ śaktāvapi marṣayasi ? ko'rthaḥ kṛtaghnenānenaivamupekṣitena ?



śaktastvamasya nayane vadanābhighātād

visphūrjitaḥ pramathituṃ balaśālino'pi|

daṃṣṭrāntarasthamapi cāmiṣamasya hartuṃ

tanmṛṣyate kimayamasya balāvalepaḥ||15||



atha bodhisattvastathāpyasatkāraviprakṛtaḥ protsāhyamāno'pi tayā vanadevatayā svāṃ prakṛtibhadratāṃ pradarśayannuvāca-alamalamanena krameṇa| naiṣa mārgo'smadvidhānām|



ārte pravṛttiḥ sādhūnāṃ kṛpayā na tu lipsayā|

tāmavaitu paro mā vā tatra kopasya ko vidhiḥ||16||



vañcanā sā ca tasyaiva yanna vetti kṛtaṃ paraḥ|

ko hi pratyupakārārthī tasya bhūyaḥ kariṣyati||17||



upakartā tu dharmeṇa paratastatphalena ca|

yogamāyāti niyamādihāpi yaśasaḥ śiryā||18||



kṛtaśceddharma ityeva kastatrānuśayaḥ punaḥ|

atha pratyupakārārthamṛṇadānaṃ na tatkṛtam||19||



upakṛtaṃ kila vetti na me parastadapakāramiti prakaroti yaḥ|

nanu viśodhya guṇaiḥ sa yaśastanuṃ dviradavṛttimabhipratipadyate||20||



na vetti cedupakṛtamāturaḥ paro na yokṣyate'pi sa guṇakāntayā śriyā|

sacetasaḥ punaratha ko bhavetkramaḥ samucchritaṃ pramathitumātmano yaśaḥ||21||



idaṃ tvatra me yuktarūpaṃ pratibhāti-

yasmin sādhūpacīrṇe'pi mitradharmo na lakṣyate|

aniṣṭhuramasaṃrabdhamapayāyācchanaistataḥ||22||



atha sā devatā tatsubhāṣitaprasāditamanāḥ sādhu sādhviti punaruktamabhipraśasya tattatpriyamuvāca-



ṛte jaṭāvalkaladhāraṇaśramādbhavānṛṣistvaṃ viditāyatiryatiḥ|

na veṣamātraṃ hi munitvasiddhaye guṇairupetastviha tattvato muniḥ||23||



ityabhilakṣya pratipūjyainaṃ tatraivāntardadhe|

tadevaṃ protsāhyamāno'pi sādhurnālaṃ pāpe pravartitumanabhyāsāditi sajjanapraśaṃsāyāṃ vācyam| evaṃ kṣāntikathāyāmapyupaneyam-evaṃ kṣamāparicayānna vairabahulo bhavati, nāvadyabahulo bahujanapriyo manoṅaśceti| evaṃ pratisaṃkhyānabahulāḥ svāṃ guṇaśobhāmanurakṣanti paṇḍitā iti pratisaṃkhyānavarṇe vācyam| tathāgatamāhātmye ca bhadraprakṛtyabhyāsavarṇe ca-evaṃ bhadraprakṛtirabhyastā tiryaggatānāmapi na nivartata iti|



||iti śatapatra-jātakaṃ catustriṃśattamam||



|| kṛtiriyamāryaśūrapādānām ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project