Digital Sanskrit Buddhist Canon

33 mahiṣa-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३३ महिष-जातकम्
33. mahiṣa-jātakam



sati kṣantavye kṣamā syānnāsatītyapakāriṇāmapi sādhavo lābhamiva bahu manyante| tadyathānuśrūyate-



bodhisattvaḥ kilānyatamasminnaraṇyapradeśe paṅkasaṃparkātparuṣavapurṇīlameghaviccheda iva pādacārī vanamahiṣavṛṣo babhūva| sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva|



cirānuvṛttyevaḥ nibaddhabhāvā na taṃ kadācitkaruṇā mumoca|

ko'pi prabhāva sa tu karmaṇo vā tasyaiva vā yatsa tathā babhūva||1||



ataśca nūnaṃ bhagavānavocadacintyatāṃ karmavipākayukteḥ|

kṛpātmakaḥ sannapi yatsa bheje tiryaggatiṃ tatra ca dharmasaṃjñām||2||



vinā na karmāsti gatiprabandhaḥ śubhaṃ na cāniṣṭavipākamasti|

sa dharmasaṃjñīpi tu karmaleśāṃstāṃstān samāsādya tathā tathāsīt||3||



athānyatamo duṣṭavānarastasya kālāntarābhivyaktāṃ prakṛtibhadratāṃ dayānuvṛttyā ca vigatakrodhasaṃrambhatāmavetya nāsmādbhayamastīti taṃ mahāsattvaṃ tena tena vihiṃsākrameṇa bhṛśataramabādhata|



dayāmṛduṣu durjanaḥ paṭutarāvalepodbhavaḥ

parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati|

yatastu bhayaśaṅkayā sukṛśayāpi saṃspṛśyate

vinīta iva nīcakaiścarati tatra śāntoddhavaḥ||4||



sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā pracalāyataḥ sahasaivopari nipatati sma| drumamiva kadācidenamadhiruhya bhṛśaṃ saṃcālayāmāsa| kṣudhitasyāpi kadācidasya mārgamāvṛtya vyatiṣṭhata| kāṣtheṇāpyenamekadā śravaṇayorghaṭṭayāmāsa| salilāvagāhanasamutsukasyāpyasya kadācicchiraḥ samabhiruhya pāṇibhyāṃ nayane samāvavre| apyenamadhiruhya samudyatadaṇḍaḥ prasahyaiva vāhayan yamasya līlāmanucakāra| bodhisattvo'pi mahasattvaḥ sarvaṃ tadasyāvinayaceṣṭitamupakāramiva manyamāno niḥsaṃkṣobhasaṃrambhamanyurmarṣayāmāsa|



svabhāva eva pāpānāṃ vinayonmārgasaṃśrayaḥ|

abhyāsāttatra ca satāmupakāra iva kṣamā|| 5||



atha kilānyatamo yakṣastamasya paribhavamamṛṣyamāno bhāvaṃ vā jijñāsamānastasya mahāsattvasya tena duṣṭakapinā vāhyamānaṃ taṃ mahiṣavṛṣabhaṃ mārge sthitvedamuvācamā tāvadbhoḥ ! kiṃ parikrīto'syanena duṣṭakapinā ? atha dyūte parājitaḥ ? utāho bhayamasmātkiṃcidāśaṅkase ? utāho balamātmagataṃ nāveṣi yadevamanena paribhūya vāhyase ? nanu bhoḥ !



vegāviddhaṃ tvadviṣāṇāgravajraṃ vajraṃ bhindyādvajravadvā nagendrān|

pādāśceme roṣasaṃrambhamuktā majjeyuste paṅkavacchailapṛṣṭhe||6||



idaṃ ca śailopamasaṃhatasthiraṃ samagraśobhaṃ balasaṃpadā vapuḥ|

svabhāvasaujaskanirīkṣitorjitaṃ durāsadaṃ kesariṇo'pi te bhavet||7||



mathāna dhṛtvā tadimaṃ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara|

kimasya jālamasya kaperaśaktavatprabādhanāduḥkhamidaṃ titikṣase||8||



asajjanaḥ kutra yathā cikitsyate guṇānuvṛttyā sukhaśīlasaumyayā|

kaṭuṣṇarūkṣākṣi hi yatra siddhaye kaphātmako roga iva prasarpati||9||



atha bodhisattvastaṃ yakṣamavekṣamāṇaḥ kṣamāpakṣapatitamarūkṣākṣaramityuvāca-



avaimyenaṃ calaṃ nūnaṃ sadā cāvinaye ratam|

ata eva mayā tvasya yuktaṃ marṣayituṃ nanu||10||



pratikartumaśaktasya kṣamā kā hi balīyasi|

vinayācāraśīreṣu kṣantavyaṃ kiṃ ca sādhuṣu||11||



śakta eva titikṣate durbalaskhalitaṃ yataḥ|

varaṃ paribhavastasmānna guṇānāṃ parābhavaḥ||12||



asatkriyā hīnabalāścca nāma nirdeśakālaḥ paramo guṇānām|

guṇapriyastatra kimityapekṣya svadhairyabhedāya parākrameta||13||



nityaṃ kṣamāyāśca nanu kṣamāyāḥ kālaḥ parāyattayā durāpaḥ|

pareṇa tasminnupapādite ca tatraiva kopapraṇa kopapraṇakramaḥ kaḥ||14||



svāṃ dharmapīḍāmavicintya yo'yaṃ matpāpaśuddhyarthimiva pravṛttaḥ|

na cetkṣamāmapyahamatra kuryāmanya kṛtaghno bata kīdṛśaḥ syāt||15||



yakṣa uvāca-tena hi na tvamasyāḥ kacācitprabādhanāyā mokṣyase-



guṇeṣvabahumānasya durjanasyāvinītatām|

kṣamānairbhṛtyamatyaktvā kaḥ saṃkocayituṃ prabhuḥ||16||



bodhisattva uvāca-

parasya pīḍāpraṇayena yatsukhaṃ nivāraṇaṃ syādasukhodayasya vā|

sukhārthinastanna niṣevituṃ kṣamaṃ na tadvipāko hi sukhaprasiddhaye||17||



kśamāśrayādevamasau mayarthataḥ prabodhyamāno yadi nāvagacchati|

nivārayiṣyanti ta enamutpathādamarṣiṇo yānayamabhyupaiṣyati||18||



asatkriyāṃ prāpya ca tadvidhājjanānna mādṛśe'pyevamasau kariṣyati|

na labdhadoṣo hi punastathācaredataśca muktirmama sā bhaviṣayti||19||



atha yakṣastaṃ mahāsattvaṃ prasādavismayabahumānāvarjitamatiḥ sādhu sādhviti saśiraḥprakampāṅgalivikṣepamabhisaṃrādhya tattatpriyamuvāca-



kutastiraścāmiyamīdṛśī sthitirguṇeṣvasau cādaravistaraḥ kutaḥ|

kayāpi buddhyā tvidamāsthito vapustapovane ko'pi bhavāṃstapasyati||20||



ityenamabhipraśasya taṃ cāsya duṣṭavānaraṃ pṛṣṭhādavadhūya samādiśya cāsya rakṣāvidhānaṃ tatraivāntardadhe|



tadevaṃ sati kṣantavye kṣamā syānnāsatītyapakāriṇamapi sādhavo lābhamiva bahu manyante iti kṣāntikathāyāṃ vācyam| evaṃ tiryaggatānāṃ bodhisattvānāṃ pratisaṃkhyānasauṣṭhavaṃ dṛṣṭam| ko nāma manuṣyabhūtaḥ pravrajitapratijño vā tadvikalaḥ śobheta ? ityevamapi vācyam| tathagatavarṇe satkṛtya dharmaśravaṇe ceti|



||iti mahiṣajātakaṃ trayastriṃśattamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project