Digital Sanskrit Buddhist Canon

32 ayogṛha-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३२ अयोगृह-जातकम्
32. ayogṛha-jātakam



rājalakṣmīrapi śreyomārgaṃ nāvṛṇoti saṃvignamānasānāmiti saṃvegaparicayaḥ kāryaḥ| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavān vyādhijarāmaraṇapriyaviprayogādivyasanaśatopanipātaṃ duḥkhitamanāthamatrāṇamapariṇāyakaṃ lokamavekṣya karuṇayā samutsāhyamānastatparitrāṇavyavasitamatiratisādhusvabhāvastattatsaṃpādayamāno vimukhasyāsaṃstutasyāpi ca lokasya hitaṃ sukhaviśeṣa ca kadācidanyatamasmin rājakule prajānurāgasaumukhyādaskhalitābhivṛddhyā ca samṛddhyā samānatadṛptasāmantayā cābhivyajyamānamahābhāgye vinayaślāghini janma pratilebhe| sa jāyamāna eva tadrājakulaṃ tatsamānasukhaduḥkhaṃ ca puravaraṃ parayābhyudayaśriyā samyojayāmāsa|



pratigrahavyākulatuṣṭavipraṃ madoddhatābhyujjvalaveṣabhṛtyam|

anekatūryasvanapūrṇakūjamānandanṛttānayavṛttābhāvam||1||



saṃsaktagītadravahāsanādaṃ parasparāśleṣavivṛddhaharṣam|

naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṃ nṛpasya||2||



vighaṭṭitadvāravimuktabandhanaṃ samuchritāgradhvajacitracatvaram|

vicūrṇapuṣpāsavasiktabhūtalaṃ babhāra ramyāṃ puramutsavaśriyam||3||



mahāgṛhebhyaḥ pravikīryamāṇairhiraṇyavastrābharaṇādivarṣaiḥ|

lokaṃ tadā vyāptumivodyatā śrīrunmattagaṅgālalitaṃ cakāra||4||



tena ca samayena tasya rājño jātā jātāḥ kumārā mriyante sma| sa taṃ vidhimamānuṣakṛtamiti manyamānastasya tanayasya rakṣārthaṃ maṇikāñcanarajatabhakticitre śrīmati sarvāyase prasūtibhavane bhūtavidyāparidṛṣṭena vedavihitena ca krameṇa vihitarakṣodhnapratīkāre samucitaiśca kautukamaṅgalaiḥ kṛtasvastyayanaparigrahe jātakarmādisaṃskāravidhiṃ saṃvardhanaṃ ca kārayāmāsa| tamapi ca mahāsattvaṃ sattvasaṃpatteḥ puṇyopacayaprabhāvātsusaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire| sa kālakramādavāptasaṃskārakarmā śrutābhijanācāramahadbhyo labdhavidvadyaśaḥsaṃmānanebhyaḥ praśamavinayamedhāguṇāvarjitebhyo gurubhyaḥ samadhigatānekavidyaḥ pratyahamāpūryamāṇamūrtiryauvanakāntyā nisargasiddhena ca vinayānurāgeṇa apraṃ premāspadaṃ svajanasya janasya ca babhūva|



asaṃstutamasaṃbandhaṃ durasthamapi sajjanam|

jano'nveti suhṛtprītyā guṇaśrīstatra karaṇam||5||



hāsabhūtena nabhasaḥ śaradvikacaraśminā|

saṃbandhasiddhirlokasya kā hi candramasā saha||6||



atha sa mahāsattvaḥ puṇyaprabhāvasukhopanatairdivyakalpairanalpairapi ca viṣayairupalālyamānaḥ snehabahumānasumukhena ca pitrā viśvāsananirviśaṅkaṃ dṛśyamānaḥ kadācitsvasmin puravare pravitataramaṇīyaśobhāṃ kalakramopanatāṃ kaumudīvibhūtiṃ didṛkṣuḥ kṛtābhyanujñaḥ pitrā kāñcanamaṇirajatabhakticitrālaṃkāraṃ samucchritanānāvidharāgapracalitojjvalapatākadhvajaṃ haimabhāṇḍābhyalaṃkṛtavinītacaturaturaṃgaṃ dakṣadākṣiṇyanipuṇaśucivinītadhīrasārathiṃ citrojjvalaveṣapraharaṇāvaraṇānuyātraṃ rathavaramadhiruhya manoṅatūryasvanapuraḥsarastatpuravaramanuvicaraṃstaddarśanākṣiptahṛdayasya kautūhalalolacakṣuṣaḥ stutisabhājanāñjalipragrahapraṇāmāśīrvacanaprayogasavyāparasyotsavaramyataraveṣaracanasya paurajānapadasya samudayaśobhāmālokya labdhapraharṣāvakāśe'pi manasi kṛtasaṃvegaparicayatvātpūrvajanmasu smṛtiṃ pratilebhe|



kṛpaṇā bata lokasya calatvavirasā sthitiḥ|

yadiyaṃ kaumudīlakṣmīḥ smartavyaiva bhaviṣyati||7||



evaṃvidhāyāṃ ca jagatpravṛttāvaho yathā nirbhayatā janānām|

yanmṛtyunādhiṣṭhitasarvamārgā niḥsaṃbhramā harṣamanubhramanti||8||



avāryavīryeṣvariṣu sthiteṣu jighāṃsayā vyādhijarāntakeṣu|

avaśyagamye paralokadurge harṣāvakāśo'tra sacetasaḥ kaḥ||9||



svanānukṛtyeva mahārṇavānāṃ saṃrambharaudrāṇi jalāni kṛtvā|

meghāstaḍidbhāsurahemamālāḥ saṃbhūya bhūyo vilayaṃ vrajanti||10||



taṭaiḥ samaṃ tadvinibaddhamūlān hṛtvā tarūllabdhajavaiḥ payobhiḥ|

bhavanti bhūyaḥ saritaḥ kramena śokopatāpādiva dinarūpāḥ||11||



hṛtvāpi śṛṅgāṇi mahīdharāṇāṃ vegena vṛndāni ca toyadānām|

vighūrṇya codvartya ca sāgarāmbhaḥ prayāti nāśa pavanaprabhāvaḥ||12||



diptoddhatārcirvikasatsphuliṅgaḥ saṃkṣipya kakṣaṃ kṣayameti vahniḥ|

krameṇa śobhāśca vanāntarāṇāmudyanti bhūyaśca tirobhavanti||13||



kaḥ saṃprayogo na viyoganiṣṭhaḥ kāḥ saṃpado yā na vipatparaiti|

jagatpravṛttāviti cañcalāyāmapratyavekṣyaiva janasya harṣaḥ||14||



iti sa parigaṇayan mahātmā saṃvegādvyāvṛttapramodauddhavena manasā ramaṇīyeṣvapi puravaravibhūṣārthamabhiprasāriṣu lokacitreṣvaviṣajyamānabuddhiḥ krameṇa svabhavanamanuprāptamevātmānamapaśyat| tadabhivṛddhasaṃvegaśca viṣayasukheṣvanāstho dharma ekaḥ śaraṇamiti tatpratipattiniścitamatiryathāprastāvamabhigamya rājānaṃ kṛtāñjalistapovanagamanāyānujñāmayācata-



pravrajyāsaṃśrayātkartumicchāmi hitamātmanaḥ|

kṛtāṃ tatrābhyanujñāṃ ca tvayānugrahapaddhatim||15||



tacchratvā priyatanayaḥ sa tasya rājā digdhena dvirada iveṣuṇābhividdhaḥ|

gambhīro'pyudadhirivānilāvadhūtastacchokavyathitamanāḥ samācakampe||16||



nivārayiṣyannatha taṃ sa rājā snehātpaṣvajya sabāṣpakaṇṭhaḥ|

uvāca kasmātsahasaiva tāta saṃtyaktumasmān matimityakārṣīḥ||17||



tvadapriyeṇātmavināśahetuḥ kenāyamityākalitaḥ kṛtāntaḥ|

śokāśruparyākulalocanāni bhavantu kasya svajanānanāni||18||



athāpi kiṃcitpariśaṅkitaṃ vā mayi vyalīkaṃ samupaśrutaṃ vā|

tadbrūhi yāvadviramāmi tasmātpaśyāmi na tvātmani kiṃcidīdṛk||19||



bodhisattva uvāca-

ityabhisnehasumukhe vyalīkaṃ nāma kiṃ tvayi|

vipriyeṇa samarthaḥ syānmāmāsādayituṃ ca kaḥ||20||



atha kiṃ tarhi naḥ parityuaktumicchasīti cābhihitaḥ sāśrunayanena rājñā sa mahāsattvastamuvāca-mṛtyubhayāt| paśyatu devaḥ,



yāmeva rātriṃ prathamāmupaiti garbhe nivāsaṃ naravīra lokaḥ|

tataḥ prabhṛtyaskhalitaprayāṇaḥ sa pratyahaṃ mṛtyusamīpameti||21||



nītau suyukto'pi bale sthito'pi nātyeti kaścinmaraṇaṃ jarāṃ vā|

upadrutaṃ sarvamitīdamābhyāṃ dharmārthamasmādvanamāśrayiṣye||22||



vyūḍhānyudīrṇanaravājirathadvipāni sainyāni darparabhasāḥ kṣitipā jayanti|

jetuṃ kṛtā taripumekamapi tvaśaktāstanme matirbhavati dharmamabhiprapattum||23||



hṛṣṭāśvakuñjarapadātirathairanīkairguptā vimokṣamupayāni nṛpā dviṣadbhyaḥ|

sārdhaṃ balairatibalasya tu mṛtyuśatrormanvādayo'pi vivaśā vaśamabhyupetāḥ||24||



saṃcūrṇya dantamusalaiḥ puragopurāṇi

mattā dvipā yudhi rathāṃśca narān dvīpāṃśca|

naivāntakaṃ pratimukhābhigataṃ nudanti

vaprāntalabdhavijayairapi tairviṣāṇaiḥ||25||



dṛḍhacitravarmakavacāvaraṇān yudhi dārayantyapi vidūracarān|

iṣubhistadastrakuśalā dviṣataściravairiṇaṃ na tu kṛtāntamarim||26||



siṃhā vikartanakarairnakharairdvipānāṃ kumbhāgramagnaśikharaiḥ praśamayya tejaḥ|

bhittvaiva ca śrutamanāṃsi ravaiḥ pareṣāṃ mṛtyuṃ sametya hatadarpabalāḥ svapanti||27||



doṣānurūpaṃ praṇayanti daṇḍaṃ kṛtāparādheṣu nṛpāḥ pareṣu|

mahāparādhe yadi mṛtyuśatrau na daṇḍanītipravaṇā bhavanti||28||



nṛpāśca sāmādibhirapyupāyaiḥ kṛtaparādhaṃ vaśamānayanti|

raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ||29||



krodhānalajvalitaghoraviṣāgnigarbhai-

rdaṃṣṭrāṅkarairabhidaśanti narān bhujaṃgāḥ|

daṃṣṭavyayatnavidhurāstu bhavanti mṛtyau

vadhye'pi nityamapakāravidhānadakṣe||30||



daṣṭasya koparabhasairapi pannagaiśca

mantrairviṣaṃ praśamayantyagadaiśca vaidyāḥ|

āśīviṣastvativīṣo'yamariṣṭadaṃṣṭro

mantragadādibhirasādhyabalaḥ kṛtāntaḥ||31||



pakṣānilairlalitamīnakulaṃ vyudasya

meghaughabhīmarasitaṃ jalamarṇavebhyaḥ|

sarpān haranti vitatagrahaṇāḥ suparṇā

mṛtyuṃ punaḥ pramathituṃ na tathotsahante||32||



bhītadrutānapi javātiśayena jitvā

saṃsādya caikabhujavajravilāsavṛttyā|

vyāghrāḥ pibanti rudhirāṇi vane mṛgāṇāṃ

naivaṃpravṛttipaṭavastu bhavanti mṛtyau||33||



daṣṭrākarālamapi nāma mṛgaḥ sametya

vaiyāghramānanamupaiti punarvimokṣam|

mṛtyormukhaṃ tu pṛthurogajarārtidaṃṣṭraṃ

prāptasya kasya ca punaḥ śivatātirasti||34||



pibanti nṝṇāṃ vikṛtogravigrahā

śaujasāyūṃṣi dṛḍhagrahā grahāḥ|

bhavanti tu prastutamṛtyuvigrahā

vipannadarpotkaṭatāparigrahāḥ||35||



pūjāratadrohakṛte'bhyupetān grahānniyacchanti sa siddhavidyāḥ|

tapobalasvastyayanauṣadhaiśca mṛtyugrahastvaprativāryaṃ eva||36||



māyāvidhijñāśca mahāsamāje janasya cakṣuṃṣi vimohayanti|

ko'pi prabhāvastvayamantakasyayadbhrāmyate tairapi nāsya cakṣuḥ||37||



hatvā viṣāṇi ca tapobalasiddhamantrā

vyādhīnnṛṇāmupaśamayya ca vaidyavaryāḥ|

dhanvantariprabhṛtayo'pi gatā vināśaṃ

dharmāya me namati tena matirvanānte||38||



āvirbhavanti ca punaśca tirobhavanti

gacchanti vānilapathena mahīṃ viśanti|

vidyādharā vividhamantrabalaprabhāvā

mṛtyuṃ sametya tu bhavanti hataprabhāvāḥ||39||



dṛptānapi pratinudantyasurān surendrā dṛptānapi pratinudantyasurāḥ surāṃśca|

mānādhirūḍhamatibhiḥ sumudīrṇasainyaistaiḥ saṃhatairapi tu mṛtyurajayya eva||40||



imāmavetyāprativāryaraudratāṃ kṛtāntaśatrorbhavane na me matiḥ|

na manyunā snehaparikṣayeṇa vā prayāmi dharmāya tu niścito vanam||41||



rājovāca-atha vane tava ka āśvāsaḥ evamapratikriye mṛtyubhaye sati dharmaparigrahe ca|



kiṃ tvā vane na samupaiṣyati mṛtyuśatru-

rdharme sthitāḥ kimṛṣayo na vane vinaṣṭāḥ|

sarvatra nāma niyataḥ krama eṣa tatra

ko'rtho vihāya bhavanaṃ vanasaṃśrayeṇa||42||



bodhisattva uvāca-

kāmaṃ sthiteṣu bhavane ca vane ca mṛtyu-

rdharmātmakesu viguṇeṣu ca tulyavṛttiḥ|

dharmātmanāṃ bhavati na tvanutāpahetu-

dharmaśca nāma vana eva sukha prapattum||43||



paśyatu devaḥ,

pramādamadakandarpalobhadveṣāspade gṛhe|

tadviruddhasya dharmasya ko'vakāśaparigrahaḥ||44||



vikṛṣyamāṇo bahubhiḥ kukarmabhiḥ parigrahopārjanarakṣaṇākulaḥ|

aśāntacetā vyasanodayāgamaiḥ kadā gṛhasthaḥ śamamārgameṣyati||45||



vane tu saṃtyaktakukāryavistaraḥ parigrahakleśavivarjitaḥ sukhī|

śamaikakāryaḥ parituṣṭamānasaḥ sukhaṃ ca dharmaṃ ca yaśāṃsi cārcchati||46||



dharmaśca rakṣati naraṃ na dhanaṃ balaṃ vā

dharmaḥ sukhāya mahate na vibhutisiddhiḥ|

dharmātmanaśca mudameva karoti mṛtyu-

rna hyasti durgatibhayaṃ niratasya dharme||47||



kriyāviśeṣaśca yathā vyavasthitaḥ śubhasya pāpasya ca bhinnalakṣaṇaḥ|

tathā vipāko'pyaśubhasya durgatiścitrasya dharmasya sukhāśrayā gatiḥ||48||



ityanunīya sa mahātmā pitaraṃ kṛtābhyanujñaḥ pitrā tṛṇavadapāsya rājyalakṣmīṃ tapovanāśrayaṃ cakāra| tatra ca dhyānānyapramāṇāni cotpādya teṣu ca pratiṣṭhāpya lokaṃ brahmalokamadhiroha|



tadevaṃ saṃvignamanasāṃ rājalakṣmīrapi śreyomārgaṃ nāvṛṇotīti saṃvegaparicayaḥ kāryaḥ| maraṇasaṃjñāvarṇe'pi vācyam-evamāśumaraṇasaṃjñā saṃvegāya bhavatīti| tathā maraṇānusmṛtivarṇe'nityatākathāyāmapyupaneyam-evamanityāḥ sarvasaṃskārā iti| tathā sarvaloke'nabhiratisaṃjñāyām-evamanāśvāsikaṃ saṃskṛtamiti| evamatrāṇo'yamasahāyaśca loka ityevamapi vācyam| evaṃ vane dharmaḥ sukhaṃ pratipattuṃ na geha ityevamapyunneyam|



|| iti ayogṛha - jātakaṃ dvātriṃśattamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project