Digital Sanskrit Buddhist Canon

31 sutasoma-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३१ सुतसोम-जातकम्
31. sutasoma-jātakam



śreyaḥ samādhatte yathātathāpyupanataḥ satsaṃgama iti sajjanāpāśrayeṇa śreyo'rthinā bhavitavyam| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavān yaśaḥprakāśavaṃśe guṇaparigrahaprasaṅgātsātmībhūtaprajānurāge pratāpānatadṛptasāmante śrīmati kauravyarājakule janma pratilebhe tasya| guṇaśatakiraṇamālinaḥ somapriyadarśanasya sutasya sutasoma ityevaṃ pitā nāma cakre| sa śuklapakṣacandramā iva pratidinamabhivardhamānakāntilāvaṇyaḥ kālakramādavāpya sāṅgeṣu sopavedeṣu ca vedeṣu vaicakṣaṇyaṃ dṛṣṭakramaḥ sottarakalānāṃ kalānāṃ lokyānāṃ lokapremabahumānaniketabhūtaḥ samyagabhyupapattisaumukhyādabhivardhamānādarātparipālananiyamācca bandhuriva guṇānāṃ babhūva|



śīlaśrutatyāgadayādamānāṃ tejaḥkṣamādhīdhṛtisaṃnatīnām|

anunnatihrīmatikāntikīrtidākṣiṇyamedhābalaśuklatānām||1||



teṣāṃ ca teṣāṃ sa guṇodayānāmalaṃkṛtānāmiva yauvanena|

viśuddhataudāryamanoharāṇāṃ candraḥ kalānāmiva saṃśrayo'bhūt||2||



ataścainaṃ sa rājā lokaparipālanasāmarthyādakṣudrabhadraprakṛtitvācca yauvarājyavibhūtyā saṃyojayāmāsa|



vidvattayā tvāsuratīva tasya priyāṇi dharmyāṇi subhāṣitāni|

ānarca pūjātiśayairatastaṃ subhāṣitairenamupāgamadyaḥ||3||



atha kadācitsa mahātmā kusumamāsaprabhāvaviracitakisalayalakṣmīmādhuryāṇi pravikasatkusumamanojñaprahasitāni pravitatanavaśādvalakuthāstaraṇasanāthadharaṇītalāni kamalotpaladalāstīrṇanirmalanīlasalilāni bhramadbhramaramadhukarīgaṇopagītānyanibhṛtaparabhṛtabarhigaṇāni mṛdusurabhiśiśirasukhapavanāni manaḥprasādodbhāvanāni nagaropavanānyanuvicaran anyatamamudyānavanaṃ nātimahatā balakāyena parivṛtaḥ krīḍārthamupanirjagāma|



sa tatra puṃskokilanādite vane manoharodyānavimānabhūṣite|

cacāra puṣpānatacitrapādape priyāsahāyaḥ sukṛtīva nandane||4||



gītasvanairmadhuratūryaravānuviddhai-

rnṛtyaiśca hāvacaturairlalitāṅgahāraiḥ|

strīṇāṃ madopahṛtayā ca vilāsalakṣmyā

reme sa tatra vanacārutayā tayā ca||5||



tatrasthaṃ cainamanyatamaḥ subhāṣitākhyāyī brāhmaṇaḥ samabhijagāma| kṛtopacārasatkāraśca tadrūpaśobhāpahṛtamanāstatropaviveśa| iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṃ krīḍāvidhimanubhavaṃstadāgamanādutpannabahumāna eva tasmin brāhmaṇe subhāṣitaśravaṇādanavāptāgamanaphale sahasaivotpatitaṃ gītavāditrasvanoparodhi kriḍāprasaṅgajanitapraharṣopahantṛ pramadājanabhayaviṣādajananaṃ kolāhalamupaśrutya jñāyatāṃ kimetamditi sādaramantaḥ purāvacarān samādideśa| athāsya dauvārikā bhayaviṣādadinavadanāḥ sasaṃbhramaṃ drutataramupetya nyavedayanta-eṣa sa deva puruṣādaḥ kalmāṣavādaḥ saudāsaḥ sākṣādivāntako naraśatakadanakaraṇaparicayādrākṣasādhikakrūrataramatiratimānuṣabalavīryadarpo rakṣaḥpratibhayaraudramūrtimūrtimāniva jagatsaṃtrāsa iti evābhivartate| vidrutaṃ ca nastatsaṃtrāsagrastadhairyamudbhrāntarathaturagadviradavyākulayodhaṃ balam| yataḥ pratiyatno bhavatu devaḥ, prāptakālaṃ vā saṃpradhāryatāmiti|



atha sutasomo jānāno'pi tānuvāca-bhoḥ ka eṣa saudāso nāma ? te taṃ procuḥ-kimetaddevasya na viditaṃ yathā sudāso nāma rājā babhūva| sa mṛgayānirgato'śvenāpahṛto vanagahanamanupraviṣṭaḥ siṃhyā sārdhaṃ yogamagamat| āpannasattvā ca sā siṃhī saṃvṛttā| kālāntareṇa ca kumāraṃ prasuṣuve| sa vanacarairgṛhītaḥ sudāsāyopanītaḥ| aputro'hamiti ca kṛtvā sudāsena saṃvardhitaḥ| pitari ca surapuramupagate svaṃ rājyaṃ pratilebhe| sa mātṛdoṣādāmiṣeṣvabhisaktaḥ| idamidaṃ rasavaraṃ māṃsamiti sa mānuṣaṃ māṃsamāsvādya svapaurāneva ca hatvā hatvā bhakṣayitumupacakrame| atha paurāstadvadhāyodyogaṃ cakruḥ| yato'sau bhītaḥ saudāso nararudhirapiśitabalibhugbhyo bhutebhya upaśuśrāva- asmātsaṃkaṭānmukto'haṃ rājñāṃ kumāraśatena bhūtayajñaṃ kariṣyāmīti| so'yaṃ tasmātsaṃkaṭānmuktaḥ| prasahya prasahya cānena rājakumārāpaharanaṃ kṛtam| so'yaṃ devamapyapahartuṃmāyātaḥ| śrutvā devaṃ pramāṇamiti|



atha sa bodhisattvaḥ pūrvameva viditaśīladoṣavibhramaḥ saudāsasya kāruṇyāttaccikitsāvahitamatirāśaṃsamānaścātmani tacchīlavikṛtapraśamanasāmarthyaṃ priyākhyāna iva ca saudāsābhiyānanivedane prītiṃ pratisaṃvedayanniyatamityuvāca-



rājyāccyute'sminnaramāṃsalobhādunmādavaktavya ivāsvatantre|

tyaktasvadharme hatapuṇyakīrtau śocyāṃ daśāmityanuvartamāne||6||



ko vikramasyātra mamāvakāśa evaṃgatādvā bhayasaṃbhramasya|

ayatnasaṃrambhaparākrameṇa pāpmānamasya prasabhaṃ nihanmi||7||



gatvāpi yo nāma mayānukampyo madgocaraṃ sa svayamabyupetaḥ|

yuktaṃ mayātithyamato'sya kartumevaṃ hi santo'tithiṣu pravṛttāḥ||8||



tadyathādhikāramatrāvahitā bhavanti bhavantaḥ| iti sa tānantaḥ purāvacarānanuśiṣya viṣādavipulatarapāriplavākṣamāgadgadavilulitakaṅṭhaṃ mārgāvaraṇasodyamamāśvāsanapūrvakaṃ vinivartya yuvatijanaṃ yatastatkolāhalaṃ tataḥ prasasāra| dṛṣṭvaiva ca vyāyatābaddhamalinavasanaparikaraṃ valkalapaṭṭaviniyataṃ reṇuparuṣapralambavyākulaśiroruhe praruḍhaśmaśrujālāvanaddhāndhakāravadanaṃ roṣasaṃrambhavyāvṛttaraudranayanamudyatāsimacarmāṇaṃ saudāsaṃ vidravadanupatantaṃ rājabalaṃ vigatabhayasādhvasaḥ samājuhāva-ayamahamare sutasomaḥ| ita eva nivartasva| kimanena kṛpaṇajanakadanakaraṇaprasaṅgeneti| tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṃha iva tato nyavartata| nirāvaraṇapraharaṇamekākinaṃ prakṛtisaumyadarśanamabhivīkṣya ca bodhisattvamahamapi tvāmeva mṛgayāmītyuktvā niviśaṅka sahasā saṃrambhadrutataramabhisṛtyainaṃ skandhamāropya pradudrāva| bodhisattvo'pi cainaṃ saṃrambhadarpoddhatamānasaṃ sasaṃbhramākulitamatiṃ rājabalavidrāvaṇāduparūḍhapraharṣāvalepaṃ sābhiśaṅkamavetya nāyamasyānuśiṣṭikāla ityupekṣāṃcakre| saudāso'pyabhimatārthaprasiddhyā paramiva lābhabhadhigamya pramuditamanāḥ svamāvāsadurgaṃ praviveśa|



hatapuruṣakalevarākulaṃ rudhirasamukṣitaraudrabhūtalam|

puruṣamiva ruṣāvabhartsayatsphuṭadahanairaśivaiḥ śivārutaiḥ||9||



gṛdhradhvāṅkṣādhyāsanarūkṣāruṇaparṇaiḥ

kīrṇaṃ vṛkṣairnaikacitādhūmavivarṇaiḥ|

rakṣaḥpretānartanabibhatsamaśāntaṃ

dūrād dṛṣṭaṃ trāsajaḍaiḥ sārthikanetraiḥ||10||



samavatārya ca tatra bodhisattvaṃ tadrūpasaṃpadā vinibadhyamānanayanaḥ pratataṃ vīkṣamāṇo viśaśrāma| atha bodhisattvasya subhāṣitopāyanābhigataṃ brāhmaṇamakṛtasatkāraṃ tadudyānavinivartanapratīkṣiṇamāśāvabaddhahṛdayamanusmṛtya cintā prādurabhūt-kaṣṭaṃ bhoḥ !



ubhāṣitopāyanavānāśayā duramāgataḥ|

sa maṃ hṛtamupaśrutya vipraḥ kiṃ nu kariṣyati||11||



āśāvighātāgniparītacetā vaitānyatīvreṇa pariśrameṇa|

viniśvasiṣyatyanuśocya vā māṃ svabhāgyanindāṃ pratipatsyate vā||12||



iti vicintayatastasya mahāsattvasya tadīyaduḥkhābhitaptamanasaḥ kāruṇyaparicayādaśrūṇi prāvartanta| atha saudāsaḥ sāśrūnayanamabhivīkṣya bodhisattvaṃ samabhiprahasannuvācamā tavadbhoḥ|



dhīra ityasi vikhyātastaistaiśca bahubhirguṇaiḥ|

atha cāsmadvaśaṃ prāpya tvamapyaśrūṇi muñcasi||13||



suṣṭhu khalvidamucyate-

āpatsu viphalaṃ dhairyaṃ śoke śrutamapārthakam|

na hi tadvidyate bhūtamāhataṃ yuanna kampate||14|| iti|



tatsatyaṃ tāvad brūhi-

prāṇān priyānatha dhanaṃ sukhasādhanaṃ vā

bandhūnnarādhipatitāmathavānuśocan|

putrapriyaṃ pitaramaśrumukhān sutān vā

smṛtveti sāśrūnayanatvamupāgato'si||15||



bodhisattva uvāca-

na prāṇān pitarau na caiva tanayān bandhūnna dārānna ca

naivaiśvaryasukhāni saṃsmṛtavato bāṣpodgamo'yaṃ mama|

āśāvāṃstu subhāṣitairabhigataḥ śrutvā hṛtaṃ māṃ dvijo

nairāśyena sa dahyate dhruvamiti smṛtvāsmi sāsrekṣaṇaḥ||16||



tasmādvisarjayitumarhasi tasya yāva-

dāśāvighātamathitaṃ hṛdayaṃ dvijasya|

saṃmānanāmbupariṣekanavikaromi

tasmātsubhāṣitamadhūni ca saṃbibharmi||17||



prāpyaivamānṛṇyamahaṃ divjasya gantāsmi bhūyo'nṛṇatāṃ tavāpi|

ihāgamātprītikṛtakṣaṇābhyāṃ nirīkṣyamāṇo bhavadīkṣaṇābhyām||18||



mā cāpayātavyanayo'yamasyetyevaṃ viśaṅkākulamānaso bhūḥ|

anyo hi mārgo nṛpa madvidhānāmanyādṛśastvanyajanābhipannaḥ||19||



saudāsa uvāca-

idaṃ tvayā hyādṛtamucyamānaṃ śraddheyatāṃ naiva kathaṃcideti|

ko nāma mṛtyorvadanādvimuktaḥ svasthaḥ sthitastatpunarabhyupeyām||20||



duruttaraṃ mṛtyubhayaṃ vyatītya sukhe sthitaḥ śrīmati veśmani sve|

kiṃ nāma tatkāraṇamasti yena tvaṃ matsamīpaṃ punarabhyupeyāḥ||21||



bodhisattva uvāca-kathamevaṃ mahadapi mamāgamanakāraṇamatrabhavānnābabhudhyate ? nanu mayā pratipannamāgamiṣyāmīti| tadalaṃ māṃ khalajanasamatayaivaṃ pariśaṅkitum| sutasomaḥ khalvaham|



lobhena mṛtyośca bhayena satyaṃ satyaṃ yadeke tṛṇavattyajanti|

satāṃ tu satyaṃ vasu jīvitaṃ ca kṛcchre'pyatastanna parityajanti||22||



na jīvitaṃ yatsukhamaihikaṃ vā satyāccyutaṃ rakṣati durgatibhyaḥ|

satyaṃ vijahyāditi kastadarthaṃ yaccākaraḥ stutiyaśaḥsukhānām||23||



saṃdṛśyamānavyabhicāramārge tvadṛṣṭakalyāṇaparākrame vā|

śraddheyatāṃ naiti śubhaṃ tathā ca kiṃ vīkṣya śaṅkā tava mayyapīti||24||



tvatto bhayaṃ yadi ca nāma mamābhaviṣyat

saṅgaḥ sukheṣu karuṇāvikalaṃ mano vā|

vikhyātaraudracaritaṃ nanu vīramānī

tvāmudyatapraharaṇāvaraṇo'bhyupaiṣyam||25||



tvatsaṃstavastvayamabhīpsita eva me syāt

tasya dvijasya saphalaśramatāṃ vidhāya|

eṣyāmyahaṃ punarapi svayamantikaṃ te

nāsmadvidhā hi vitathāṃ giramudgiranti||26||



atha saudāsastad bodhisattvavacanaṃ vikalpitamivāmṛṣyamāṇaścintāmāpede-suṣṭhu khalvayaṃ satyavāditayā ca dharmikatayā ca vikatthate| tatpaśyāmi tāvadasya satyānurāgaṃ dharmapriyatāṃ ca | kiṃ ca tāvanmamānena naṣṭenāpi syāt ? asti hi me svabhujavīryapratāpādvaśīkṛtaṃ śatamātraṃ kṣatriyakumārāṇām| tairyathopayācitaṃ bhūtayajñaṃ kariṣyāmīti vicintya bodhisattvamuvāca-tena hi gaccha| drakṣyāmaste satyapratijñatāṃ dhārmikatāṃ ca|



gatvā kṛtvā ca tasya tvaṃ dvijasya yadabhīpsitam|

śīghramāyāhi yāvatte citāṃ sajjīkaromyaham||27||



atha bodhisattvastathetyasmai pratiśrutya svabhavanamabhigataḥ pratinandyamānaḥ svena janena tamāhūya brāhmaṇaṃ tasmād gāthācatuṣṭayaṃ śuśrāva| tacchrutvā subhāṣitābhiprasāditamanāḥ sa mahāsattvaḥ saṃrādhayan priyavacanasatkārapuraḥsaraṃ sāhasrikīṃ gāthāṃ kṛtvā samabhilaṣitenārthena taṃ brāhmaṇaṃ pratipūjayāmāsa| athainaṃ tasya pitā asthānātivyayanivāraṇodyatamatiḥ prastāvakramāgataṃ sānunayamityuvāca-tāta subhāṣitapratipūjane sādhu mātrāṃ jñātumarhasi| mahājanaḥ khalu te bhartavyaḥ, kośasaṃpadapekṣiṇī ca rājaśrīḥ| ataśca tvāṃ bravīmi-



śatena saṃpūjayituṃ subhāṣitaṃ paraṃ pramāṇaṃ na tataḥ paraṃ kṣamam|

atipradāturhi kiyacciraṃ bhaveddhaneśvarasyāpi dhaneśvaradyutiḥ||28||



samarthamarthaḥ paramaṃ hi sādhanaṃ na tadvirodhena yataścaretpriyam|

narādhipaṃ śrīrna hi kośasaṃpadā vivarjitaṃ veśavadhūrivekṣate||29||



bodhisattva uvāca-

arghapramāṇaṃ yadi nāmaṃ kartuṃ śakyaṃ bhaveddeva subhāṣitānām|

vyaktaṃ na te vācyapathaṃ vrajeya tanniṣkrayaṃ rājyamapi prayacchan||30||



śrutvaiva yannāma manaḥ prasādaṃ śreyo'nurāgaḥ sthiratāṃ ca yāti|

prajñā vivṛddhyā vitamaskatāṃ ca krayyaṃ nanu syādapi tatsvamāṃsaiḥ||31||



dīpaḥ śrutaṃ mohatamaḥpramāthī caurādyahāryaṃ paramaṃ dhanaṃ ca|

saṃmohaśatruvyathanāya śastraṃ nayopadeṣṭā paramaśca mantrī||32||



āpadgatasyāpyavikāri mitramapīḍanīśokarujaścikitsā|

balaṃ mahaddoṣabalāvamardi paraṃ nidhānaṃ yaśasaḥ śriyaśca||33||



satsaṃgame prābhṛtaśībharasya sabhāsu vidvajjanarañjanasya|

parapravādadyutibhāskarasya spardhāvatāṃ kīrtimadāpahasya||34||



prasannanetrānanavarṇarāgairasaṃskṛtairapyatiharṣalabdhaiḥ|

saṃrādnanavyagrakarāgradeśairvikhyāpyamānātiśayakramasya||35||



vispaṣṭahetvarthanidarśanasya vicitraśāstrāgamapeśalasya|

mādhuryasaṃskāramanoharatvādakliṣṭamālyaprakaropamasya||36||



vinītadīptapratibhojjvalasya prasahya kīrtipratibodhanasya|

vāksauṣṭhavasyāpi viśeṣaheturyogātprasannārthagatiḥ śrutaśrīḥ||37||



śrutvā ca vairodhikadoṣamuktaṃ trivagamārgaṃ samupāśrayante|

śrutānusārapratipattisārāstarantyakṛcchreṇa ca janmadurgam||38||



guṇairanekairiti viśrutāni prāptānyahaṃ prābhṛtavacchrutāni|

śaktaḥ kathaṃ nāma na pūjayamājñāṃ kathaṃ vā tava laṅghayeyam||38||



yāsyāmi saudāsasamīpamasmādartho na me rājyapariśrameṇa|

nivṛttasaṃketaguṇopamarde labhyaśca yo doṣapathānuvṛttyā||40||



athainaṃ pitā snehātsamutpatitasaṃbhramaḥ sādaramuvāca-tavaiva khalu tāta hitāvekṣiṇā mayaivamabhihitam| tadalamatra te manyuvaśamanubhavitum| dviṣantaste saudāsavarśaṃ gamiṣyanti| athāpi pratijñātaṃ tvayā tatsamīpopagamanam, ataḥ satyānurakṣī tatsaṃpādayitumicchasi, tadapi te nāhamanujñāsyāmi| apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti| tatparihāraśrameṇa tava ko'rthaḥ ? arthakāmābhyāṃ ca virodhidṛṣṭaṃ dharmasaṃśrayamanayamiti vyasanamiti ca rājñāṃ pracakṣate nītikuśalāḥ| tadalamanenāsmanmanastāpinā svārthanirapekṣeṇa te nirbandhena| athāpyayaśasyaṃ mārṣa dharmavirodhi ceti pratijñāvisaṃvādanamanucitatvānna vyavasyati te matiḥ, evamapīdaṃ tvadvimokṣaṇārthaṃ samudyaktaṃ sajjameva no hastyaśvarathapattikāyaṃ saṃpannamanuraktaṃ kṛtāstraśūrapuruṣamanekasamaranīrājitaṃ mahanmahaughabhīmaṃ balam| tadanena parivṛtaḥ samabhigamyainaṃ vaśamānaya, antakavaśaṃ vā prāpaya| evamavyarthapratijñatā saṃpāditā syādātmarakṣā ceti|



bodhisattva uvāca-notsahe deva anyathā pratijñātumanyathā kartuṃ śocyeṣu vā vyasanapaṅkanimagneṣu narakābhimukheṣu suhṛtsu svajanapartiyakteṣvanātheṣu ca tadvidheṣu prahartum|



api ca,

dukṣaraṃ puruṣādo'sāvudāraṃ cākaronmayi|

madvacaḥpratyayādyo māṃ vyasṛjadvaśamāgatam||41||



labdhaṃ tatkāraṇāccedaṃ mayā tāta subhāṣitam|

upakārī viśeṣeṇa so'nukampyo mayā yataḥ||42||



alaṃ cātra devasya madatyayāśaṅkayā| kā hi tasya śaktirasti māmevamabhigataṃ vihiṃsitumiti| evamanunīya ca mahatmā pitaraṃ vinivāraṇasodyamaṃ ca vinivartya praṇayyijanamanuraktaṃ ca balakāyamekākī vigatabhayadainayaḥ satyānurakṣī lokahitārthaṃ saudāsamabhivineṣyaṃstanniketamabhijagāma|



dūrādevāvalokya saudāsastaṃ mahāsattvamativismayādabhivṛddhabahumānaprasādaścirābhyāsavirūḍhakruratāmalinamatirapi vyaktamiti cintāmāpede-ahahahaha !



āścaryāṇāṃ batāścaryamadbhutānāṃ tathādbhatam|

satyaudāryaṃ nṛpasyedamatimānuṣadaivatam||43||



mṛtyuraudrasvabhāvaṃ māṃ vinītabhayasaṃbhramaḥ|

iti svayamupeto'yaṃ hī dhairyaṃ sādhu satyatā||44||



sthāne khalvasya vikhyātaṃ satyavāditayā yaśaḥ|

iti prāṇān svarājyaṃ ca satyārthaṃ yo'yamatyajat||45||



atha bodhisattvaḥ samabhigamyainaṃ vismayabahumānāvarjitamānasamuvāca-



prāptaṃ subhāṣitadhanaṃ pratipūjito'rthī

prītiṃ manaśca gamitaṃ bhavataḥ prabhāvāt|

prāptastadasmyayamaśāna yathepsitaṃ māṃ

yajñāya vā mama paśuvratamādiśa tvam||46||



saudāsa uvāca-

nātyeti kālo mama khādituṃ tvāṃ dhūmākulā tāvadiyaṃ citāpi|

vidhūmapakvaṃ viśitaṃ ca hṛdyaṃ śṛṇmastadetāni subhāṣitāni||47||



bodhisattva uvāca kastavārtha itthaṃgatasya subhāṣitaśravanena ?

imāmavasthāmudarasya hetoḥ prāpto'si saṃtyaktaghṛṇaḥ prajāsu|

imāśca dharmaṃ pravadanti gāthāḥ sametyadharmeṇa yato na dharmaḥ||48||



rakṣovikṛtavṛttasya saṃtyaktāryapathasya te|

nāṣti satyaṃ kuto dharmaḥ kiṃ śrutena kariṣyasi||49||



atha saudāsastāmavasādanāmamṛṣyamāṇaḥ pratyuvāca-mā tāvadbhoḥ !



ko'sau nṛpaḥ kathaya yo na samudyatāstraḥ

krīḍāvane vanamṛgīdayitānnihanti|

tdvannihanmi manujān yadi vṛttiheto-

rādharmikaḥ kila tato'smi na te mṛgaghnāḥ||50||



bodhisattva uvāca-

dharme sthitā na khalu te'pi namanti yeṣāṃ

bhītadruteṣvapi mṛgeṣu śarāsanāni|

tebhyo'pi nindyatama eva narāśanastu

jātyucchritā hi puruṣā na ca bhakṣaṇīyāḥ||51||



atha saudāsaḥ parikarkaśākṣaramapyabhidhīyamāno bodhisattvena tanmaitrīguṇaprabhāvādabhibhūtaraudrasvabhāvaḥ sukhāyamāna eva tadvacanamabhiprahasannuvāca-bhoḥ sutasoma !



mukto mayā nāma sametya gehaṃ samantato rājyavibhūtiramyam|

yanmatsamīpaṃ punarāgatastvaṃ na nītimārge kuśalo'si tasmāt||52||



bodhisattva uvāca-naitadasti| ahameva tu kuśalo nītimārge yadenaṃ na pratipattumicchāmi|



yaṃ nāma pratipannasya dharmādaikāntikī cyutiḥ|

na tu prasiddhiḥ saukhyasya tatra kiṃ nāma kauśalam||53||



kiṃ ca bhūyaḥ,

ye nītimārgapratipattidhīrāḥ prāyeṇa te pretya patantyapāyān|

apāsya jihmāniti nītimārgān satyānurakṣī punarāgato'smi||54||



ataśca nītau kuśalo'hameva tyaktvānṛtaṃ yo'bhirato'smi satye|

na tatsunītaṃ hi vadanti rajjñā yannānubadhnanti yaśaḥsukhārthāḥ||55||



saudāsa uvāca-

prāṇān priyān svajanamaśrumukhaṃ ca hitvā

rājyāśrayāṇi ca sukhāni mahoharāṇi|

kāmarthasiddhimanupaśyasi satyavākye

tadrakṣaṇārthamapi māṃ yadupāgato'si||56||



bodhisattva uvāca-bahavaḥ satyavacanāśrayā guṇātiśayāḥ| saṃkṣepastu śrūyatām-

malyaśriyaṃ hṛdyatayātiśete sarvān rasān svādutayā ca satyam|

śramādṛte puṇyaguṇaprasiddhyā tapāṃsi tīrthābhigamaśramāṃśca||57||



kīrterjagadvyāptikṛtakṣaṇāyā mārgastrilokākramaṇāya satyam|

dvāraṃ praveśāya surālayasya saṃsāradurgottaraṇāya setuḥ||58||



atha saudāsaḥ sādhu yuktamityabhipraṇamyainaṃ savismayamabhivīkṣamāṇaḥ punaruvāca-

anye na rā madvaśagā bhavanti dainyārpaṇāttrāsaviluptadhairyaḥ|

saṃtyajyase tvaṃ tu na dhairyalakṣmyā manye na te mṛtyubhayaṃ narendra||59||



bodhisattva uvāca-

mahatāpi prayatnena yacchaktyaṃ nātivartitum|

pratīkārāsamarthena bhayaklaibyena tatra kim||60||



iti parigaṇitalokasthitayo'pi tu kāpuruṣāḥ

pāpaprasaṅgādanutapyamānāḥ śubheṣu karmasvakṛtaśramaśca|

āśaṅkamānāḥ paralokaduḥkhaṃ martavyasaṃtrāsajaḍā bhavanti||61||



tadeva kartuṃ na tu saṃsmarāmi bhavedyato me manaso'nutāpaḥ|

sātmīkṛtaṃ karma ca śuklamasmāddharmasthitaḥ ko maraṇādvibhīyāt||62||



na ca smarāmyarthijanopayānaṃ yanna praharṣāya mamārthināṃ vā|

iti pradānaiḥ samavāptatuṣṭirdharme sthitaḥ ko maraṇādbibhīyāt||63||



ciraṃ vicintyāpi ca naiva pāpe manaḥpadanyāsamapi smarāmi|

viśodhitasvargapatho'hamevaṃ mṛtyoḥ kimarthaṃ bhayamabhyupeyām||64||



vipreṣu bandhuṣu suhṛtsu samāṣriteṣu

dīne jane yadiṣu cāśramabhūṣaṇeṣu|

nyastaṃ mayā bahu dhanaṃ dadatā yathārhaṃ

kṛtyaṃ ca yasya yadabhūttadakāri tasya||65||



śrīmanti kīrtanaśatāni niveśitāni|

satrājirāśramapadāni sabhāḥ prapāśca|

mṛtyorna me bhayamatastadavāptatuṣṭe-

ryajñāya tatsamupaklpaya bhauṅkṣva vā mām||66||



tadupaśrutya saudāsaḥ prasādāśruvyāptanayanaḥ samudbhiyamānaromāñcapiṭako vismṛtapāpasvabhāvatāmisraḥ sabahumānamavekṣya bodhisattvamuvāca-śāntaṃ pāpam|



adyādviṣaṃ sa khalu hāhahalaṃ prajāna-

nnāśīviṣaṃ prakupitaṃ jvaladāyasaṃ vā|

mūrdhāpi tasya śatadhā hṛdayaṃ ca yāyād

yastvadvidhasya nṛpapuṃgava pāpamicchet||67||



tadarhati bhavāṃstānyapi me subhāṣitāni vaktum| anena hi te vacanakusumavarṣeṇābhiprasāditamanasaḥ suṣṭutaramabhivṛddhaṃ ca teṣu me kautūhalam| api ca bhoḥ|



dṛṣṭvā me caritacchāyāvairūpyaṃ dharmadarpaṇe|

api nāmāgatāvegaṃ syanme dharmotsukaṃ manaḥ||68||



athainaṃ bodhisattvaḥ patrīkṛtāśayaṃ dharmaśravaṇapravaṇamānasamavetyovāca-tena hi dharmārthinā tadanurūpasamudācārasauṣṭhavena dharmaḥ śrotuṃ yuktam| paśya|



nīcaistarāsanasthānadvibodhya vinayaśriyam|

prītyarpitābhyāṃ cakṣurbhyāṃ vāṅmadhvāsvādayannivi||69||



gauravāvarjitaikāgraprasannāmalamānasaḥ|

satkṛtya dharmaṃ śṛṇuyādbhiṣagvākyamivāturaḥ||70||



atha saudāsaḥ svenottarīyeṇa samāstīryoccaistaraṃ śilātalaṃ tatra cādhiropya bodhisattvaṃ svayamanāstaritāyamupaviśya bhūmau bodhisattvasya purastādānanodvīkṣaṇavyāpṛtanirīkṣaṇarataṃ mahāsattvamuvāca-brūhīdānīṃ mārṣeti| atha bodhisattvo navāmbhodharaninadamadhureṇa gambhīreṇāpūrayanniva tadvanaṃ vyāpinā svareṇovāca|



yadṛcchayāpyupānītaṃ sakṛtsajjanasaṃgatam|

bhavatyacalamatyantaṃ nābhyāsakramamīkṣate||71||



tadupaśrutya saudāsaḥ sādhu sādhviti svaśiraḥ prakampyāṅgalīvīkṣepaṃ bodhisattvamuvāca-tatastataḥ ?



atha bodhisattvo dvitīyāṃ gāthāmudājahāra-

na sajjanād duracaraḥ kvacidbhavedbhajeta sādhūn vinayakramānugaḥ|

spṛśantyayatnena hi tatsamīpagaṃ visarpiṇastadguṇapuṣpareṇavaḥ||72||



saudāsa uvāca-

subhāṣitānyarcayatā sādho sarvātmanā tvayā|

sthāne khalu niyukto'rthaḥ sthāne nāvekṣitaḥ śramaḥ||73||



tatastataḥ ? bodhisattva uvāca-

rathā nṛpāṇāṃ maṇihemabhūṣaṇā vrajanti dehāśca jarāvirūpatām|

satāṃ tu dharmaṃ na jarābhivartate sthirānurāgā hi guṇeṣu sādhavaḥ||74||



amṛtavarṣaṃ khalvidam| aho saṃtarpitāḥ smaḥ| tatastataḥ ? bodhisattva uvāca-



nabhaśca dure vasudhātalācca pārādavāraṃ ca mahārṇavasya|

astācalendrādudayastato'pi dharmaḥ satāṃ dūratare'satāṃ ca||75||



atha saudāsaḥ prasādavismayābhyāmāvarjitapremabahumāno bodhisattvamuvāca-

citrābhidhānātiśayojjvalārthā gāthāstvadetā madhurā niśamya|

ānanditastatpratipūjanārthaṃ varānahaṃ te caturo dadāmi||76||



tad vṛṇīṣva yadyanmatto'bhikāṅkṣasīti| athainaṃ bodhisattvaḥ savismayabahumāna uvāca kastvaṃ varapradānasya ?



yasyāsti nātmanayapi te prabhutvamakāryasaṃrāgaparājitasya|

sa tvaṃ varaṃ dāsyasi kaṃ parasmai śubhapravṛterapavṛttabhāvaḥ||77||



ahaṃ ca dehīti varaṃ vadeyaṃ manaśca ditsāthiśilaṃ tava syāt|

tamatyayaṃ kaḥ saghṛṇo'bhyupeyādetāvadevālamalaṃ yato naḥ||78||



atha saudāsaḥ kiṃcid vrīḍāvanatavadano bodhisattvamuvāca-alamatrabhavato māmevaṃ viśaṅkitum|



prāṇānapi parityajya dāsyāmyetānahaṃ varān|

visrabdhaṃ tad vṛṇīṣva tvaṃ yadyādicchasi bhūmipa||79||



bodhisattva uvāca-tena hi

satyavarato bhava visarjaya sattvahiṃsāṃ bandīkṛtaṃ janamaśeṣamimaṃ vimuñca|

adyā na caiva naravīra manuṣyamāṃsametān varānanavarāṃścaturaḥ prayaccha||80||



saudāsa uvāca-

dadāmi pūrvān bhavate varāṃstrīnanyaṃ caturthaṃ tu varaṃ vṛṇīṣva|

avaiṣi kiṃ na tvamidaṃ yathāhamīśo virantuṃ na manuṣyamāṃsāt||81||



bodhisattva uvāca-hanta tavaitatsaṃvṛttam| nanūktaṃ mayā kastvaṃ varapradānasyeti ? api ca bhoḥ ?



satyavratatvaṃ ca kathaṃ syadahiṃsakatā ca te|

aparityajato rājan manuṣyapaiśitāśitām||82||



āha-

nanūktaṃ bhavatā pūrvaṃ dāsyāmyetānahaṃ varān|

prāṇānapi parityajya tadidaṃ jāyate'nyathā||83||



ahiṃsakatvaṃ ca kuto māṃsārthaṃ te ghnato narān|

satyevaṃ katame dattā bhavatā syurvarāstrayaḥ||84||



saudāsa uvāca-

tyaktvā rājyaṃ vane kleśo yasya heturtādhṛto mayā|

hato dharmaḥ kṣatā kīrtistyakṣyāmi tadahaṃ katham||85||



bodhisattva uvāca-ata eva tadbhavāṃstyaktumarhati|



dharmādarthātsukhātkīrtebhraṣṭo yasya kṛte bhavān|

anarthāyatanaṃ tādṛkkathaṃ na tyaktumarhasi||86||



dattānuśayitā ceyamanaudāryahate jane|

nīcata sā kathaṃ nāma tvāmapyabhibhavediti||87||



tadalaṃ te pāpmānamevānubhrāmitum| avaboddhumarhasyātmānam| saudāsaḥ khalvatrabhavān|



vaidyekṣitāni kuśalairupakalpitāni

grāmyāṇyanūpajalajānyatha jāṅgalāni|

māṃsāni santi kuru tairhṛdayasya tuṣṭiṃ

nindāvahādvirama sādhu manuṣyamāṃsāt||88||



tūryasvanāna sajalatoyadanādadhīrān

gītasvanaṃ ca niśi rājyasukhaṃ ca tattat|

bandhūn sutān parijanaṃ ca manonukūlaṃ

hitvā kathaṃ nu ramase'tra vane vivikte||89||



cittasya nārhasi narendra vaśena gantuṃ

dharmārthayoranuparodhapathaṃ bhajasva|

eṃko nṛpān yudhi vijitya samastasainyān

mā cittavigrahavidhau parikātaro bhūḥ||80||



lokaḥ paro'pi manujādhipa nanvavekṣya-

stasmātpriyaṃ yadahitaṃ ca na tanniṣevyam|

yatsyāttu kīrtyanuparodhi manojñamārgaṃ

tadvipriyaṃ sadapi bheṣajavadbhajasva||91||



atha saudāsaḥ prasādāśruvyāptanayano gadgadāyamānakaṅṭhaḥ samabhisṛtyaiva bodhisattvaṃ pādayoḥ saṃpariṣvajyovāca-



guṇakusumarajobhiḥ puṇyagandhiḥ samantā-

jjagadidamavakīrṇaṃ kāraṇe tvadyaśobhiḥ|

iti vicarati pāpe mṛtyudūtogravṛttau

tvamiva hi ka ivānyaḥ sānukampo mayi syāt||92||



śastā guruśca mama daivatameva ca tvaṃ

mūrdhnā vacāṃsyahamamūni tavārcayāmi|

bhokṣye na caiva sutasoma manuṣyamāṃsaṃ

yanmāṃ yathā vadasi tacca tathā kariṣye||93||



nṛpātmajā yaṅanimittamāhṛtā mayā ca ye bandhanakhedapīḍitāḥ|

hatatviṣaḥ śokaparītamānasāstadehi muñcāva sahaiva tānapi||94||



atha bodhisattvastathetyasmai pratiśrutya yatra te nṛpasutāstenāvaruddhāstatraivābhijagāma| dṛṣṭai va ca te nṛpasutāḥ sutasomaṃ hanta muktā vayamiti paraṃ harṣamupajagmuḥ|



virejire te sutasomadarśanānnarendraputrāḥ sphuṭahāsakāntayaḥ|

śaranmukhe candrakaropabṛhitā vijṛmbhamāṇāḥ kumudākarā iva||95||



athainānabhigamya bodhisattvaḥ samāśvāsayan priyavacanapuraḥsaraṃ ca pratisaṃmodya saudāsasyādrohāya śapathaṃ kārayitvā bandhanādvimucya sārdhaṃ saudāsena taiśca nṛpatiputrairanugamyamānaḥ svaṃ rājyamupetya yathārhakṛtasaṃskārāṃstān rājaputrān saudāsaṃ ca sveṣu sveṣu rājyeṣu pratiṣṭhāpayāmāsa|



tadevaṃ śreyaḥ samādhatte yathātathāpyupanataḥ satsaṃgama iti śreyo'rthinā sajjanasamāśrayeṇa bhavitavyam| evamasaṃstutahṛtpūrvajanmasvapyupakāraparatvād buddho bhagavāniti tathāgatavarṇe'pi vācyam| evaṃ saddharmaśravaṇaṃ doṣāpacayāya guṇasamādhānāya ca bhavatīti saddharmaśravaṇe'pi vācyam| śrutapraśaṃsāyāmapi vācyam-evamanekānuśaṃsaṃ śrutamiti| satyakathāyāmapi vācyam-evaṃ sajjaneṣṭaṃ puṇyakīrtyākaraṃ satyavacanamityevaṃ svaprāṇasukheśvaryanirapekṣāḥ satyamanurakṣanti satpuruṣā iti| satyapraśaṃsāyāmapyupaneyaṃ karuṇāvarṇe'pi ceti|



||itisutasoma-jātakamekatriṃśattamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project