Digital Sanskrit Buddhist Canon

27 mahākapi-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २७ महाकपि-जातकम्
27. mahākapi-jātakam



dviṣatāmapi mānasānyāvarjayanti sadvṛttānuvartinaḥ| tadyathānuśrūyate-

bodhisattvaḥ kila śrīmati himavatkukṣau vividharasaviryavipākaguṇairbahubhiroṣadhiviśeṣaiḥ parigṛhītabhūmibhāge nāṇāvidhapuṣpaphalapallavapatraviṭaparaparacanairmahīruhaśatairākīrṇe sphaṭikadalāmalasalilaprasravaṇe vividhapakṣigaṇanādanādite vānarayūthādhipatirbabhūva| tadavasthamapi cainaṃ tyāgakāruṇyābhyāsātpratipakṣasevāvirodhitānīverṣyāmātsaryakrauryāṇi nopajagmuḥ| sa tatra mahāntaṃ nyagrodhapādapaṃ parvataśikharamiva vyomollikhantamadhipatimiva tasya vanasya meghasaṃghātamiva pratyandhakāraviṭapamākīrṇaparṇatayā tālaphalādhikatarapramāṇaiḥ paramasvādubhirmanojñavarṇagandhaiḥ phalaviśeṣairānamyamānaśākhaṃ niśritya vijahāra|



tiryaggatānāmapi bhāgyaśeṣaṃ satāṃ bhavatyeva sukhāśrayāya|

kartavyasaṃbandhi suhṛjjanānāṃ videśagānāmiva vittaśeṣam||1||



tasya tu vanaspaterekā śākhā tatsamīpagāṃ nimnagāmabhi praṇatābhavat| atha bodhisattvo dīrghadarśitvāttadvānarayūthaṃ samanuśaśāsa - asyāṃ nyogrodhaśākhāyāmaphalāyāmakṛtāyāṃ na vaḥ kena cidanyataḥ phalamupabhoktavyamiti|



atha kadācittasyāṃ śākhāyāṃ pipīlikābhiḥ parṇapuṭāvacchāditaṃ taruṇatvānnātimahadekaṃ phalaṃ na te vānarā dadṛśuḥ| tatkrameṇābhivardhamānaṃ varṇagandharasamārdavopapannaṃ paripākavaśācchithilabandhanaṃ tasyāṃ nadyāṃ nipapāta| anupūrveṇa vāhyamāna nadīstrotasā'nyatamasya rājñaḥ sāntaḥpurasya tasyāṃ nadyāṃ salilakrīḍāmanubhavato jālakaraṇḍakapārśve vyāsajyata|



tatsnānamālyāsavavāsagandha saṃśleṣasaṃpiṇḍitamaṅganānām|

visarpiṇā svena tiraścakāra ghrāṇābhirāmeṇa guṇodayena||2||



tadgandhamattāḥ kṣāṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ|

bhutvātha kautūhalacañcalāni vicikṣipurdikṣu vilocanāni||3||



kaūtuhalaprasṛtalolataranayanāstu tā yoṣitastannyagrodhaphalaṃ paripakvatālaphalādhikatarapramāṇaṃ jālakaraṇḍakapārśvato vilagnamavekṣya kimidamiti tadāvarjitanayanāḥ samapdyanta saha rājñā| atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṃ svayamāsvādayāmāsa|



adbhūtena rasenātha nṛpastasya visiṣmiye|

adbhūtena raseneva prayogaguṇahāriṇā||4||



apūrvavarṇagandhābhyāṃ tasyākalitavismayaḥ|

yayau tadrasasaṃrāgātparāṃ vismayavikriyām||5||



atha tasya rājñaḥ svādurasabhojanasamucitasyāpi tadrasasaṃrāgavaśagasyaitada bhavat-



yo nāma nāmūni phalāni bhuṅkte sa kāni rājyasya phalāni bhuṅkte|

yasyānnametattu ca eva rājā vinaiva rājatvapariśrameṇa||6||



sa tatprabhavānveṣaṇakṛtamatiḥ svabuddhyā vimamarśa-vyaktamayaṃ taruvara ito nātidūre nadītīrasaṃniviṣṭaśca yasyedaṃ phalam ! tathā hyanupahatavarṇagandharasamadīrghakālasalilasaṃparkādaparikṣatamajarjaraṃ ca yataḥ śakyamasya prabhavo'dhigantumiti niścayamupetya tadrasatṛṣṇayā ākṛṣyamāṇo viramya jalakrīḍāyāḥ samyak puravare sve rakṣāvidhānaṃ saṃdiśya yātrāsajjena mahatā balakāyena parivṛtastāṃ nadīmanusasāra| krameṇa cotsādayan saśvāpadagaṇāni vanagahanāni samanubhavaṃ ścatrāṇi rasāntarāṇi paśyannakṛtrimaramaṇīyaśobhāni vanāntarāṇi saṃtrāsayan paṭaharasitairavanyagajamṛgān mānuṣajanadurgamaṃ tasya vanaspateḥ samīpamupajagāma|



taṃ meghavṛndamiva toyabharāvasannamāsannaśailamapi śailavadīkṣyamāṇam|

dūrāddadarśa nṛpatiḥ sa vanaspatīndramullokyamānamadhirājamivānyavṛkṣaiḥ||7||



paripakvasahakāraphalasurabhitareṇa ca nirhāriṇā atimanojñena gandhena pratyudgata iva tasya pādapasya ayaṃ sa vanaspatiriti niścayamupajagāma| samupetya cainaṃ dadarśa tatphalopabhogavyāpṛtairanekavānaraśatairākīrṇaviṭapam|



atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ-hata hataitān| vidhvaṃsayata vināśayata sarvān vānarajālmāniti saparuṣākṣaraṃ svān puruṣānādideśa| atha te rājapuruṣāḥ sajyacāpabāṇavyagrakarāgrā vānarāvabhartsanamukharāḥ samudyataloṣṭadaṇḍaśastrāścāpare paradurgamivābhiroddhukāmāstaṃ vanaspatimabhisasruḥ| atha bodhisattvastumulaṃ tadrājabalamanilajavākalitamivārṇavajalamanibhṛtakalakalārāvamabhipatadālokyāśanivarṣeṇeva samantato vikīryamāṇaṃ taruvaraṃ śaraloṣṭadaṇḍaśastravarṣeṇa bhayavirasavirāvamātraparāyaṇaṃ ca vikṛtadīnamukhamunmukhaṃ vānaragaṇamavekṣya mahatyā karuṇayā samākramyamāṇacetāstyaktaviṣādadainyasaṃtrāsaḥ samāśvāsya tadvānarayūthaṃ tatparitrāṇavyavasitamatirabhiruhya tasya vanaspateḥ śikharaṃ tatsamāsannaṃ giritaṭaṃ laṅghayitumiyeṣa| athānekapraskandanakramaprāpyamapi taṃ giritaṭaṃ sa mahāsattvaḥ svavīryātiśayātkhaga ivādhiruroha|



dvābhyāmapi laṅghanakramābhyāṃ gamyaṃ naiva tadanyavānarāṇām|

vegena yadantaraṃ tarasvī pratatārālpamivaikavikrameṇa || 8 ||



kṛpayābhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṃ jagāma śauryāt|

sa ca yatnaviśeṣamasya cakre manasaivātha jagāma yatnataikṣṇyāt||9||



adhiruhya ca gireruccataraṃ tātapradeśaṃ tadantarālādhikapramāṇayā mahatyā virūḍhayā'śithilamūlayā dṛḍhayā vetralatayā gāḍhamābadhya caraṇau punastaṃ vanaspatiṃ pracaskandaḥ| viprakṛṣṭatvāttu tasyāntarālasya caraṇabandhanavyākulatvācca sa mahāsattvaḥ kathaṃcittasya vanaspateragraśākhāṃ karābhyāṃ samāsasāda|



tataḥ samālambya dṛḍhaṃ sa śākhāmātatya tāṃ vetralatāṃ ca yatnāt|

svasaṃjñayā yūthamathādideśa drumādataḥ śighramabhirpayāyāt||10||



atha te vānarā bhayāturatvādapayānamārgamāsādya capalataragatayastadākramaṇanirviśaṅkāstayā svastyapacakramuḥ|



bhayāturaistasya tu vānaraistairākramyamāṇaṃ caraṇaiḥ prasaktam|

gātraṃ yayau svaiḥ piśitairviyogaṃ na tveva dhairyātiśayena cetaḥ||11||



taddṛṣṭvā sa rājā te ca rājapuruṣāḥ parāṃ vismayavaktavyatāmupajagmuḥ|

evaṃvidhā vikramabuddhisampadātmānapekṣā ca dayā pareṣu|

āścaryabuddhiṃ janayecchrutāpi pratyakṣataḥ kiṃ punarīkṣyamāṇā||12||



atha sa rājā tān puruṣān samādideśa-bhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraściramekakramāvasthānācca dṛḍhaṃ pariśrānto vyaktamayaṃ vānarādhipatiḥ na cāya mataḥ śakṣyati svayamātmānaṃ saṃhartum, tacchrīghramasyādhaḥ paṭavitānaṃ vitatya vitralateyaṃ ca nyagrodhaśākhā śārābhyāṃ yugapatpracchidyetāmiti| te tathā cakruḥ| athainaṃ sa rājā śanakairvitānādavatārya murchayā vraṇavedanāklamopajātayā samākramyamāṇacetasaṃ mṛduni śayanīye saṃveśayāmāsa| sadyaḥkṣatapraśamanayogyaiśca sarpirādibhirasya vraṇānyabhyajya mandībhūtapariśramaṃ samāśvastamenamabhyupagamya sa rājā sakautūhalavismayabahumānaḥ kuśalaparipraśnapūrvakamuvāca-



gatvā svayaṃ saṃkramatāmamīṣāṃ svajīvite tyaktadayena bhutvā|

samuddhṛtā ye kapayastvayeme ko nu tvameṣāṃ tava vā ka ete||13||



śrotuṃ vayaṃ cedidamarharūpāstattāvadācakṣva kapipradhāna|

na hyalpasauhārdanibandhanānāmevaṃ manāṃsi prataranti kartum||14||



atha bodhisattvastasya rājñastadabhyupapattisaumukhyaṃ pratipūjayannātmanivedanamanuguṇena krameṇa cakāra-



ebhirmadājñāpratipattidakṣairāropito mayyadhipatvabhāraḥ|

putreṣvivaitesṣvavabaddhahārdastaṃ voḍhumevāhamabhiprapannaḥ||15||



iyaṃ mahārāja samaṃ mamaibhiḥ saṃbandhajātiścirakālarūḍhā|

samānajātitvamayī ca maitrī jñāteyajātā sahavāsayogāt||16||



tacchrutvā sa rājā paraṃ vismayamupetya punarenamuvāca-

adhipārthamamātyādi na tadarthaṃ mahīpatiḥ|

iti kasmātsvabhṛtyārthamātmānaṃ tyaktavān bhavān||17||



bodhisattva uvāca-kāmamevaṃ pravṛttā, mahārāja, rājanītiḥ| duranuvartyā tu māṃ pratibhāti|



asaṃstutasyāpyaviṣahyatīvramupekṣituṃ duḥkhamatīva duḥkham|

prāgeva bhaktyunmukhamānasamya gatasya bandhupriyatāṃ janasya||18||



idaṃ ca dṛṣṭvā vyasanārtidainyaṃ śākhāmṛgān pratyabhivardhamānam|

svakāryacintāvasaroparodhi prādudruvanmāṃ sahasaiva duḥkham||19||



ānamyamānāni dhanūṃsi dṛṣṭvā viniṣpataddīptaśilīmukhāni|

bhīmasvanajyānyavicintya vegādasmāttaroḥ śailamimaṃ gato'smi||20||



vaiśeṣikatrāsaparītacittairākṛṣyamāṇo'hamatha svayūthyaiḥ|

ālakṣitāyāmaguṇāṃ sumūlāṃ svapādayorvetralatāṃ nibadhya||21||



prāskandamasmātpunareva śailādimaṃ drumaṃ tārayituṃ svayūthyān|

tataḥ karābhyāṃ samavāpamasya prasāritaṃ prasāritaṃ pāṇimivāgraśākhām ||22||



samātatāṅgaṃ latayā tayā ca śākṣāgrahastena ca pādapasya|

amī madadhyākramaṇe viśaṅkā niśritya māṃ svasti gatāḥ svayūthyāḥ||23||



atha sa rājā pramodyajātaṃ tasyāmapyavasthāyāṃ taṃ mahāsattvamavekṣya paraṃ vismayamudvahan punarenamuvāca-



paribhūyātmanaḥ saukhyaṃ paravyasanamāpatat|

ityātmani samāropya prāptaḥ ko bhavatā guṇaḥ||24||



bodhisattva uvāca-

kāmaṃ śarīraṃ kṣitipa kṣataṃ me manaḥ parasvāsthyamupāgataṃ tu|

akāri yeṣāṃ ciramādhipatyaṃ teṣāṃ mayārtirvinivartiteti||25||



jitvāhave vidviṣataḥ sadarpān gātreṣvalaṃkāravadudvahanti|

vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi||26||



praṇāmasatkārapuraḥsarasya bhaktiprayuktasya samānajātyaiḥ|

eśvaryalabdhasya sukhakramasya saṃprāptāmānṛṇyamidaṃ mayādya||27||



tanmāṃ tapatyeṣa na duḥkhayogaḥ suhṛdviyogaḥ sukhaviplavo vā|

krameṇa cānena amabhyupeto mahotsavābhyāgama eṣa mṛtyuḥ||28||



pūrvopakārānṛṇatātmatuṣṭiḥ saṃtāpaśāntirvimalaṃ yaśaśca|

pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṃ ca satsu||29||



ete guṇāḥ sadguṇavāsavṛkṣa prāptā mayaitad vyasanaṃ prapadya|

eṣāṃ vipakṣāṃstu samabhyupaiti dayāvihīno nṛpatiḥ śriteṣu||30||



guṇairvihīnasya vipannakīrterdoṣodayairāvasathīkṛtasya|

gatirbhavettasya ca nama kānyā jvālākulebhyo narakānalebhyaḥ||31||



taddarśito'yaṃ guṇadoṣayoste mayā prabhāvaḥ prathitaprabhāva|

dharmeṇa tasmādanuśādhi rājyaṃ strīcañcalapremaguṇā hi lakṣmīḥ||32||



yugyaṃ balaṃ jānapadānamātyān paurānanāthāñchramaṇān dvijātīn|

sarvān sukhena prayateta yoktuṃ hitānukūlena piteva rājā||33||



evaṃ hi dharmārthayaśaḥsamṛddhiḥ syātte sukhāyeha paratra caiva|

prajānukampārjitayā tvamasmādrājarṣilakṣmyā nararāja rāja||34||



iti nṛpamanuśiṣya śisyavad bahumatavākprayatena tena saḥ|

rugabhibhavanasaṃhṛtakriyāṃ tanumapahāya yayau triviṣṭapam||35||



tedevaṃ dviṣatāmapi manāṃsyāvarjayanti sadvṛttānuvartinaḥ, iti lokaṃ samāvarjayitukāmena sadvṛttānuvartinā bhavitavyam| na samarthāstathā svārthamapi pratipattuṃ sattvā yathā parārthaṃ pratipannavān sa bhagavāniti tathāgatavarṇe'pi vācyam| satkṛtya dharmaśravaṇe karuṇāvarṇe rājāvavāde ca| evaṃ rājñā prajāsu dayāpannena bhavitavyam| kṛtajñakathāyāmapyupaneyam| evaṃ kṛtajñāḥ santo bhavantīti|



||iti mahākapi-jātakaṃ saptaviṃśatitamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project