Digital Sanskrit Buddhist Canon

26 ruru-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २६ रुरु-जातकम्
26. ruru-jātakam



paraduḥkhameva duḥkhaṃ sāghūnām| taddhi na sahante nātmaduḥkham| tadyathānuśrūyate-



bodhisattvaḥ kila sālabakulapiyālahintālatamālanaktamālavidulaniculakṣipabahule śiṃśapātiniśaśamīpalāśaśākakuśavaṃśaśaravaṇagahane kadambasarjārjunadhavakhadirakuṭajanicite vividhavallīpratānāvaguṇṭhitabahutaruviṭape rurupṛṣatasṛmaracamaragajagavaya mahiṣahariṇanyaṅkuvarāhadvīpitarakṣuvyāghravṛkasiṃharkṣādimṛgavicarite manuṣyasaṃpātavirahite mahatyaraṇyavanapradeśe tatpakāñcanojjvalavarṇaḥ sukumāraromā nānāvidhapadmarāgendranīlamarakatavaiḍūryaruciravarṇabinduvidyotitavicitragātraḥ snigdhābhinīlavimalavipulanayano manīmayairivāparuṣaprabhairviṣāṇakṣurapradeśaiḥ paramadarśanīyarūpo ratnākara iva pādacārī rurumṛgo babhūva| sa jānānaḥ svasya vapuṣo'tilobhanīyatāṃ tanukāruṇyatāṃ ca janasya nirjanasaṃpāteṣu vanagahaneṣvabhireme, paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharannanugāminaṃ ca mṛgasārthamavabodhayannācārya iva piteva ca mṛgāṇāmādhipatyaṃ cakāra|



rūpavijñānasaṃpattiḥ kriyāsauṣṭhavasaṃskṛtā|

svahitānveṣiṇi jane kutra nāma na pūjyate||1||



atha sa kadācinmahātmā tasmin vanagahane vāsopagatastatsamīpavāhinyā navāmbupurṇayā mahavegayā nadyā hriyamāṇasya puruṣasyākranditaśabdaṃ śuśrāva|



hriyamāṇamanāthamaplavaṃ saritodīrṇajalaughavegayā|

abhidhāvata dīnavatsalāḥ kṛpaṇaṃ tārayituṃ javena mām||2||



na vilambitumatra śakyate śramadoṣavidheyabāhunā|

na ca gādhamavāpyate kvacittadayaṃ māṃ samayo'bhidhāvitum||3||



atha bodhisattvastena tasya karuṇenākranditaśabdena hṛdiva samabhihanyamāno mā bhairmā bhairiti janmaśatābhyastāṃ bhayaviṣādadainyaśramāpanodinīmāmreḍitābhiniṣpīḍitaspaṣṭapadāmuccairmānuṣīṃ vācaṃ visṛjaṃstasmādvanagahanādviniṣpapāt| dūrata eva ca taṃ puruṣamiṣṭamivopāyanamānīyamānaṃ salilaughena dadarśa|



tatastaduttāraṇaniścitātmā svaṃ prāṇasaṃdehamacintayitvā|

sa tāṃ nadīṃ bhīmarayāṃ jagāhevimokṣobhayan vīra ivārisenām||4||



āvṛtya mārga vapuṣātha tasya māmāśrayasveti tamabhyuvāca|

trāsāturatvācchramavihvalāṅgaḥ sa pṛṣṭhamevādhiruroha tasya||5||



saṃsādyamāno'pi nareṇa tena vivartyamāno'pi nadīrayeṇa|

sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya manonukūlam||6||



prāpayya tīramatha taṃ puruṣaṃ pareṇa

prītyudgamena vinivartitakhedaduḥkham|

svenoṣmaṇā samapanīya ca śītamasya

gaccheti taṃ sa visasarja nivedya mārgam||7||



atha sa puruṣaḥ snigdhabāndhavasuhṛjjanadurlabhena tena tasyādbhutenābhyupapattisaumukheyan samāvarjitahṛdayastayā cāsya rūpaśobhayā samutthāpyamānavismayabahumānaḥ praṇamyainaṃ tattatpriyamuvāca-



ā bālyātsaṃbhṛtasnehaḥ suhṛdvāndhava eva vā|

nālaṃ kartumidaṃ karma madarthe yatkṛtaṃ tvayā || 8 ||

tvadīyāstadime prāṇāstvadarthe yadi nāma me|

svalpe'pi viniyujyeran sa me syadatyanugrahaḥ||9||

tadājñāsaṃpradānena kartumarhasyanugraham|

viniyogakṣamatvaṃ me bhavān yatrāvagacchati||10||



athainaṃ bodhisattvaḥ saṃrādhayān pratyuvāca-

na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ|

jagattu dṛṣṭvā samudīrṇavikriyaṃ kṛtajñatāpyadya guṇeṣu gaṇyate||11||



yatastvāṃ bravīmi kṛtamidamanusmaratā bhavatā nāyamarthaḥ kasmaicinnivedyaḥ īdṛśenāsmi sattvaviśeṣeṇottārita iti| āmiṣabhūtamatilobhanīyamidaṃ hi me rūpam| paśya| tanughṛṇāni bahulaulyādanibhṛtāni ca prāyeṇa mānuṣahṛdayāni|



tadātmani guṇāṃścaiva māṃ ca rakṣitumarhasi|

na hi mitreṣvabhidrohaḥ kvacidbhavati bhūtaye||12||



mā caivamucyamāno manyupraṇayavirasaṃ hṛdayaṃ kārṣiḥ| mṛgā hi vayamanabhyastamānusopacāraśāṭhyāḥ| api ca|



tatkṛtaṃ vañcanādakṣairmithyāvinayapaṇḍitaiḥ|

yena bhāvavinīto'pi janaḥ sāśaṅkamīkṣyate||13||



tadetatpriyaṃ bhavatā saṃpādyamānamicchāmīti| sa tatheti pratiśrutya praṇamya pradakṣiṇīkṛtya ca taṃ mahāsattvaṃ svagṛhamabhyajagāma|



tena khalu samayena tatrānyatamasya rājño devī satyasvapnā babhūva| sā yaṃ yamātiśayikaṃ svapnaṃ dadarśa, sa tathaivābhavat| sā kathācinnidrāvaśamupagatā pratyuṣasamaye svapnaṃ paśyati sma sarvaratnasamāhāramiva śriyā jvalantaṃ siṃhāsanasthaṃ rurumṛgaṃ sarājikayā parṣadā parivṛtaṃ vispaṣṭākṣarapadanyasena mānuṣeṇa vacasā dharmaṃ deśayantam| vismayā kṣiptahṛdayā ca bhartuḥ prabodhapaṭahadhvaninā saha sā vyabudhyata| yathāprastāvaṃ ca samupetya rājānaṃ labdhaprasarapraṇayasaṃmānā-



sā mismayotphullatarekṣaṇaśrīḥ prītyā samutkampikapolaśobhā|

upāyaneneva nṛpaṃ dadarśa tenādbhutasvapnanivedanena||14||



nivedya ca taṃ svapnātiśayaṃ rājñe sādaraṃ punaruvāca-

tatsādhu tāvatkiryatāṃ mṛgasya tasyopalambhaṃ prati deva yatnaḥ|

antaḥpuraṃ ratnamṛgeṇa tena tārāmṛgeṇeva nabho virājet||15||



atha sa rājā dṛṣṭapratyayastasyāḥ svapnadarśanasya pratigṛhya tadvacanaṃ tatpriyakāmyayā ratnamṛgādhigamalobhācca tasya mṛgasyānveṣaṇārthaṃ sarvaṃ vyādhagaṇaṃ samādideśa| pratyahaṃ ca puravare goṣaṇāmiti kārayāmāsa-



hemacchavirmaṇiśatairiva citragātraḥ

khyāto mṛgaḥ śrutiṣu dṛṣṭacaraśca kaiścit|

yastaṃ pradarśayati tasya dadāti rājā

grāmottamaṃ paridaśā rucirāḥ striyaśca||16||



atha sa puruṣastāṃ ghoṣaṇāṃ punaḥ punarupaśrutya-

dāridryaduḥkhagaṇanaparikhinnacetāḥ

smṛtvā ca taṃ rurumṛgasya mahopakāram|

lobhena tena ca kṛtena vikṛṣyamāṇo

dolāyamānahṛdayo vimamarśa tattat||17||



kiṃ nu khalu karomi ? guṇaṃ paśyāmyuta dhanasamṛddhim ? kṛtamanupālayāmyuta kuṭumbatantram ? paralokamudbhāvayāmyatheyamam ? sadvṛttamanugacchāmyutāho lokavṛttam ? śriyamanugacchāmyutāhosvitsādhudayitāṃ śriyam ? tadātvaṃ paśyāmyutāyatimiti| athāsya lobhākulitamaterevamabhūt-śakyamadhigatavipuladhanasamṛddhinā svajanamitrātithipraṇayijanasaṃmānanapareṇa sukhānyanubhavatā paro'pi lokaḥ saṃpādayitum| iti niścitamatirvismṛtya taṃ rurumṛgasyopakāraṃ samupetya rājānamuvāca-ahaṃ deva taṃ mṛgavaramadhivāsaṃ cāsya jānāmi| tadājñāpaya kasmai pradarśayāmyenamiti| tacchrutvā sa rājā pramuditamanāḥ-mamaivainaṃ bhadra pradarśayetyuktvā mṛgayāprayāṇānurūpaṃ veṣamāsthāya mahatā balakāyena parivṛtaḥ puravarānnirgamya tena puruṣeṇādeśyamānamārgastaṃ nadītīramupajagāma| parikṣipya ca tadvanagahanaṃ samagreṇa balakāyena dhanvī hastāvāpi vyavasitāptapuruṣaparivṛtaḥ sa rājā tenaiva puruṣeṇādeśyamānamārgastadvanagahanamanupraviveśa| atha sa puruṣastaṃ rurumṛgaṃ viśvastasthitamālokya pradarśayāmāsa rājñe-ayamayaṃ deva sa mṛgavaraḥ| paśyatvenaṃ devaḥ, prayatnaśca bhavatviti|



tasyonnāmayato bāhuṃ mṛgasaṃdarśanādarāt|

prakoṣṭhānnyapatatpāṇirvinikṛtta ivāsinā||18||



āsādya vastūni hi tādṛśāni kriyāviśeṣairabhisaṃskṛtāni|

labdhaprayāmāṇi vipakṣamāndyātkarmāṇi sadyaḥ phalatāṃ vrajanti||19||



atha sa rājā tatpradarśitena mārgeṇa rurusaṃdarśanakutūhale nayane vicikṣepa|



vane'tha tasminnavameghanīle jvalattanuṃ ratnanidhānalakṣmyā|

guṇairuruṃ taṃ sa ruruṃ dadarśa śātahnadaṃ vahnimivābhramakṣe||20||



tadrūpaśobhāhṛtamānaso'tha sa bhūmipastadgrahaṇātilobhāt|

kṛtvā dhanurbāṇavidaṣṭamaurvi bibhitsayā cainamupāruroha||21||



atha bodhisattvaḥ samantato janakolāhalamupaśrutya vyaktaṃ samantātparivṛtto'smīti niścitamatirvyaddhukāmamupārūḍhaṃ cāvetya rājānaṃ nāyamapayānakāla iti viditvā viśadapadākṣareṇa mānuṣeṇa vacasā rājānamābabhāṣe-



tiṣṭha tāvanmahārāja mā māṃ vyātsīrnararṣabha|

kautūhalamidaṃ tāvadvinodayitumarhasi||22||



asminnirjanasaṃpāte nirataṃ gahane vane|

asāvatra mṛgo'stīti ko nu te māṃ nyavedayat||23||



atha sa rājā tasyādbhūtena mānuṣeṇābhivyāhāreṇa bhṛśataramāvarjitahṛdayastamasmai puruṣaṃ śarāgreṇa nirdideśa-ayamasyātyadbhutasya no darśayiteti| atha bodhisattvastaṃ puruṣaṃ pratyabhijñāya vigarhamāṇa uvāca-kaṣṭaṃ bhoḥ|



satya eva pravādo'yamudakaughagataṃ kila|

dārveva varamuddhatu nākṛtajñamatiṃ janam||24||



pariśramasya tasyeyamodṛśī pratyupakriyā|

ātmano'pi na dṛṣṭo'yaṃ hitasyāpanayaḥ katham||25||



atha sa rājā kiṃ nu khalvayamevaṃ vijugupsata iti samutpannakautūhalaḥ sāvegastaṃ rurumuvāca-



anirbhinnārthagambhīramanārabhyavigarhitam|

tvadidaṃ samupaśrutya sākampamiva me manaḥ||26||



mṛgātiśaya tadbrūhi kamārabhyeti bhāṣase|

manuṣyamamanuṣyaṃ vā pakṣiṇaṃ mṛgameva vā||27||



bodhisattva uvāca-

nāyaṃ vigarhādara eva rājan kutsārhametattvavagamya karma|

nāyaṃ punaḥ kartumiti vyavasyettīkṣṇākṣaraṃ tena mayaivamuktam||28||



ko hi kṣate kṣāramivāvasiñced rūkṣākṣaraṃ viskhaliteṣu vākyam|

priye tu putre'pi cikitsakasya pravartate vyādhivaśāccikitsā||29||



yamuhyamānaṃ salilena hāriṇā kṛpavaśadabhyupapannavāhanam|

tato bhayaṃ māṃ nṛvaredamāgataṃ na khalvasatsaṃgatamasti bhūtaye||30||



atha sa rājā taṃ puruṣaṃ tīkṣṇayā dṛṣṭyā nirbhartsanarūkṣamavekṣyovāca-satyamare re purā tvamanenaivamāpanno'bhyuddhṛta iti ? atha sa puruṣaḥ samāpatitabhayaviṣādasvedavaivarṇyadainyo hrīmandaṃ satyamityavocat| atha sa rājā dhik tvāmityenamavabhartysayan dhanuṣi śaraṃ saṃdhāyābravīt-mā tāvadbhoḥ !



evaṃvidhenāpi pariśrameṇa mṛdūkṛtaṃ yasya na nāma cetaḥ|

tulyākṛtīnāmayaśodhvajena kiṃ jīvatānena narādhamena ||31||



ityuktvā muṣṭimābadhya tadvadhārthaṃ dhanuḥ pracakarṣa| atha bodhisattvaḥ karuṇayā mahatyā samuparudhyamānahṛdayastadantarā sthitvā rājānamuvāca-alamalaṃ mahārāja hataṃ hatvā|



yadeva lobhadviṣataḥ pratāraṇāṃ vigarhitāmapyayamabhyupeyivān|

hatastadeveha yaśaḥparikṣayād dhruvaṃ paratrāpi ca dharmasaṃkṣayāt||32||



asahyaduḥkhodayapītamānasāḥ patanti caivaṃ vyasaneṣu mānuṣāḥ|

pralobhyamānāḥ phalasampadāśayā pataṃgamūrkhā iva dīpaśobhayā||33||



ataḥ kṛpāmatra kurūṣva mā ruṣaṃ yadīpsitaṃ caivamanena kiṃcana|

kiruṣva tenainamavandhyasāhasaṃ sthitaṃ tvadājñāpravaṇaṃ hi me śiraḥ||34||



atha sa rājā tena tasyāpakāriṇyapi sadayatvenākṛtakena ca tatpratyupakārādareṇa paramavismitamatirjātaprasādaḥ sabahumānamudīkṣamāṇastaṃ ruruvaramuvāca-sādhu sādhu mahābhāga !



pratyakṣogrāpakāre'pi dayā yasyeyamīdṛśī|

guṇato mānuṣastvaṃ hi vayamākṛtimānuṣāḥ||35||



yenānukampyastu tavaiṣa jālmo hetuśca naḥ sajjanadarśanasya|

dadāmi tenepsitamarthamasmai rājye tavāsmiṃśca yatheṣṭacāram||36||



rururuvāca-pratigṛhīto'yaṃ mayāvandhyo mahārājaprasādaḥ| tadājñāpaya yāvadiha saṃgamanaprayojanena tavopayogaṃ gacchāma iti| atha sa rājā taṃ ruruṃ gurumiva rathavaramāropya mahatā satkāreṇa puravaraṃ praveśya kṛtātithisatkāraṃ mahati siṃhāsane niveśya samutsāhayamānaḥ sāntaḥpuro'mātyagaṇaparivṛtaḥ prītibahumānasaumyamudīkṣamāṇo dharmaṃ papraccha-



dharmaṃ prati manuṣyāṇāṃ bahudhā buddhayo gatāḥ|

niścayastava dharme tu yathā taṃ vaktumarhasi||37||



atha bodhisattvastasya rājñaḥ saparṣatkasya sphuṭamadhuracitrākṣareṇa vacasā dharmaṃ deśayāmāsa-



dayāṃ sattveṣu manye'haṃ dharmaṃ saṃkṣepato nṛpa|

hiṃsāsteyanivṛttyādiprabhedaṃ vividhakriyam||38||



paśya mahārāja,

ātmanīva dayā syāccetsvajane vā yathā jane|

kasya nāma bhaveccittamadharmapraṇayāśivam||39||



dayāviyogāttu janaḥ paramāmeti vikriyām|

manovākkāyavispandaiḥ svajane'pi jane yathā||40||



dharmārthī na tyajedasmād dayāmiṣṭaphalodayām|

suvṛṣṭiriva sasyāni guṇān sā hi prasūyate||41||



dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ

śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ|

vivṛddhā tasyaivaṃ parahitaruciḥ prītyanusṛtān

pradānakṣāntyādīñjanayati guṇān kīrtyanuguṇān||42||



dayālurnodvegaṃ janayati pareṣāmupaśamād

dayāvān viśvāsyo bhavati jagatāṃ bāndhava iva|

na saṃrambhakṣobhaḥ prabhavati dayādhīrahṛdaye

na kopāgniścitte jvalati hi dayātoyaśiśire||43||



saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ buddhāḥ

ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām|

tasmātputra ivātmanīva ca dayāṃ nītvā prakarṣaṃ jane

sadvṛttena haranmanāṃsi jagatāṃ rājatvamudbhāvaya||44||



atha sa rājā samabhinandya tattasya vacanaṃ sayaurajānapado dharmaparāyaṇo babhūva| abhayaṃ ca sarvamṛgapakṣiṇāṃ dattvān|



tadevaṃ paraduḥkhameva duḥkhaṃ sādhūnām| taddhi na sahante nātmaduḥkhamiti| karuṇāvarṇe'pi vācyam| sajjanamāhātmye khalajanakutsāyāmapyupaneyamiti|



|| iti ruru-jātakaṃ ṣaḍiṃvaśatitamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project