Digital Sanskrit Buddhist Canon

23 mahābodhi-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २३ महाबोधि-जातकम्
23. mahābodhi-jātakam



asatkṛtānāmapi satpuruṣāṇāṃ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvāt kṣamāsātmyācca| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavān mahābodhirnāma parivrājako babhūva| sa gṛhasthabhāva eva parividitakramavyāyāmo lokābhimatānāṃ vidyāsthānānāṃ kṛtajñānakautūhalaścitrāsu ca kalāsu pravrajyāśrayāllokahitodyogācca viśeṣavattaraṃ dharmaśāstreṣvavahitamatisteṣvācāryakaṃ padamavāpa| sa kṛtapuṇyatvājjñānamāhātmyāllokajñatayā pratipattiguṇasauṣṭhavācca yatra yatra gacchati sma tatra tatraiva viduṣāṃ vidvatpriyāṇāṃ ca rājñāṃ brāhmaṇagṛhapatīnāmanyatīrthikānāṃ ca pravrajitānāmabhigamanīyo bhāvanīyaśca babhūva|



guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā|

api dviṣadbhyaḥ svayaśonurakṣayā bhavanti satkāraviśeṣabhāginaḥ||1||



atha sa mahātmā lokānugrahārthamanuvicaran grāmanagaranigamajanapadarāṣṭrarājadhāṇīranyatamasya rājño viṣāyāntaramupajāgāma| śrutagunavistaraprabhavastu sa rājā tasyāgamanaṃ dūrata evopalabhya prītamanā ramaṇīye svasminnudyānavanapradeśe tasyāvasathaṃ kārayāmāsa| abhyudgamanādisatkārapuraḥsaraṃ cainaṃ praveśya svaviṣayaṃ śiṣya ivācāryaṃ paricaraṇaparyupāsanavidhinā saṃmānayāmāsa|



vibhūtiguṇasaṃpannamupetaḥ praṇayād gṛham|

gunapriyasya gunavānutsavātiśayo'tithiḥ||2||



bodhisattvo'pi cainaṃ śrutihṛdayahlādinībhirdharmyābhiḥ kathābhiḥ śreyomārgamanupratipādayamānaḥ pratyahamanujagrāha|



adṛṣṭabhaktiṣvapi dharmavatsalā

hitaṃ vivakṣanti parānukampinaḥ|

ka eva vādaḥ śucibhājanopame

hitārthini premaguṇotsuke jane||3||



atha tasya rājño'mātyā labdhavidvatsaṃbhāvanā labdhasaṃmānāśca sadasyāḥ pratyahamabhivardhamānasatkārāṃ bodhisattvasya guṇasamṛddhimīrṣyopahatabuddhitvānna sehire|



svaguṇātiśayoditairyaśobhirjagadāvarjanadṛṣṭaśaktiyogaḥ|

racanāgunamatrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim||4||



prasahya cainaṃ śāstrakathāsvabhibhavitumaśaktā dharmaprasaṅgamamṛṣyamāṇāśca rājñastena tena krameṇa rājānaṃ bodhisattvaṃ prati vigrāhayāmāsuḥ-nārhati devo bodhiparivrājake viśvāsamupagantum| vyaktamayaṃ devasya guṇapriyatāṃ dharmābhimukhatāṃ copalabhya vyasanapratāraṇaślakṣṇaṭhamadhuravacanaḥ pravṛttisaṃcāraṇaheturabhūtaḥ kasyāpi pratyarthino rājño nipuṇaḥ praṇidhiprayogaḥ| tathā hi dharmātmako nāma bhūtvā devamekāntena kāruṇyapravṛttau hrīdainye ca samanuśāsti, arthakāmoparodhiṣu ca kṣatradharmabāhyeṣvāsannāpanayeṣu dharmasamādāneṣu dayānuvṛttyā ca nāma te kṛtyapakṣamāśvāsanavidhinopagṛṇīte priyasaṃstavaścānyarājadūtaiḥ| na cāyamaviditavṛttānto rājaśāstrāṇām| ataḥ sāśaṅkānyatra no hṛdayānīti| atha tasya rājñaḥ punaḥ punarbhedopasaṃhitaṃ hitamiva bahubhirucyamānasya bodhisattvaṃ prati pariśaṅkāsaṃkocitasnehagauravaprasaramanyādṛśaṃ cittamabhavat|



paisunyavajrāśanisaṃnipāte bhīmasvane cāśanisaṃnipāte|

visrambhavānmānuṣamātradhairyaḥ syānnirvikāro yadi nāma kaścit||5||



atha sa rājā visrambhavirahanmandībhutapremabahumānastasmin mahāsattve na yathāpūrvaṃ satkāraprayogasumukho babhūva| bodhisattvo'pi śuddhasvabhāvatvāt bahukāryavyāsaṅgā rājāna iti tanmanasi cakāra| tatsamīpavartināṃ tu vinayopacāraśaithilyasaṃdarśanādviraktahṛdayamavetya rājānaṃ samādāya tridaṇḍāduṇḍikādyāṃ parivrājakabhāṇḍikāṃ prakramaṇasavyāpāraḥ samabhavat| tadupaśrutya sa rājā sāvaśeṣasnehatayā dākṣiṇyavinayanuvṛttyā cainamabhigamya pradarśitasaṃbhramo vinivartayitukāma iva tamuvāca-



asmanakasmādapahāya kasmādgantavya eva praṇatā matiste|

vyalīkaśaṅkājanakaṃ nu kiṃcid dṛṣṭaṃ pramādaskhalitaṃ tvayā naḥ||6||



athainaṃ bodhisattva uvāca-

nākasmiko'yaṃ gamanodyamo me nāsatkriyāmātrakarūkṣikatvāt|

abhajanatvaṃ tu gato'si śāṭhyāddharmasya tenāhamito vrajāmi||7||



athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṃ vallabhaṃ śvānaṃ tatrāgatamabhipradarśayan punaruvāca-ayaṃ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām|



ayaṃ hi pūrvaṃ paṭucāṭukarmā bhūtvā mayi śvā bhavato'nuvṛttyā|

ākāraguptyajñatayā tvidānīṃ tvadbhāvasūcāṃ bhaṣitaiḥ karoti||8||



tvattaḥ śrutaṃ kiṃcidanena nūnaṃ madantare bhaktivipattirukṣam|

ato'nuvṛttaṃ dhruvamityanena tvatprītihetoranujīvivṛttam||9||



atha sa rājā tatpratyadeśād vrīḍāvanāmitavadanastena cāsya matinaipuṇyena samāvarjitamatirjātasaṃvego nedānīṃ śāṭhyānuvṛttikāla iti bodhisattvamabhipraṇamyovāca-



tvadāśrayā kacidabhūtkathaiṣā saṃprastutā naḥ sadasi pragalbhaiḥ|

upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ||10||



bodhisattva uvāca-naiva khalvahaṃ mahārāja asatkāraprakṛtatvādakṣamayā vā praṇudyamāṇo gacchāmi| na tvayaṃ mahārāja avasthānakāla iti na tiṣṭhāmi| paśyatu bhavān|



vimadhyabhāvādapi hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet|

saṅgādagatyā jaḍatābalādvā nanvardhacandrābhinayottaraḥ syām||11||



prāptakramo'yaṃ vidhiratra tena yāsyāmi nāprītyabhitaptacittaḥ|

ekāvamānābhihatā hi satsu pūrvopakārā na samībhavanti||12||



asnigdhabhāvastu na paryupāsyastoyārthina śuṣka ivodapānaḥ|

prayatnasādhyāpi tato'rthasiddhiryasmādbhavedākaluṣā kṛśā ca||13||



prasanna eva tvabhigamyarūpaḥ śaradviśuddhāmbumahāhradābhaḥ|

sukhārthinaḥ kleśaparāṅmukhasya lokaprasiddhaḥ sphuṭa eṣa mārgaḥ||14||



bhaktyunmukhādyo'pi parāṅmukhaḥ syātparāṅmukhe cābhimukhatvadīnaḥ|

pūrvopakārasmaraṇālaso vā narākṛtiścintyaviniścayaḥ saḥ||15||



asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm|

rakṣyaṃ yataḥ prītyavaśeṣametannivāsadoṣāditi yāmi tāvat||16||



rājovāca-yadyavaśyameva gantavyamiti niścitātrabhavato matiḥ, tatpunarapīdānīmihāgamanenāsmānanugrahītumarhati bhavān| asevanādapi hi prītiranurakṣitavyaiva| bodhisattva uvāca-bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasaṃniveśa iti na śakyametadavadhāraṇayā pratijñātumāgamiṣyāmīti| sati tvāgamanakāraṇasākalye'pi nāma punarbhavantaṃ paśyema| ityanunīya sa māhatmā taṃ rājānaṃ kṛtābhyanujñāsatkārastena rājñā tadviṣayātpracakrāma| sa tena gṛhijanasaṃstavenākulitahṛdayo'nyatamadaraṇyāyatanamupaśritya dhyānābhiyuktamatistatra viharannacireṇeva catvāri dhyānāni pañcābhijñāḥ pratilebhe|



tasya samasvāditapraśamasukharasasya smṛtiranukampanusāriṇī taṃ rājānaṃ prati prādurabhūt-kā nu khalu tasya rājño'vastheti| athainaṃ dadarśa tairamātyairyathābhiniviṣṭāni dṛṣṭigatāni prait pratāryamāṇam| kaścidenamamātyo durvibhāvyahetubhirnidarśanairahetuvādaṃ prati pracakarṣa-



kaḥ padmanāladalakesarakarṇikānāṃ

saṃsthānavarṇaracanāmṛdutādihetuḥ|

patrāṇi citrayati ko'tra patatriṇāṃ vā

svābhāvikaṃ jagadidaṃ niyataṃ tathaiva||17||



apara iśvarakāraṇamasmai svabuddhirucitamupavarṇayāmāsa-

nākasmikaṃ bhavitumarhati sarvameta-

dastyatra sarvamadhi kaścidananta ekaḥ|

svecchāviśeṣaniyamādya imaṃ vicitraṃ

lokaṃ karoti ca punaśca samīkaroti||18||



sarvamidaṃ pūrvakarmakṛtaṃ sukhāsukham| na prayatnasāmarthyamastītyevamanya enaṃ vigrāhayāmāsa-



evaṃ kariṣyati kathaṃ nu samānakālaṃ

bhinnāśrayān bahuvidhānamitāṃśca bhāvān|

sarvaṃ tu pūrvakṛtakarmanimittametat

saukhyaprayatnanipuṇo'pi hi duḥkhameti||19||



apara ucchedavādakathābhirenaṃ kāmabhogaprasaṅga eva pratārayāmāsa-

dārūṇi naikavidhavarṇaguṇākṛtīni

karmātmakāni na bhavanti bhavanti caiva|

naṣṭāni naiva ca yathā punarudbhavanti

lokastathāyamiti saukhyaparāyaṇaḥ syāt||20||



apara enaṃ kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu dharmavirodhiṣvapi rājadharmo'yamiti samanuśaśāsa-



chāyādrumeṣviva nareṣu kṛtāśrayeṣu

tāvatkṛtajñacaritaiḥ svayaśaḥ parīpset|

nārtho'ti yāvadupabhoganayena teṣāṃ

kṛtye tu yajña iva te paśavo niyojyāḥ||21||



iti te'mātyāstaṃ rājānaṃ tena tena dṛṣṭikṛtonmārgeṇa netumīṣuḥ|

atha bodhisattvaḥ pāpajanasaṃparkavaśātparapratyayaneyabuddhitvācca dṛṣṭikṛtaprapātābhimukhamavekṣya rājānaṃ tadanukampāsamāvarjitahṛdayastannivartanopāyaṃ vimamarśa|



guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi|

bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva||22||



atha bodhisattvaḥ idamatra prāptakālamiti viniścitya svasminnāśramapade mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa| sa tannirmitaṃ mahadvānaracarma bibhrattasya nṛpaterbhavanadvāre prādurabhūt| niveditābhyāgamanaśca dauvārikairyathākramamāyudhīyaguptaparyantāmamātyadvijayodhadūpapauramukhyābhikīrṇāṃ vinītadhīrodāttaveṣajanāṃ sāsiyaṣṭibhiḥ pratihārairadhiṣṭhitapradvārāṃ siṃhāsanāvaśtitanarādhipāmanākulāṃ rājaparṣadamavajagāhe| pratyudgamanādividhinā cātithijanopacāreṇa pratipūjyamānaḥ kṛtapratisaṃmodanakathāsatkārāsanābhinirhāraśca tena rājñā kautūhalānuvṛttyā vānaracarmapratilambhaṃ pratyanuyuktaḥ-kenedamāryāya vānaracarmopanayatā mahatānugraheṇātmā saṃyojita iti|



bodhisattva uvāca-mayaivedaṃ mahārāja svayamadhigataṃ nānyena kenacidupahṛtam| kuśatṛṇamātrāstīrṇāyāṃ hi pṛthivyāṃ svabhāvakaṭhināyāṃ niṣaṇṇena svapatā vā pratapyamānaśarīreṇa na sukhaṃ dharmavidhiranuṣṭhiyate| ayaṃ ca mayāśramapade mahān vānaro dṛṣṭaḥ| tasya me buddhirabhavat-upapannaṃ bata me dharmasādhanamidamasya vānarasya carma| śakyamatra niṣaṇṇena svapatā vā parārdhyāstaraṇāstīrṇebhyo rājaśayanebhyo'pi nivṛttaspṛheṇa svadharmavidhiranuṣṭhātumiti mayā tasyedaṃ carma pragṛhītam| sa ca praśamita iti| tacchrutvā sa rājā dākṣiṇyavinayānuvṛttyā na bodhisattvaṃ kiṃcitpratyuvāca| savrīḍahṛdayastu kiṃcidavāṅmukho babhūva|



atha te'mātyāḥ pūrvamapi tasmin mahāsattve sāmarṣahṛdayā labdhavacanāvakāśatvātpravikasitavadanā rājānamūdīkṣya bodhisattvamupadarśayanta ūcuḥ-aho bhagavato dharmanurāgaikarasā matiḥ| aho dhairyam| aho vyavasāyasādhusāmarthyam| āśramapadamabhigata eva mahānnāma vānara ekākinā tapaḥkṣāmaśarīreṇa praśamita ityāścaryam| sarvathā tapaḥsiddhirastu| athainānasaṃrabdha eva bodhisattvaḥ pratyuvāca-nārhantyatrabhavantaḥ svavādaśobhānirapekṣamityasmān vigarhitum| na hyayaṃ kramo vidvadyaśaḥ samudbhābayitum| pahsyantvatrabhavantaḥ-



svavādaghnena vacasā yaḥ parān vijugupsate|

sa khalvātmavadheneva parasyākirtīmicchati||23||



iti sa mahātmā tānamātyān sāmānyenopālabhya pratyekaśaḥ punarupālabdhukāmastamahetuvādinamāmantryovāca-



svābhāvikaṃ jagaditi pravikathase tvaṃ

tattvaṃ ca tadyadi vikutsayasi kimasmān|

śākhāmṛge nidhanamāpatite svabhāvāt

pāpaṃ kṛto mama yataḥ suhato mayāyam||24||



atha pāpamasti mama tasya vadhānnanu hetutastaditi siddhamidam|

tadahetuvādamidamutsṛja vā vada vātra yattava na yuktamiva||25||



yadi padmanālaracanādi ca yattadahetukaṃ nanu sadaiva bhavet|

salilādībījakṛtameva tu tat sati tatra saṃbhavati na hyasati||26||



api cāyuṣman, samyagupadhāraya tāvat,

na heturastīti vadan sahetukaṃ nanu pratijñā svayameva hāpayet|

athāpi hetupraṇayālaso bhavet pratijñayā kevalayāsya kiṃ bhavet||27||



ekatra kvacidanavekṣya yaśca hetuṃ tenaiva pravadati sarvahetvabhāvam|

prtyakṣaṃ nanu tadavetya hetusāraṃ taddveṣī bhavati virodhaduṣṭavākyaḥ||28||



na lakṣyate yadi kuhacicca kāraṇaṃ kathaṃ nu tad dṛḍhamasadeva bhāṣase|

na dṛśyate sadapi hi kāraṇāntarāddinātyaye vimalavivārkamaṇḍalam||29||



nanu ca bhoḥ

sukhārthamiṣṭān viṣayān prapadyase niṣevituṃ necchasi tadvirodhinaḥ|

nṛpasya sevāṃ ca karoṣi tatkṛte na heturastīti ca nāma bhāṣase||30||



tadevamapi cedbhāvānanupaśyasyahetukān|

ahetorvānaravadhe siddhe kiṃ māṃ vigarhase||31||



iti sa mahātmā tamahetuvādinaṃ viśadairhetubhirniṣpratibhaṃ kṛtvā tamīśvakāraṇikamamantrayovāca-āyuṣmānapyasmān nārhatyeva vigarhitum| īśvaraḥ sarvasya hi te kāraṇamabhimataḥ| paśya-



kurute yadi sarvamīśvaro nanu tenaiva hataḥ sa vānaraḥ|

tava keyamamaitracittatā paradoṣān mayi yanniṣiñcasi||32||



atha vānaravīravaiśasaṃ na kṛtaṃ tena dayānurodhinā|

bṛhadityavaghuṣyate kathaṃ jagataḥ kāraṇamīśvarastvayā||33||



api ca bhadra sarvamīśvarakṛtamiti paśyataḥ-

īśvare prasādāśā kā stutipraṇāmādyaiḥ|

sa svayaṃ svayaṃbhūste yatkaroti tatkarma||34||



tvatkṛtātha yadījyā na tvasau tadakartā|

ātmano hi vibhūtyā yaḥ karoti sa karjā||35||



īśvaraḥ kurute cetpāpakānyakhilāni|

tatr abhaktiniveśaḥ kaṃ guṇaṃ nu samīkṣya||36||



tānyadharmabhayādvā yadyayaṃ na karoti|

tena vaktumayuktaṃ sarvamīśvarasṛṣṭam||37||



tasya ceśvaratā syāddharmataḥ parato vā|

dharmato yadi na prāgīśvaraḥ sa tato'bhūt||38||



dāsataiva ca sā syādyā kriyeta pareṇa|

syādathāpi na hetoḥ kasyaneśvaratā syat||39||



evamapi tu gate bhaktirāgādavigaṇitayuktāyuktasya-

yadi kāraṇamīśvara eva vibhurjagato nikhilasya tavābhimataḥ|

nanu nārhasi mayyadhiropayituṃ vihitaṃ vibhunā kapirājavadham||40||



iti sa mahātmā tamīśvakāraṇikaṃ suśliṣṭairhetubhirmūkatāmivopanīya taṃ pūrvakarmakṛtavādinamāmantraṇāsauṣṭhavenābhimukhīkṛtyovāca-bhavānapyasmānna śobhate vikutsayamānaḥ| sarvaṃ hi te pūrvakarmakṛtamityabhimānaḥ| tena ca tvāṃ bravīmi-



syātsarvameva yadi pūrvakṛtaprabhāvā-

cchākhāmṛgaḥ suhata eva mayaiṣa tasmāt|

dagdhe hi pūrvakṛtakarmadavāgnināsmin

pāpaṃ kimatra mama yena vigarhase mām||41||



athāsti pāpaṃ mama vānaraṃ ghnataḥ kṛtaṃ mayā tarhi na pūrvakarmaṇā|

yadiṣyate karma ca karmahetukaṃ na kaścidevaṃ sati mokṣameṣyati||42||



bhavecca saukhyaṃ yadi duḥkhahetuṣu sthitasya duḥkhaṃ sukhasādhaneṣu vā|

ato'numīyeta sukhāsukhaṃ dhruvaṃ pravartate pūrvakṛtaikahetukam||43||



na dṛṣṭamevaṃ ca yataḥ sukhāsukhaṃ na pūrvakarmaikamato'sya kāraṇam|

bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṃ kutaḥ||44||



pūrvakarmakṛtaṃ sarvamathaivamapi manyase|

vānarasya vadhaḥ kasmānmatkṛtaḥ parikalpyate||45||



iti sa mahātmā niranuyojyairhetubhistasya maunavratamivopadiśya tamucchedavādinaṃ smitapūrvakamuvāca-āyuṣmataḥ ko'yamatyādaro'smadvigarhāyāṃ yadi tattvamucchedavādaṃ manyase?



lokaḥ paro yadi na kaścana kiṃ vivarjyaṃ

pāpaṃ śubhaṃ prati ca kiṃ bahumānamohaḥ|

svacchandaramyacarito'tra vicakṣaṇaḥ syā-

devaṃ gate suhata eva ca vānaro'yam||46||



janavādabhayādathāśubhaṃ parivarjyaṃ śubhamārgasaṃśrayāt|

svavacaḥpratilomaceṣṭitairjanavādānapi nātiyātyayam||47||



svakṛtāntapathāgataṃ sukhaṃ na samāpnoti ca lokaśaṅkayā|

iti niṣphalavādavibhramaḥ paramo'yaṃ nanu bāliśādhamaḥ||48||



yadapi ca bhavānāha-

dārūṇi naikavidhavarṇaguṇākṛtīni

karmātmakāni na bhavanti bhavanti caiva|

naṣṭāni naiva ca yathā punarudbhavanti

lokastathāyamiti ko'tra ca nāma hetuḥ||49||



ucchedavādavātsalyaṃ syādevamapi te yadi|

vigarhaṇīyaḥ kiṃ hantā vānarasya narasya vā||50||



iti sa mahāsattvastamucchedavādinaṃ vispaṣṭaśobhenottarakrameṇa tūṣṇīṃbhāvaparāyaṇaṃ kṛtvā taṃ kṣatravidyāvidagdhamamātyamuvāca-bhavānapyasmān kasmāditi vikutsayate yadi nyāyyamarthaśāstraparidṛṣṭaṃ vidhiṃ manyase?



anuṣṭheyaṃ hi tatreṣṭamarthārthaṃ sādhvasādhu vā|

athoddhṛtya kilātmānamarthairdharmaṃ kariṣyate||51||



atastvāṃ bravīmi-

prayojanaṃ prāpya na cedavekṣyaṃ snigdheṣu bandhuṣvapi sādhuvṛttam|

hate mayā carmaṇi vānare'smin kā śāstradṛṣṭe'pi naye vigarhā||52||



dayāviyogādatha garhaṇīyaṃ karmedṛśaṃ dūḥkhaphalaṃ ca dṛṣṭam|

yatrābhyanujñātamidaṃ na tantre prapadyase kena mukhena tattvam||53||



iyaṃ vibhūtiśca nayasya yatra tatrānayaḥ kidṛśavibhramaḥ syāt|

aho pragalbhaiḥ paribhūya lokamunnīyate śāstrapathairadharmaḥ||54||



adṛṣṭamevātha tavaitadiṣṭaṃ śāstre kila spaṣṭapathopadiṣṭam|

śāstraprasiddhena nayena gacchan na garhaṇīyo'smi kapervadhena||55||



iti sa mahātmā jitaparṣatkān paricitaprāgalbhyānapi ca tānamātyān prasahyābhibhūya samāvarjitahṛdayāṃ ca sarājikāṃ parṣadamavetya teṣāṃ vānaravadhahṛllekhavinayanārthaṃ rājānamābabhāṣe-naiva ca khalvahaṃ mahārāja prāṇinaṃ vānaraṃ hatavān| nirmāṇavidhirayam| nirmitasya hi vānarasyedaṃ carma mayā gṛhītamasyaiva kathākramasya prastāvārtham| tadalaṃ māmanyathā pratigrahītum| ityuktvā tamṛddhyābhisaṃskāraṃ pratisaṃhṛtya parayā ca mātrayābhiprasāditamānasaṃ rājānaṃ saparṣatkamavetyovāca-



saṃpaśyan hetutaḥ siddhiṃ svatantraḥ paralokavit|

sādhupratijñaḥ saghṛṇaḥ prāṇinaṃ ko haniṣyati||56||



paśya mahārāja,

ahetuvādī paratantradṛṣṭiranāstikaḥ kṣatranayānugo vā|

kuryānna yannāma yaśolavārthaṃ tannyāyavādī kathamabhyupeyāt||57||



dṛṣṭirnaraśreṣṭha śubhāśubhā vā sabhāgakarmapratipattihetuḥ|

dṛṣṭyanvayaṃ hi pravikalpya tattadvāgbhiḥ kriyābhiśca vidarśayanti||58||



saddṛṣṭirasmācca niṣevitavyā tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ|

labhyaśca satsaṃśrayiṇā kramo'yamasajjanāddūracareṇa bhutvā||59||



asaṃyatāḥ saṃyataveṣadhāriṇaścaranti kāmaṃ bhuvi bhikṣurākṣasāḥ|

vinirdahantaḥ khalu bāliśaṃ janaṃ kudṛṣṭibhirdṛṣṭiviṣā ivoragāḥ||60||



ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam|

ato na tānarhati sevituṃ budhaścarettadarthaṃ tu parākrame sati||61||



loke virūḍhayaśasāpi tu naiva kāryā kāryārthamapyasadṛśena janena maitrī|

hemantadurdinasamāgamadūṣito hi saubhāgyahānimupayāti niśākaro'pi||62||



tadvarjanād guṇavivarjayiturjanasya saṃsevanācca guṇasevanapaṇḍitasya|

svāṃ kirtimujjvalaya saṃjanayan prajānāṃ doṣānurāgavilayaṃ guṇasauhṛdaṃ ca||63||



tvayi ca carati dharma bhūyasāyaṃ nṛlokaḥ

sucaritasumukhaḥ syātsvargamārgapratiṣṭhaḥ|

jagadidamanupālyaṃ caivamabhyudyamaste

vinayaruciramārgaṃ dharmamasmādbhajasva||64||



śīlaṃ viśodhaya samarjaya dātṛkīrtiṃ

maitraṃ manaḥ kuru jane svajane yathaiva|

dharmeṇa pālaya mahīṃ ciramapramādā-

devaṃ sameṣyasi sukhaṃ tridivaṃ yaśaśca||65||



kṛṣipradhānān paśupālanodyatān

mahīruhān puṣpaphalānvitāniva|

apālayañjānapadān balipradān

nṛpo hi sarvauṣadhibhirvirudhyate||66||



vicitrapaṇyakrayavikrayāśrayaṃ

vaṇigjanaṃ paurajanaṃ tathā nṛpaḥ|

na pāti yaḥ śulkapathopakāriṇaṃ

virodhamāyāti sa kośasaṃpadā||67||



adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ

tathā balaṃ yaḥ prathitāsrakauśalam|

vimānayed bhūpatiradhyupekṣayā

dhruvaṃ viruddhaḥ sa raṇe jayaśriyā||68||



tathaiva śīlaśrutayogasādhuṣu prakāśamāhātmyaguṇeṣu sādhuṣu|

carannavajñāmalinena vartmanā narādhipaḥ svargasukhervirudhyate||69||



drumadyathāmaṃ pracinoti yaḥ phalaṃ sa hanti bījaṃ na rasaṃ ca vindati|

adharmyamevaṃ balimuddharannṛpaḥ kṣiṇoti deśaṃ na ca tena nandati||70||



yathā tu saṃpūrṇaguṇo mahoruhaḥ phalodayaṃ pākavaśātprayacchati|

tathaiva deśaḥ kṣitipābhirakṣito yunakti dharmārthasukhairnarādhipam||71||



hitānamātyānnipuṇārthadarśinaḥ śucīni mitrāṇi janaṃ svameva ca|

badhāna cetassu tadiṣṭayā girā dhanaiśca saṃmānanayopapāditaiḥ||72||



tasmāddharmaṃ tvaṃ puraskṛtya nityaṃ śreyaḥprāptau yuktacetāḥ prajānām|

rāgadveṣonmuktayā daṇḍanītyā rakṣallokānātmano rakṣa lokān||73||



iti sa mahātmā taṃ rājānaṃ dṛṣṭikṛtakāpathādvivecya samavatārya ca sanmārgaṃ saparṣatkaṃ tata eva gaganatalaṃ samutpatya prāñjalinā tena janena sabahumānapraṇatena pratyarcyamānastadevāraṇyāyatanaṃ pratijagāma|



tadevamasatkṛtānāmapi satpuruṣāṇāṃ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvātkṣamāsātmyācca| iti nāsatkāramātrakeṇa pūrvakṛtaṃ vismartavyam| evaṃ sa bhagavānanabhisaṃbuddho'pi paravādānabhibhūya sattvavinayaṃ kṛtavāniti buddhavarṇe'pi vācyam| evaṃ mithyādṛṣṭirananuyogakṣamānupāśrayatvādasevyā ceti mithyādṛṣṭivigarhāyāmapyupaneyam| viparyayeṇa samyagdṛṣṭipraśaṃsāyāmiti|



|| iti mahābodhi-jātakaṃ trayoviṃśatitamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project