Digital Sanskrit Buddhist Canon

21 cuḍḍabodhi-jātakam

Technical Details
21. cuḍḍabodhi-jātakam



krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā| tadyathānuśrūyate-



bodhisattvaḥ kila mahāsattvaḥ kasmiṃścinmahati brāhmaṇakule guṇābhyāsamāhātmyādativṛddhayaśasi pratiniyatasamṛddhiguṇe rājasatkṛte daivatasaṃmate lokasya janma pratileme| kālānāmatyayenābhivṛddhaḥ kṛtasaṃskārakarmā śrutaguṇābhyāsādacireṇaiva vidvatsadassu prakāśanāmā babhūva|



kītirvidvatsadassveva viduṣāṃ pravijṛmbhate|

ratnajñeṣviva ratnānāṃ śūrāṇāṃ samareṣviva||1||



atha sa mahātmā pravrajyākṛtaparicayatvātpūrvajanmasu svabhyastadharmasaṃjñatvātprajñāvadātamatitvacca na gehe ratimupalebhe| sa kāmān vigrahavivādamadavairasyaprācuryādrājacaurodakadahanavipriyadāyādasādhāraṇatvādatṛptijanakatvādanekadoṣāyatanatvācca saviṣamivānnamātmakāmaḥ parityajya saṃhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ pravrajyāvinayaniyamaśriyamaśiśriyam| tadanurāgavaśagā cāsya patnī keśānavatāryāhāryavibhūṣaṇodvahananirvyāpāraśarīrā svarūpaguṇaśobhāvibhūṣitā kāṣāyavastrasaṃvītatanuranupravavrāja| atha bodhisattvastapovanānugamanavyavasāyamasya vidtvā tapovanādhyāsanāyogyatāṃ ca strīsaukumāryasyāvocadenāṃ-bhadre darśitastvayāyamasmadanurāgasvabhāvaḥ| tadalamasmadanugamanaṃ pratyanena vyavasāyena te| yatraiva tvanyāḥ pravrajitāḥ prativasanti tatra bhavatyāstābhireva sārdha pratirūpaṃ vastuṃ syāt| durabhisaṃbhavāni hyaraṇyāyatanāni| paśya-



śamaśānaśūnyālayaparvateṣu vaneṣu ca vyālamṛgākuleṣu|

niketahīnā yatayo vasanti yatraiva cāstaṃ ravirabhyupaiti||2||



dhyānodyamādekacarāśca nityaṃ stridarśanādapyapavṛttabhāvāḥ|

nivartituṃ tena matiṃ kuruṣva ko'rthastabānena paribhrameṇa||3||



sā niyatamenamanugamanakṛtaniścayā bāṣpoparudhyamānanayanā kiṃcidīdṛśaṃ pratyuvāca-



yadi me śramabuddhiḥ syattavānugamanotsave|

kimityevaṃ prapadyeya duḥkha tava ca vipriyam||4||



yattu naiva samarthāsmi vartituṃ rahitā tvayā|

ityājñātikramamimaṃ tvaṃ mama kṣantumarhasi||5||



iti sā dvitrirapyucyamānāyadā necchati sma nivartitum, tato bodhisattva upekṣānibhṛtamatirasyāṃ babhūva|



sa tayānugamyamānaścakravāka iva cakravākyā grāmanagaranigamānanuvicaran kadācitkṛtabhaktakṛtyaḥ kasmiṃścitpravivikte śrimati nānātarugahanopaśobhite ghanapracchāye kṛtopakāra iva kvacitkvaciddinakarakiraṇacandrakairnānukusumarajo'vakīrṇadharaṇitale śucau vanoddeśe dhyānavidhimanuṣṭhāya sāyānhasamaye vyutthāya samādheḥ pāṃsukūlāni sivyati sma| sāpi pravrajitā tasyaiva nātīdūre vṛkṣamūlamupaśobhayamānā devateva svena vapuṣaḥ prabhāveṇa virājamānā tadupadiṣṭena manaskāravidhinā dhyāyati sma|



atha tatratyo rājā vasantakālajanitābhyadhikakisalayaśobhāni bhramadbhramaramadhukarīgaṇopakūjitāni pramattakokilakulakilakilāni prahasitakamalakuvalayālaṃkṛtābhilaṣaṇiyajalāśayāni vividhakusumasaṃmodagandhādhivāsitasukhapavanānyupavanāni samanuvicaraṃstaṃ deśamupajagāma|



vicitrapuṣpastabakojjvalāni kṛtacchadānīva vasantalakṣmyā|

vācālapuṃskokilabarhiṇāni saroruhākīrṇajalāśayāni||6||



samudbhavatkomalaśādvalāni vanāni mattabhramarārutāni|

ākrīḍabhūtāni manobhavasya draṣṭuṃ bhavatyeva manaḥpraharṣaḥ||7||



atha sa rājā savinayamabhigamya bodhisattvaṃ kṛtapratisaṃmodanakathastatraikānte nvaṣidata| sa tāṃ pravrajitāmatimanoharadarśanāmabhivīkṣya tasyā rūpaśobhayā samākṣipyamāgahṛdayo nūnamasyeyaṃ sahadharmacāriṇītyavetya lolasvabhavatvāttadapaharaṇopāyaṃ vimamarśa|



śrutaprabhāvaḥ sa tapodhanānāṃ śāpārciṣaḥ kroṣahutāśanasya|

saṃkṣiptadhairyo'pi manobhavena nāsminnavajñārabhaso babhūva||8||



tasya buddhirabhavat-tapaḥprabhāvamasya jñātvā śakyamatra tadyuktaṃ pravartituṃ nānyathā| yadyayamasyāṃ saṃrāgavaktavyamatirvyaktamasminna tapaḥprabhāvo'sti| atha vītarāgaḥ syānmandāpekṣo vā tato'smin saṃbhāvyaṃ tapaḥprabhavamāhātmyam| iti vicintya sa rājā tapahprabhāvajijñāsayā bodhisattvaṃ hitaiṣivaduvāca-bhoḥ pravrajita pracuradhūrtasāhasikapuruṣe'smiṃlloke na yuktamatrabhavato nirākrandeṣu vaneṣvevaṃ pratirūpayānayā sahadharmacāriṇyā saha vicaritum| asyāṃ hi te kaścidaparādhyamāno niyatasmānapyupakrośabhājanīkuryāt| paśya



evaṃ vivikteṣu tapaḥkṛśaṃ tvāṃ dharmeṇa sārdhaṃ paribhūya kaścit|

imāṃ prasahyāpaharedyadā te śokātparaṃ kiṃ bata tatra kuryāḥ||9||



roṣaprasaṅgo hi manaḥprayāthī dharmopamardādyaśasaśca hantā|

vasatviyaṃ tena janānta eva strīsaṃnikarṣeṇa ca kiṃ yatīnām||10||



bodhisattva uvāca-yuktamāha mahārājaḥ| api tu śrūyatāṃ yadevaṃgate'rthe prapadyeya-



syādatra me yaḥ pratikūlavartī darpodbhavādapratisaṃkhyayā vā|

vyaktaṃ na mucyeta sa jīvato me dhārādhanasyeva dhanasya reṇuḥ||11||



atha sa rājā tīvrāpekṣo'yamasyāṃ tapaḥprabhāvahīna ityavajñāya taṃ mahāsattvaṃ tadapāyanirāśaṅkaḥ kāmarāgavaśagaḥ strīsaṃdarśanādhikṛtān puruṣān samādideśa-gacchataitāṃ pravrajitāmantaḥpuraṃ praveśayateti| tadupaśrutya sā pravrajitā vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī bāṣpoparudhyamānanayanā gadgadāyamānakaṇṭhī tattadārtivaśādvilalāpa-



lokasya nāmārtiparājitasya parāyaṇaṃ bhūmipatiḥ piteva|

sa eva yasya tvanayābahuḥ syādākrandanaṃ kasya nu tena kāryam||12||



bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā|

na trātumārtāniti ye sayatnā dharmo'pi manye śrutimātrameva||13||



kiṃ vā surairme bhagavān yadevaṃ madbhāgadheyairdhṛtamauna eva|

paro'pi tāvannau rakṣaṇīyaḥ pāpātmabhirvipratikṛṣyamāṇaḥ||14||



naśyeti śāpāśaninābhimṛṣṭaḥ syādyasya śailaḥ smaranīyamūrtiḥ|

itthaṃgatāyāmapi tasya maunaṃ tathāpi jīvāmi ca mandabhāgyā||15||



pāpā kṛpāpātatarā na vāhamevaṃbidhāmāpadamabhyupetā|

ārteṣu kārūṇyamayī pravṛttistapodhanānāṃ kimayaṃ na mārgaḥ||16||



śaṅke tavādyāpi tadeva citte nivartyamānāsmi na yannivṛttā|

tavāpriyeṇāpi mayepsitaṃ yadātmapriyaṃhā tadidaṃ kathaṃ me||17||



iti tāṃ pravrajitā karunavilāpākranditaruditamātraparāyaṇāṃ te rājasamādiṣṭāḥ puruṣā yānamāropya paśyata eva tasya mahasattvasyāntaḥpurāya ninyuḥ| bodhisattvo'pi pratisaṃkhyānabalātpratinudya krodhabalaṃ tathaiba pāṃsukūlāni niḥsaṃkṣobhaḥ praśāntacetāḥ sīvyati sma| athainaṃ sa rājovāca-



amarṣaroṣābhinipātitākṣaraṃ taduccakairgarjitamūrjitaṃ tvayā|

hṛtāṃ ca paśyannapi tāṃ varānanāmaśaktidīnapraśamo'syavasthitaḥ||18||



taddarśaya svāṃ bhujayo ruṣaṃ vā tejastapaḥsaṃśrayasaṃbhṛtaṃ vā|

ātmapramāṇagrahaṇānabhijño vyarthapratijño hyadhikaṃ na bhāti||19||



bodhisattva uvāca-avyarthapratijñameva māṃ viddhi mahārāja|

yo'bhūnmamātra pratikūlavartī vispandamāno'pi sa me na muktaḥ|

prasahya nītaḥ praśamaṃ mayā tu tasmādyathārthaiva mama pratijñā||20||



atha sa rājā tena bodhisattvasya dhairyātiśayavyañjakena praśamena samutpāditatapasviguṇasaṃbhāvanaścintāmāpede-anyadevānena brāhmaṇenābhisaṃdhāya bhāṣitam, tadaparijñāyāsmābhiścāpalakṛtamidamiti jātapratyavamarśo bodhisattvamuvāca-



ko'nyastavābhūtpratikūlavartī yo visphuranneva na te vimuktaḥ|

reṇuḥ samudyanniva toyadena kaścopanītaḥ praśamaṃ tvayātra||21||



bodhisattva uvāca-śrṛṇu mahārāja!

jāte na dṛśyate yasminnajāte sādhu dṛśyate|

abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ||22||



yena jātena nandanti narāṇāmahitaiṣiṇaḥ|

so'bhūnme na vimuktaśca krodhaḥ śātravanandanaḥ||23||



utpadyamāne yasmiṃśca sadarthaṃ na prapadyate|

tamandhīkaraṇaṃ rājannahaṃ krodhamaśīśamam||24||



yenābhibhūtaḥ kuśalaṃ jahāti prāptādapi bhraśyata eva cārthāt|

taṃ roṣamugragrahavaikṛtābhaṃ sphurantamevānayamantamantaḥ||25||



kāṣṭhādyathāgniḥ parimathyamānādudeti tasyaiva parābhavāya|

mithyāvikalpaiḥ samudīryamāṇastathā narasyātmavadhāya roṣaḥ||26||



dahanamiva vijṛmbhamāṇaraudraṃ śamayati yo hṛdayajvaraṃ na roṣam|

laghurayamiti hīyate'sya kīrtiḥ kumudasakhīva śaśiprabhā prabhāte||27||



parajanaduritānyacintayitvā ripumiva paśyati yastu roṣameva|

vikasati niyamena tasya kīrtiḥ śaśina ivābhinavasya maṇḍalaśrīḥ||28||



iyamaparā ca roṣasya mahādoṣatā-

na bhātyalaṃkāraguṇānvito'pi krodhāgninā saṃhṛtavarṇaśobhaḥ|

saroṣaśalye hṛdaye ca duḥkhaṃ mahārhaśayyāṅkagato'pi śete||29||



vismṛtya cātmakṣamasiddhipakṣaṃ roṣātprayātyeva tadutpathena|

nihīyate yena yaśo'rthasiddhyā tāmisrapakṣendurivātmalakṣmyā||30||



roṣeṇa gacchatyanayaprapātaṃ nivāryamāṇo'pi suhṛjjanena|

prāyeṇa vairasya jaḍatvameti hitāhitāvekṣaṇamandabuddhiḥ||31||



krodhācca sātmīkṛtapāpakarmā śocatyapāyeṣu samāśatāni|

ataḥ paraṃ kiṃ ripavaśca kuryustīvrāpakāroddhatamanyavo'pi||32||



antaḥsapatnaḥ kopo'yaṃ tadevaṃ viditaṃ mama|

tasyāvalepaprasaraṃ kaḥ pumān marṣayiṣyati||33||



ato na muktaḥ kopo me visphurannapi cetasi|

ityanarthakaraṃ śatruṃ ko hyupekṣitumarhati||34||



atha sa rājā tena tasyādbhutena praśamaguṇena hṛdayagrāhakeṇa ca vacasābhiprasāditamatiruvāca--



anurūpaḥ śamasyāsya tavāyaṃ vacanakramaḥ|

bahunā tu kimuktena vañcitāstvadadarśinaḥ||35||



ityabhipraśasyainamabhisṛtyaivāsya pādayonryapatat atyayadeśanāṃ ca cakre| tāṃ ca pravrajitāṃ kṣamayitvā vyavasarjayat, paricāraka cātmānaṃ bodhisattvasya niryātayāmāsa|



tadevaṃ krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā, iti krodhavinaye yatnaḥ kāryaḥ| evamavaireṇa vairāṇi śāmyanti, saṃyamataśca vairaṃ na cīyate| evaṃ cobhayorarthaṃ caratyakrodhana ityevamādiṣu kṣamānuśaṃsāpratisaṃyukteṣu sūtreṣu vācyam| krodhādīnavakathāyāṃ tathāgatamāhātmye ceti|



||iti caḍḍubodhi-jātakamekaviṃśatitamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project