Digital Sanskrit Buddhist Canon

20 śreṣṭhi-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २० श्रेष्ठि-जातकम्
20. śreṣṭhi-jātakam



abhūtaguṇasaṃbhāvanā pratodasaṃcodaneva bhavati sādhūnāmiti guṇasaṃpādane prayatitavyam| tadyathānuśrūyate-



bodhisattvaḥ kila śrutakulavinayamahānakṣudranipuṇamatiraviṣamavyavahāraratiranekaśāstrābhyāsādālakṣitavacanasauṣṭhabaḥ karuṇānuvṛttyā samantato visyandamānadhanasamṛddhirmahāpradānairmahādhanatvād gṛhapatiratnasaṃmato'nyatamasya rājñaḥ śreṣṭhī babhūva|



sa prakṛtyaiva dharmātmā śrutādiguṇabhūṣaṇaḥ|

abhūtprāyeṇa lokasya bahumānaikabhājanam||1||



atha kadācittasminmahāsattve rājakulamabhigate kenacideva karaṇīyena tasya śvaśrūrduhitaramavalokayituṃ tadgṛhamabhijagāma| kṛtābhyāgamanasatkārā ca saṃkathāprastāvāgataṃ svāṃ duhitaraṃ bodhisattvabhāryāṃ rahasi kuśalaparipraśnapūrvakaṃ paryapṛcchatkaccittvāṃ tāta bhartā nāvamanyate| kaccidvā vetti paricaryāguṇam| na vā duḥkhaśīlatayā prabādhata iti| sā vrīḍāvanatavadanā lajjā'pragalbhaṃ śanakairuvāca-yādṛśo'yaṃ śīlaguṇasamudācāreṇa, pravrajito'pi durlabhaḥ ka idānīṃ tādṛśaḥ| atha sā tasyā mātā jaropahataśrutismṛtitvāllajjāsaṃkucitākṣaraṃ tanayayā tadvacanamabhidhīyamānaṃ na samyagupadhārayāmāta| pravrajitasaṃkīrtanāttu pravrajito me jāmāteti niścayamupajagāma| sā sasvaramabhiruditā svāṃ duhitaramanuśocantī duḥkhāvegavaśātparidevanaparā babhūva| kīdṛśastasya śīlaguṇasamudācāro ya evamanuraktaṃ svaṃ janamapahāya pravrajitaḥ ? kiṃ vā tasya pravrajyayā ?



taruṇasya vapuṣmataḥ sataḥ sukumārasya sukhocitātmanaḥ|

kṣitipābhimatasya tasya vai vanavāse praṇatā matiḥ katham||2||



svajanādanavāpya vipriyaṃ jarayā vopahṛtāṃ virūpatām|

kathamekapade rujaṃ vinā vibhavodgāri gṛhaṃ sa muktavān||3||



vinayābharaṇena dhīmatā priyadharmeṇa parānukampinā|

kathamabhyupapannamīdṛśaṃ svajane niṣkaruṇatvacāpalam||4||



śramaṇadvijamitrasaṃśritānsvajanaṃ dīnajanaṃ ca mānayan|

śuciśīladhanaḥ kimāpnuyānna sa geheṣu vane yadīpsati||5||



aparādhavivarjitāṃ tyajannanukūlāṃ sahadharmacāriṇīm|

yatidharmaparaḥ sa nekṣate kimimaṃ dharmapathavyatikramam||6||



dhigaho bata daivadurnayādyadi bhaktaṃ janamevamujjhatām|

na ghṛṇāpathameti mānasaṃ yadi vā dharmalavo'pi sidhyati||7||



atha sā bodhisattvasya patnī tena mātuḥ karuṇenākṛtakena paridevitena patipravrajyābhisaṃbandhena strīsvabhāvād vyathitahṛdayā sasaṃbhramā viṣādaviklavamukhī śokaduḥkhābhinipātasaṃkṣobhādvismṛtakathāprastāvasaṃbandhā pravrajito me bharteti madvyavasthāpanārthamambā gṛhamidamabhigatā vipriyaśravaṇāditi niścayamupetya saparidevitaṃ sasvaraṃ rudatī mohamupajagāma bālā| tadupaśrutya gṛhajanaḥ parijanavargaśca śokaduḥkhāvegādākrandanaṃ cakāra| tacchrutvā prātiveśyamitrasvajanabandhuvargaḥ saṃśritajano brāhmaṇagṛhapatayaśca tasya gṛhapateranurāgavaśānugāḥ prāyaśaśca paurāstadgṛhamabhijagmuḥ|



prāyeṇa lokasya babhūva yasmāttulyakramo'sau sukhaduḥkhayoge|

ato'sya loko'pyanuśikṣayeva tulyakramo'bhūtsukhaduḥkhayoge||8||



atha bodhisattvo rājakulāt svabhavanasamīpamupagataḥ sākrandaśabdaṃ svabhavanamavetya mahataśca janakāyasya saṃnipātaṃ svaṃ puruṣamanvādideśa jñāyatāṃ kimetaditi| sa taṃ vṛttāntamupalabhya samupetyāsmai nivedayāmāsa-



utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila|

iti śrutvā kuto'pyeṣa snehādevaṃgato janaḥ||9||



atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ pratyādiṣṭa iva tena vacasā samupajātavrīḍasaṃvegaścintāmāpede | bhadrā bata mayi janasya saṃbhāvanā|



ślāghanīyāmavāpyaitāṃ guṇasaṃbhāvanāṃ janāt|

gṛhābhimukha eva syāṃ yadi kiṃ mama pauruṣam||10||



syāddoṣabhaktiḥ prathitā mayaivaṃ guṇeṣvavajñāvirasā ca vṛttiḥ|

yāyāmataḥ sādhujane laghutvaṃ ki jīvitaṃ syācca tathāvidhasya||11||



saṃbhāvanāmasya janasya tasmātkriyāguṇena pratipūjayāmi|

asatparikleśamayaṃ vimuñcaṃstapovanapremaguṇena geham||12||



iti vicintya sa mahātmā tata eva pratinivṛtya rājñaḥ pratihārayāmāsa-śreṣṭhī punardraṣṭumicchati devamiti| kṛtābhyanujñaśca praviśya yathopacāraṃ rājasamīpamupajagāma| kimidamiti ca rājñā paryanuyukto'bravīt-icchāmi pravrajitum, tadabhyanujñātumarhati māṃ deva iti|



athainaṃ sa rājā sasaṃbhramāvegaḥ snehādityuvāca-

mayi sthite bandhusuhṛdviśiṣṭe tvaṃ kena duḥkhena vanaṃ prayāsi|

yannāpahartuṃ prabhutā mama syāddhanena nītyā balasaṃpadā vā||13||



artho dhanairyadi gṛhāṇa dhanāni mattaḥ

pīḍā kutaścidatha tāṃ pratiṣedhayāmi|

māṃ yācamānamiti bandhujanaṃ ca hitvā

kiṃ vā tvamanyadabhivīkṣya vanaṃ prayāsi||14||



iti sa mahātmā sasnehabahumānamabhihito rājñā sānunayamenamuvāca-

pīḍā kutastvadbhujasaṃśritānāṃ dhanodayāvekṣaṇadīnatā vā|

ato na duḥkhena vanaṃ prayāmi yamarthamuddiśya tu taṃ nibodha||15||



dīkṣāmupāśrita iti prathito'smi deva

śokāśrudurdinamukhena mahājanena|

icchāmi tena vijaneṣu vaneṣu vastuṃ

śraddheyatāmupagato'smi guṇābhipattau||16||



rājovāca-nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum| na hi bhavadvidhānāṃ janapravādasaṃpādanābhirādhyā guṇavibhūtistadasaṃpādanavirādhyā vā|



svecchāvikalpagrathitāśca tāstā niraṅkuśā lokakathā bhramanti|

kurvīta yastā hṛdaye'pi tāvatsyātso'pahāsyaḥ kimuta prapattā||17||



bodhisattva uvāca-mā maivaṃ mahārāja| na hi kalyāṇo janapravādo nānuvidheyaḥ| paśyatu devaḥ,



kalyāṇadharmeti yadā narendra saṃbhāvanāmeti manuṣyadharmā|

tasyā na hīyeta naraḥ sadharmā hriyāpi tāvaddhuramudvahettām||18||



saṃbhāvanāyāṃ guṇabhāvanāyāṃ saṃdṛśyamāno hi yathā tathā vā|

viśeṣato bhāti yaśaḥprasiddhyā syāttvanyathā śuṣka ivodapānaḥ||19||



guṇapravādairayathārthavṛddhairvimarśapātākulitaiḥ patadbhiḥ|

vicūrṇitā kīrtitanurnarāṇāṃ duḥkhena śaknoti punaḥ prasartum||20||



tadvarjanīyānparivarjayantaṃ parigrahānvigrahahetubhūtān|

krodhocchiraskāniva kṛṣṇasarpānyukto'si māṃ deva na saṃniṣeddhum||21||



snehena bhaktijñatayā ca kāmaṃ yukto vidhirbhṛtyajane tavāyam|

vittena tu pravrajitasya kiṃ me parigrahakleśaparigraheṇa||22||



ityanunīya sa mahātmā taṃ rājānaṃ kṛtābhyanujñastena tata eva vanāya pratasthe| athainaṃ suhṛdo jñātayaḥ saṃśritāścābhigamya śokāśrupariplutanayanāḥ pādayoḥ saṃpariṣvajya nivārayitumīṣuḥ| kecidañjalipragrahapuraḥsaraṃ mārgamasyāvṛtya samavātiṣṭhanta| sapariṣvaṅgasaṃgatānunayamapare gṛhābhimukhamenaṃ netumīṣuḥ| yatkiñcanakāritākṣepakarkaśākṣaramanye praṇayādenamūcuḥ| mitrasvajanāpekṣākāruṇyapradarśanamapare'sya pracakruḥ| gṛhāśrama eva puṇyatama ityevamanye śrutiyuktisaṃgrathitaṃ grāhayitumīhāṃ cakrire| tapovanavāsaduḥkhatāsaṃkīrtanaiḥ kāryaśeṣaparisamāptyā yācñayā paralokaphalasaṃdehakathābhistaistaiśca vārttāviśeṣairnivartayitumenaṃ vyāyacchanta| tasya tān pravrajyāśrayavimukhān vanagamananivāraṇadhīramukhān nayanajalārdramukhān suhṛdo'bhivīkṣya vyaktamiti cintā babhūva-



suhṛtpratijñaiḥ suhṛdi pramatte nyāyyaṃ hitaṃ rūkṣamapi prayoktum|

rūḍhaḥ satāmeṣa hi dharmamārgaḥ prāgeva rūcyaṃ ca hitaṃ ca yatsyāt||23||



vanād gṛhaṃ śreya idaṃ tvamīṣāṃ svastheṣu citteṣu kathaṃ nu ruḍham|

yannirviśaṅkā vanasaṃśrāyānmāṃ pāpaprasaṅgādiva vārayanti||24||



mṛto mariṣyannapi vā manuṣyaścyutaśca dharmāditi roditavyam|

kayā nu buddhyā vanavāsakāmaṃ māmeva jīvantamamī rudanti||25||



madviprayogastvatha śokaheturmayā samaṃ kiṃ na vane vasanti|

gehāni cetkāntatarāṇi mattaḥ ko nvādaro bāṣpaparivyayena||26||



atha tvidānīṃ svajanānurāgaḥ karoti naiṣāṃ tapase'bhyanujñām|

sāmarthyamāsītkathamasya naiva byūḍheṣvanīkeṣvapi tatra tatra||27||



dṛṣṭāvadāno vyasanodayeṣu bāṣpodgamānmūrta ivopalabdha|

saṃrūḍhamūlo'pi suhṛtsvabhāvaḥ śāṭhyaṃ prayātyatra vinānuvṛttyā||28||



nivāraṇārthāni sagadgadāni vākyāni sāśrūṇi ca locanāni|

praṇāmalolāni śirāṃsi caiṣāṃ mānaṃ samānasya yathā karoti||29||



snehastathaivārhati kartumeṣāṃ ślādhyāmanupravrajane'pi buddhim|

mā bhūnnaṭānāmiva vṛttametad vrīḍākaraṃ sajjanamānasānām||30||



dvitrāṇi mitrāṇi bhavantyavaśyamāpadgatasyāpi sunirguṇasya|

sahāya eko'pyatidurlabhastu guṇoditasyāpi vanaprayāṇe||31||



ye me haranti sma puraḥsaratvaṃ raṇeṣu mattadvipasaṃkaṭeṣu|

nānuvrajantyadya vanāya te māṃ kiṃsvitsa evāsmi ta eva ceme||32||



smarāmi naiṣāṃ viguṇaṃ prayātuṃ snehasya yatsaṃkṣayakāraṇaṃ syāt|

suhṛjjanasyaivamiyaṃ sthitirme kaccidbhavetsvastinimittato'smāt||33||



mamaiva vā nirguṃṇabhāva eṣa nānuvrajantyadya vanāya yanmām|

guṇāvabaddhāni hi mānasāni kasyāsti viśleṣayituṃ prabhutvam||34||



ye vā prakāśānapi gehadoṣānguṇānna paśyanti tapovane vā|

nimīlitajñānavilocanāṃstānkimanyathāhaṃ paritarkayāmi||35||



paratra caiveha ca duḥkhahetūnkāmānvihātuṃ na samutsahante|

tapovanaṃ tadviparītamete tyajanti māṃ cādya dhigastu moham||36||



yairvipralabdhāḥ suhṛdo mamaite na yānti śāntiṃ nikhilāśca lokāḥ|

tapovanopārjitasatprabhāvastāneva doṣānprasabhaṃ nihanmi||37||



iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni|

anunayamadhurākṣarairvacobhirviśadamapāsya tapovanaṃ jagāma||38||



tadevamabhūtaguṇasaṃbhāvanā pratodasaṃcodaneva bhavati sādhūnāmiti guṇasaṃpādane prayatitavyam| yato bhikṣurityupāsaka iti guṇataḥ saṃbhāvyamānena sādhunā tadbhāvasādhubhirguṇairabhyalaṃkartavya evātmā| evaṃ durlabhā dharmapratipattisahāyā ityevamapyunneyam|



||iti śreṣṭhi-jātakaṃ viṃśatitamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project