Digital Sanskrit Buddhist Canon

18 aputra-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १८ अपुत्र-जातकम्
18. aputra-jātakam



śīlapraśamapratipakṣasaṃbādhaṃ gārhasthyamityevamātmakāmā na rocayante| tadyathānuśrūyate-



bodhisattvaḥ kila kasmiṃścidibhyakule ślāghanīyavṛttacāritrasaṃpanne prārthanīyasaṃbandhe kulodbhavānāṃ nipānabhūte śramaṇabrāhmaṇānāṃ kośakoṣṭhāgāranirviśeṣe mitrasvajanānāmabhigamanīye kṛpaṇavanīpakānāmupajīvye śilpijanasyāspadabhūte lakṣmyā dattānugrahasatkāre rājño lokābhisaṃmate janma pratilebhe| sa kālānāmatyayenābhivṛddhaḥ kṛtaśramo lokābhimateṣu vidyāsthāneṣvaparokṣabuddhirvividhavikalpāśrayāsu kalāsu jananayanakāntena ca vapuṣā dharmāvirodhinyā ca lokajñatayā svajana iva lokasya hṛdayeṣu paryavartata|



na hi svajana ityeva svajano bahu manyate|

jano vā jana ityeva svajanād dṛśyate'nyathā||1||



guṇadoṣābhimarśāttu bahumānāvamānayoḥ|

vrajatyāspadatāṃ lokaḥ svajanasya janasya vā||2||



kṛtapravrajyāparicayatvāttu tasya mahāsattvasya

paryeṣṭiduḥkhānugatāṃ viditvā gṛhasthatāṃ dharmavirodhinīṃ ca|

sukhodayatvaṃ ca tapovanānāṃ na gehasaukhyeṣu manaḥ sasañje||3||



sa mātāpitroḥ kālakriyayā saṃvignahṛdayastamanekaśatasahasrasaṃkhyaṃ gṛhavibhavasāraṃ mitrasvajanakṛpaṇaśramaṇabrāhmaṇebhyo yathārhamatisṛjya pravavrāja| so'nupūrveṇa grāmanagaranigamarāṣṭrarājadhānīṣvanuvicarannanyatamanagaramupaśritya kasmiṃścidvanaprasthe nivasati sma| sa dhyānaguṇābhyāsāt sātmībhūtenākṛtakenendriyaprasādena śrutihṛdayāhlādinā ca vidvattāsūcakenānutsiktena vigatalābhāśākārpaṇyadainyena vinayaujasvinā yathārhamadhuropacārasauṣṭhavena dharmādharmavibhāganipuṇena ca vacasā pravrajitācāraśībharayā (ca) sajjaneṣṭayā ceṣṭayā tatrābhilakṣito babhūva| kautūhalinā ca janena samupalabdhakulapravrajyākramaḥ suṣṭhutaraṃ lokasaṃmatastatrābhūt|



ādeyataratāṃ yānti kularūpaguṇād guṇāḥ|

āśrayātiśayeneva candrasya kiraṇāṅkarāḥ||4||



athāsya tatrābhigamanamupalabhya pitṛvayasyaḥ samabhigamya cainaṃ guṇabahumānāt kuśalaparipraśnapūrvakaṃ cāsmai nivedyātmānaṃ pitṛvayasyatāṃ ca saṃkathāprastāvāgatamenaṃ snehāduvāca-cāpalamiva khalvidamanuvartitaṃ bhadantenānapekṣya kulavaṃśamasmin vayasi pravrajatā|



ārādhyate satpratipattimadbhirdharmo yadāyaṃ bhavane vane vā|

śrīmanti hitvā bhavanānyatastvaṃ kasmādaraṇyeṣu matiṃ karoṣi||5||



paraprasādārjitabhaikṣavṛttiragaṇyamānaḥ khalavajjanena|

kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ||6||



mūrtaṃ daridratvamivopaguhya kathaṃ nu śokasya vaśaṃ prayāsi|

imāmavasthāṃ hi tavekṣamāṇā dviṣo'pi bāṣpāpihitekṣaṇāḥ syuḥ||7||



tadehi pitryaṃ bhavanaṃ tavedaṃ śrutārthasāraṃ bhavatāpi nūnam|

saṃpādayethā nivasaṃstvamatra dharmaṃ ca satputramanorathaṃ ca||8||



lokapravādaḥ khalvapi caiṣaḥ-

parakarmakarasyāpi sve nipānasukhā gṛhāḥ|

kiṃ punaḥ sukhasaṃprāptāḥ samṛddhijvalitaśriyaḥ||9||



atha bodhisattvaḥ pravivekasukhāmṛtarasaparibhāvitamatistatpravaṇahṛdayaḥ samupalabdhaviśeṣo gṛhavanavāsayoḥ kāmopabhoganimantraṇāyāṃ tṛpta iva bhojanakathāyāmasukhāyamāna uvāca-



idaṃ snehodgatatvātte kāmamalpātyayaṃ vacaḥ|

sukhasaṃjñāṃ tu mā kārṣīḥ kadācidgṛhacārake||10||



gārhasthyaṃ mahadasvāsthyaṃ sadhanasyādhanasya vā|

ekasya rakṣaṇāyāsāditarasyārjanaśramāt||11||



yatra nāma sukhaṃ naiva sadhanasyādhanasya vā|

tatrābhiratisaṃmohaḥ pāpasyaiva phalodayaḥ||12||



yadapi ceṣṭaṃ gṛhasthenāpi śakyamayamārādhayituṃ dharma iti kāmamevametat| atiduṣkaraṃ tu me pratibhāti dharmapratipakṣasaṃbādhatvācchramabāhulyācca gṛhasya| paśyatu bhavān|



gṛhā nānīhamānasya na caivāvadato mṛṣā|

na cānikṣiptadaṇḍasya pareṣāmanikurvataḥ||13||



tadayaṃ gṛhasukhāvabaddhahṛdayastatsādhanodyatamatirjanaḥ|

yadi dharmamupaiti nāsti gehamatha gehābhimukhaḥ kuto'sya dharmaḥ|

praśamaikaraso hi dharmamārgo gṛhasiddhiśca parākramakrameṇa||14||



iti dharmavirodhadūṣitatvād gṛhavāsaṃ ka ivātmavān bhajeta|

paribhūya sukhāśayā hi dharmaṃ niyamo nāsti sukhodayaprasiddhau||15||



niyataṃ ca yaśaḥparābhavaḥ syādanutāpo manasaśca durgatiśca|

iti dharmavirodhinaṃ bhajante na sukhopāyamapāyavannayajñāḥ||16||



api ca, sukho gṛhavāsa iti śraddhāgamyamidaṃ me pratibhāti|

niyatārjanarakṣaṇādiduḥkhe vadhabandhavyasanaikalakṣyabhūte|

nṛpaterapi yatra nāsti tṛptirvibhavaistoyanidherivāmbuvarṣaiḥ||17||



sukhamatra kutaḥ kathaṃ kadā vā parikalpapraṇayaṃ na cedupaiti|

viṣayopaniveśane'pi mohād vraṇakaṇḍūyanavatsukhābhimānaḥ||18||



bāhulyena ca khalu bravīmi-

prāyaḥ samṛddhyā madameti gehe mānaṃ kulenāpi balena darpam|

duḥkhena roṣaṃ vyasanena dainyaṃ tasminkadā syātpraśamāvakāśaḥ||19||



ataśca khalvahamatrabhavantamanunayāmi-



madamānamohabhujagopalayaṃ praśamābhirāmasukhavipralayam|

ka ivāśrayedabhimukhaṃ vilayaṃ bahutīvraduḥkhanilayaṃ nilayam||20||



saṃtuṣṭajanagehe tu praviviktasukhe vane|

prasīdati yathā cetastridive'pi tathā kutaḥ||21||



paraprasādārjitavṛttirapyato rame vanānteṣu kucelasaṃvṛtaḥ|

adharmamiśraṃ tu sukhaṃ na kāmaye viṣeṇa saṃpṛktamivānnamātmavān||22||



ityavagamitamatiḥ sa tena pitṛvayasyo hṛdayagrāhakeṇa vacasā bahumānameva tasminmahāsattve satkāraprayogaviśeṣeṇa pravedayāmāsa|



tadevaṃ śīlapraśamapratipakṣasaṃbādhaṃ gārhasthyamityevamātmakāmāḥ parityajantīti| labdhāsvādāḥ praviveke, na kāmeṣvāvartanta iti pravivekaguṇakathāyāmapyupaneyam|



ityaputra-jātakamaṣṭādaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project