Digital Sanskrit Buddhist Canon

16 vartakāpītaka-jātakam

Technical Details
16. vartakāpītaka-jātakam



satyaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitumiti satyavacane'bhiyogaḥ karaṇīyaḥ| tadyathānuśrūyate-



bodhisattvaḥ kilānyatamasminnaraṇyāyatane vartakāpotako bhavati sma| sa katipayarātrodbhinnāṇḍakośaḥ pravirokṣyamāṇataruṇapakṣaḥ paridurbalatvādalakṣyamāṇāṅgapratyaṅgapradeśaḥ svamātāpitṛprayatnaracite tṛṇagahanopagūḍhe gulmalatāsaṃniśrite nīḍe saṃbahulairbhrātṛbhiḥ sārdhaṃ prativasati sma| tadavastho'pi cāpariluptadharmasaṃjñatvānmātāpitṛbhyāmupahṛtānprāṇino necchati smābhyavahartum| yadeva tvasya tṛṇabījanyagrodhaphalādyupajahraturmātāpitarau tenaiva vartayāmāsa| tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau| nāpi pakṣau samyakpravirurohatuḥ| itare tu vartakāpotakā yathopanītamāhāramabhyavaharanto balavantaḥ sañjātapakṣāśca babhūvuḥ| dharmatā hyeṣā yaduta-



dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate|

dharmyāṃ tu vṛttimanvicchanvicitāśīha duḥkhitaḥ||1||



[api coktaṃ bhagavatā-sujīvitamahrīkeṇeti gāthādvayam|



sujīvitamahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā|

praskandinā pragalbhena susaṃkliṣṭaṃ tu jīvitam||2||



hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā|

saṃlīnenāpragalbhena śuddhājīvena jīvatā||3||



iti gāthādvayametadāryasthāvirīyakanikāye paṭhyate|] teṣāmevamavasthānāṃ nātidūre mahānvanadāvaḥ pratibhayaprasaktaninado vijṛmbhamāṇadhūmarāśirvikīryamāṇajvālāvalīlolavisphuliṅgaḥ santrāsano vanacarāṇāmanayo vanagahanānāṃ prādurabhavat|



sa mārutādhūrṇitaviprakīrṇairjvālābhujairnṛttaviśeṣacitraiḥ|

valganniva vyākuladhūmakeśaḥ sasvāna teṣāṃ dhṛtimādadānaḥ||4||



caṇḍānilāsphālanacañcalāni bhayadrutānīva vane tṛṇāni|

so'gniḥ sasaṃrambha ivābhipatya sphuratsphuliṅgaprakaro dadāha||5||



bhayadrutodbhrāntavihaṅgasārthaṃ paribhramadbhītamṛgaṃ samantāt|

dhūmaughamagnaṃ paṭuvahniśabdaṃ vanaṃ tadārtyeva bhṛśaṃ rarāsa||6||



krameṇa cotpīḍyamāna iva sa vahniḥ paṭunā mārutena tṛṇagahanānusārī teṣāṃ nīḍasamīpamupajagāma| atha te vartakāpotakā bhayavirasavyākulavirāvāḥ parasparanirapekṣāḥ sahasā samutpetuḥ| paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra| viditātmaprabhāvastvasaṃbhrānta eva sa mahāsattvaḥ sarabhasamivopasarpantamagniṃ sānunayamityuvāca-



vyarthābhidhānacaraṇo'smyavirūḍhapakṣa-

stvatsambhramācca pitarāvapi me praḍīnau|

tvadyogyamasti na ca kiñcidihātitheya-

masmānnivartitumatastava yuktamagne||7||



ityukte satyaparibhāvitavacasā tena mahāsattvena-

udīryamāṇo'pyanilena so'gnirviśuṣkasaṃsaktatṛṇe'pi kakṣe|

nadīmiva prāpya vivṛddhatoyāṃ tadvācamāsādya śaśāma sadyaḥ||8||



adyāpi taṃ himavati prathitaṃ pradeśaṃ

dāvāgniruddhataśikho'pi samīraṇena|

mantrābhiśapta iva naikaśirā bhujaṅgaḥ

saṅkocamandalulitārcirupaiti śāntim||9||



tatkimidamupanītamiti? ucyate-

velāmiva pracalitormiphaṇaḥ samudraḥ

śikṣāṃ munīndravihitāmiva satyakāmaḥ|

satyātmanāmiti na laṅghayituṃ yadājñāṃ

śaktaḥ kṛśānurapi satyamato na jahyāt||10||



tadevaṃ satyavacanaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitumiti satyavacane'bhiyogaḥ karaṇīyaḥ| tathāgatavarṇe'pi vācyamiti|



iti vartakāpotaka-jātakaṃ ṣoḍaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project