Digital Sanskrit Buddhist Canon

15 matsya-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १५ मत्स्य-जातकम्
15. matsya-jātakam



śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam| tadyathānuśrūyate-



bodhisattvaḥ kila kasmiṃścinnātimahati kahlāra-tāmarasa-kamala-kuvalayavibhūṣitarucirasalile haṃsa-kāraṇḍava-cakravāka-mithunopaśobhite tīrāntaruhatarukusumāvakīrṇe sarasi matsyādhipatirbabhūva| svabhyastabhāvācca bahuṣu janmāntareṣu parārthacaryāyāstatrastho'pi parahitasukhapratipādanavyāpāro babhūva|



abhyāsayogāddhi śubhāśubhāni karmāṇi sātmyena bhavanti puṃsām|

tathāvidhānyeva yadaprayatnājjanmāntare svapna ivācaranti||1||



iṣṭānāmiva ca sveṣāmapatyānāmupari niviṣṭahārdo mahāsattvasteṣāṃ mīnānāṃ dānapriyavacanārthacaryādikramaiḥ paramanugrahaṃ cakāra|



anyonyahiṃsāpraṇayaṃ niyacchanparasparaprema vivardhayaṃśca|

yogādupāyajñatayā ca teṣāṃ vismārayāmāsa sa matsyavṛttam||2||



tattena samyakparipālyamānaṃ vṛddhiṃ parāṃ mīnakulaṃ jagāma|

puraṃ vinirmuktamivopasargairnyāyapravṛttena narādhipena||3||



atha kadācitsattvānāṃ bhāgyasampadvaikalyātpramādācca varṣādhikṛtānāṃ devaputrāṇāṃ na samyagdevo vavarṣa| athāsamyagvarṣiṇi deve tatsaraḥ phullakadambakusumagaureṇa navasalilena na yathāpuramāpupūre| krameṇa copagate nidāghakālasamaye paṭutaradīptibhiḥ khedālasagatibhiriva ca dinakarakiraṇaistadabhitaptayā ca dharaṇyā jvālānugateneva ca hlādābhi lāṣiṇā mārutena tarṣavaśādiva pratyahamāpīyamānaṃ tatsaraḥ palvalībabhūva|



nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ|

jvarāturevāśiśirā ca bhūmistoyāni roṣādiva śoṣayanti||4||



atha bodhisattvo vāyasagaṇairapi paritarkyamāṇaṃ prāgeva salilatīrāntacāribhiḥ pakṣigaṇairviṣādadainyavaśagaṃ vispanditamātraparāyaṇaṃ mīnakulamavekṣya karuṇāyamānaścintāmāpede| kaṣṭā bateyamāpadāpatitā mīnānām|



pratyahaṃ kṣīyate toyaṃ spardhamānamivāyuṣā|

adyāpi ca cireṇaiva lakṣyate jaladāgamaḥ||5||



apayānakramo nāsti netāpyanyatra ko bhavet|

asmadvyasanasaṃkṛṣṭāḥ samāyānti ca no dviṣaḥ||6||



asya niḥsaṃśayamime toyaśeṣasya saṃkṣayāt|

sphuranto bhakṣayiṣyante śatrubhirmama paśyataḥ||7||



tatkimatra prāptakālaṃ syāditi vimṛśansa mahātmā satyādhiṣṭhānamekamārtāyanaṃ dadarśa| karuṇayā ca samāpīḍyamānahṛdayo dīrghamuṣṇamabhiniśvasya nabhaḥ samullokayannavāca-



smarāmi na prāṇivadhaṃ yathāhaṃ sañcintya kṛcchre parame'pi kartum|

anena satyena sarāṃsi toyairāpūrayanvarṣatu devarājaḥ||8||



atha tasya mahātmanaḥ puṇyopacayaguṇātsatyādhiṣṭhānabalāttadabhiprasāditadevanāgayakṣānubhāvācca samantatastoyābalambibimbā gambhīramadhuranirghoṣā vidyullatālaṅkṛtanīlavipulaśikharā vijṛmbhamāṇā iva pravisarpibhiḥ śikharabhujaiḥ pariṣvajamānā iva cānyonyamakālameghāḥ kālameghāḥ prādurabhavan|



diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgairvitanvanta ivāndhakāram|

nabhastalādarśagatā virejuśchāyā girīṇāmiva kālameghāḥ||9||



saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ|

prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ||10||



muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ|

gandhaścacārānibhṛto dharaṇyāṃ vikīryamāṇo jaladānilena||11||



nidāghasamparkavivardhito'pi tirobabhūvārkakaraprabhāvaḥ|

phenāvalīvyākulamekhalāni toyāni nimnābhimukhāni sasruḥ||12||



muhurmuhuḥ kāñcanapiñjarābhirbhābhirdigantānanurañjayantī|

payodatūryasvanalabdhaharṣā vidyullatā nṛttamivācacāra||13||



atha bodhisattvaḥ samantato'bhiprasṛtairāpāṇḍubhiḥ salilapravāhairāpūryamāṇe sarasi dhārānipātasamakālameva vidrute vāyasādye pakṣigaṇe pratilabdhajīvitāśe ca pramudite mīnagaṇe prītyābhisāryamāṇahṛdayo varṣanivṛttisāśaṅkaḥ punaḥ punaḥ parjanyamābabhāṣe-



udgarja parjanya gabhīradhīraṃ pramodamudvāsaya vāyasānām|

ratnāyamānāni payāṃsi varṣansaṃsaktavidyujjvalitadyutīni||14||



tadupaśrutya śakro devānāmindraḥ paramavismitamanāḥ sākṣādabhigamyainamabhisaṃrādhayannuvāca-



tavaiva khalveṣa mahānubhāva matsyendra satyātiśayaprabhāvaḥ|

āvarjitā yatkalaśā iveme kṣaranti ramyastanitāḥ payodāḥ||15||



mahatpramādaskhalitaṃ tvidaṃ me yannāma kṛtyeṣu bhavadvidhānām|

lokārthamabhyudyatamānasānāṃ vyāpārayogaṃ na samabhyupaimi||16||



cintāṃ kṛthā mā tadataḥ paraṃ tvaṃ satāṃ hi kṛtyodvahane'smi dhuryaḥ|

deśo'pyayaṃ tvadguṇasaṃśrayeṇa bhūyaśca naivaṃ bhavitārtivaśyaḥ||17||



ityevaṃ priyavacanaiḥ saṃrādhya tatraivāntardadhe| tacca saraḥ parāṃ toyasamṛddhimavāpa|



tadevaṃ śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam|



iti matsya-jātakaṃ pañcadaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project