Digital Sanskrit Buddhist Canon

13 unmādayantī-jātakam

Technical Details
13. unmādayantī-jātakam



tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt| tadyathānuśrūyate-



satyatyāgopaśamaprajñādibhirguṃṇātiśayairlokahitārthamudyacchamānaḥ kila bodhisattvaḥ kadācicchibīnāṃ rājā babhūva sākṣāddharma iva vinaya iva piteva prajānāmupakārapravṛttaḥ|



doṣapravṛtterviniyamyamāno niveśyamānaśca guṇābhijātye|

pitreva putraḥ kṣitipena tena nananda lokadvitaye'pi lokaḥ||1||



samaprabhāvā svajane jane ca dharmānugā tasya hi daṇḍanītiḥ|

adharmyamāvṛtya janasya mārgaṃ sopānamāleva divo babhūva||2||



dharmānvayaṃ lokahitaṃ sa paśyaṃstadekakāryoṃ naralokapālaḥ|

sarvātmanā dharmapathe'bhireme tasyopamardaṃ ca parairna sehe||3||



atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī sākṣādratirivāpsarasāmanyatameva parayā rūpalāvaṇyasaṃpadopetā paramadarśanīyā strīratnasaṃmatā babhūva|



avītarāgasya janasya yāvatsā locanaprāpyavapurbabhūva|

tāvatsa tadrūpaguṇāvabaddhāṃ na dṛṣṭimutkampayituṃ śaśāka||4||



ataśca tasyā unmādayantītyeva bāndhavā nāma cakruḥ| atha tasyāḥ pitā rājñaḥ saṃviditaṃ kārayāmāsa-strīratnaṃ te deva viṣaye prādurbhūtam| yatastatpratigrahaṃ visarjanaṃ vā prati devaḥ pramāṇamiti| atha sa rājā strīlakṣaṇavido brāhmaṇān samādideśa-paśyantvenāṃ tatrabhavantaḥ kimasāvasmadyogyā na veti| atha tasyāḥ pitā tānbrāhmaṇān svabhavanamabhinīyonmādayantīmuvāca-bhadre svayameva brāhmaṇān pariveṣayeti| sā tatheti pratiśrutya yathākramaṃ brāhmaṇān pariveṣayitumupacakrame| atha te brāhmaṇāḥ



tadānanodvīkṣaṇaniścalākṣā manobhuvā saṃhriyamāṇadhairyāḥ|

anīśvarā locanamānasānāmāsurmadeneva viluptasaṃjñāḥ||5||



yadā ca naiva śaknuvanti sma pratisaṃkhyānadhīranibhṛtamavasthātuṃ, kuta eva bhoktum| athaiṣāṃ cakṣuṣpathādutsārya svāṃ duhitaraṃ sa gṛhapatiḥ svayameva brāhmaṇān pariveṣya visarjayāmāsa| atha teṣāṃ buddhirabhavat-kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam| yato naināṃ rājā draṣṭumapyarhati kutaḥ punaḥ patnītvaṃ gamayitum| anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya dharmārthakāryapravṛttervisrasyamānotsāhasya rājakāryakālātikramāḥ prajānāṃ hitasukhodayapathamupapīḍayantaḥ parābhavāya syuḥ|



iyaṃ hi saṃdarśanamātrakeṇa kuryānmunīnāmapi siddhivighnam|

prāgeva bhāvārpitadṛṣṭivṛṣṭeryūnaḥ kṣitīśasya sukhe sthitasya||6||



tasmādidamatra prāptakālamiti yathāprastāvamupetya rājñe nivedayāmāsuḥ-dṛṣṭāsmābhirmahārāja sā kanyakā| asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu| yato naināṃ draṣṭumapyarhati devaḥ, kiṃ punaḥ patnītvaṃ gamayitum|



kuladvayasyāpi hi ninditā strī yaśo vibhūtiṃ ca tiraskaroti|

nimagnacandreva niśā sameghā śobhāṃ vibhāgaṃ ca divaspṛthivyoḥ||7||



iti śrutārthaḥ sa rājā-apalakṣaṇā kilāsau, na ca me kulānurūpeti tasyāṃ vinivṛttābhilāṣo babhūva| anarthitāṃ tu vijñāya rājñaḥ sa gṛhapatistāṃ dārikāṃ tasyaiva rājño'mātyāyābhipāragāya prāyacchat| atha kadācitsa rājā kramāgatāṃ kaumudīṃ svasminpuravare niṣaktaśobhāṃ draṣṭumutsukamanā rathavaragataḥ siktasaṃmṛṣṭarathyāntarāpaṇamucchritavicitradhvajapatākaṃ samantataḥ puṣpopahāraśabalabhūmibhāgadhavalaṃ pravṛttanṛttagītahāsyalāsyavāditraṃ puṣpadhūpacūrṇavāsamālyāsavasnānānulepanāmodaprasṛtasurabhigandhi prasāritavividharucirapaṇyaṃ tuṣṭapuṣṭojjvalataraveṣapaurajānapadasaṃbādharājamārgaṃ puravaramanuvicaraṃstasyāmātyasya bhavanasamīpamupajagāma| athonmādayantyapalakṣaṇā kilāhamityanena rājñāvadhūteti samutpannāmarṣā rājadarśanakutūhalena nāma saṃdṛśyamānarūpaśobhā vidyudiva ghanaśikharaṃ harmyatalamavabhāsayantī vyatiṣṭhata| śaktirasyedānīmastvapalakṣaṇādarśanādavicalitadhṛtismṛtimātmānaṃ dhārayitumiti| atha tasya rājñaḥ puravaravibhūtidarśanakutūhalaprasṛtā dṛṣṭirabhimukhasthitāyāṃ sahasaiva tasyāmapatat| atha sa rājā-



prakāmamantaḥpurasundarīṇāṃ vapurvilāsaiḥ kalitekṣaṇo'pi|

anuddhato dharmapathānurāgādudyogavānindriyanirjaye'pi| 8||



vipuladhṛtiguṇo'pyapatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo'pi|

uditamadanavismayaḥ striyaṃ tāṃ ciramanimeṣavilocano dadarśa||9||



kaumudī kiṃ nviyaṃ sākṣādbhavanasyāsya devatā|

svargastrī daityayoṣidvā na hyetanmānuṣaṃ vapuḥ||10||



iti vicārayata eva tasya rājñastaddarśanāvitṛptanayanasya sa rathastaṃ deśamativartamāno na manorathānukūlo babhūva| atha sa rājā śūnyahṛdaya iva tadgataikāgramanāḥ svabhavanamupetya manmathākṣiptadhṛtiḥ sunandaṃ sārathiṃ rahasi paryapṛcchat-



sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham|

kā sā tatra vyarociṣṭa vidyutsita ivāmbude||11||



sārathiruvāca-asti devasyābhipārago nāmāmātyamukhyaḥ| tasya tadgṛhaṃ tasyaiva ca sā bhāryā kirīṭavatsasya duhitā unmādayantī nāmeti| tadupaśrutya sa rājā parabhāryeti vitānībhūtahṛdayaścintāstimitanayano dīrghamuṣṇamabhiniśvasya tadarpitamanāḥ śanairātmagatamuvāca-



anvartharamyākṣarasaukumāryamaho kṛtaṃ nāma yathedamasyāḥ|

unmādayantīti śucismitāyāstathā hi sonmādamivākaronmām||12||



vismartuṃmenāmicchāmi paśyāmīva ca cetasā|

sthitaṃ tasyāṃ hi me cetaḥ sā prabhutvena tatra vā||13||



parasya nāma bhāryāyāṃ mamāpyevamadhīratā|

tadunmatto'smi saṃtyakto lajjayevādya nidrayā||14||



tasyā vapurvilasitasmitavīkṣiteṣu

saṃrāganiścalamateḥ sahasā svanantī|

kāryāntarakramanivedanadhṛṣṭaśabdā

vidveṣamuttudati cetasi nālikā me||15||



iti sa rājā madabalavicalitadhṛtirvyavasthāpayannapyātmānamāpāṇḍukṛśatanuḥ pradhyānaviniśvasitavijṛmbhaṇaparaḥ pravyaktamadanākāro babhūva|



dhṛtyā mahatyāpi niguhyamānaḥ sa bhūpatestasya manovikāraḥ|

mukhena cintāstimitekṣaṇena kārśyena ca vyaktimupājagāma||16||



atheṅgitākāragrahaṇanipuṇamatirabhipārago'mātyastaṃ rājño vṛttāntaṃ sakāraṇamupalabhya snehāttadatyayāśaṅko jānānaścātibalatāṃ madanasya rahasi rājānaṃ saṃviditaṃ samupetya kṛtābhyanujño vijñāpayāmāsa-



adyārcayantaṃ naradeva devānsākṣādupetyāmburuhākṣa yakṣaḥ|

māmāha nāvaiṣi nṛpasya kasmādunmādayantyāṃ hṛdayaṃ niviṣṭam||17||



ityevamuktvā sahasā tiro'bhūdvimarśavānityahamabhyupetaḥ|

taccettathā deva kimetadevamasmāsu te niṣpraṇayatvamaunam||18||



tatpratigrahītumenāmarhati madanugrahārthaṃ deva iti| atha rājā pratyādeśāllajjāvanatavadano madanavaśagato'pi svabhyastadharmasaṃjñatvādaviklavībhūtadhairyaḥ pratyākhyānaviśadākṣaramenamuvāca-naitadasti| kutaḥ ?



puṇyāccyutaḥ syāmamaro na cāsmi vidyācca naḥ pāpamidaṃ jano'pi|

tadviprayogācca mano jvalaṃtsvāṃ vahniḥ purā kakṣamiva kṣiṇoti||19||



yaccobhayorityahitāvahaṃ syālloke parasminniha caiva karma|

tadyasya hetorabudhā bhajante tasyaiva hetorna budhā bhajante||20||



abhipāraga uvāca-alamatra devasya dharmātikramāśaṅkayā|

dāne sāhāyyadānena dharma eva bhavettava|

dānavighnāttvadharmaḥ syāttāṃ matto'pratigṛhṇataḥ||21||



kīrtyuparodhāvakāśamapi cātra devasya na paśyāmi| kutaḥ ?

āvābhyāmidamanyaśca ka eva jñātumarhati|

janāpavādādāśaṅkāmato manasi mā kṛthāḥ||22||



anugrahaścaiṣa mama syānna pīḍā| kutaḥ ?

svāmyarthacaryārjitayā hi tuṣṭyā nirantare cetasi ko vighātaḥ|

yataḥ sukāmaṃ kuru deva kāmamalaṃ madutpīḍanaśaṅkayā te||23||



rājovāca-śāntaṃ pāpam|

vyaktamasmadatisnehānna tvayaitadapekṣitam|

yathā dāne na sarvasminsācivyaṃ dharmasādhanam||24||



yo madarthamatisnehātsvān prāṇānapi nekṣate|

tasya bandhuviśiṣṭasya sakhyurbhāryā sakhī mama||25||



tadayuktaṃ māmatīrthe pratārayitum| yadapi ceṣṭaṃ naitadanyaḥ kaścijjñāsyatīti, kimevamidamapāpaṃ syāt?



adṛśyamāno'pi hi pāpamācaranviṣaṃ niṣevyeva kathaṃ samṛdhnuyāt|

na taṃ na paśyanti viśuddhacakṣuṣo divaukasaścaiva narāśca yoginaḥ||26||



kiṃ ca bhūyaḥ,

śraddadhīta ka etacca yathāsau tava na priyā|

tāṃ parityajya sadyo vā vighātaṃ na samāpnuyāḥ||27||



abhipāraga uvāca-

saputradāro dāso'haṃ svāmī tvaṃ daivataṃ ca me|

dāsyāmasyāṃ yato deva kaste dharmavyatikramaḥ||28||



yadapi ceṣṭaṃ priyā mameyamiti kim ?



mama priyā kāmada kāmameṣā tenaiva ditsāmi ca tubhyamenām|

priyaṃ hi dattvā labhate paratra prakarṣaramyāṇi janaḥ priyāṇi||29||



yataḥ pratigṛhṇātvevaināṃ deva iti| rājovāca-mā maivam| akrama eṣaḥ| kutaḥ ?



ahaṃ hi śastraṃ niśitaṃ viśeyaṃ hutāśanaṃ visphuradarciṣaṃ vā|

na tveva dharmādadhigamya lakṣmīṃ śakṣyāmi tatraiva punaḥ prahartuṃm||30||



abhipāraga uvāca-yadyenāṃ madbhāryeti devo na pratigrahītumicchatyayamahamasyāḥ sarvajanaprārthanāviruddhaveśyāvratamādiśāmi| tata enāṃ devaḥ pratigṛhṇīyāditi|



rājovāca-kimunmatto'si?

aduṣṭāṃ saṃtyajanbhāryāṃ matto daṇḍamavāpnuyāḥ|

sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase||31||



tadalamakāryanirbandhitayā| nyāyābhiniveśī bhaveti|

abhiupāraga uvāca-

dharmātyayo me yadi kaścidevaṃ janāpavādaḥ sukhaviplavo vā|

pratyudgamiṣyāmyurasā tu tattattvatsaukhyalabdhena manaḥsukhena||32||



tvattaḥ paraṃ cāhavanīyamanyaṃ loke na paśyāmi mahīmahendra|

unmādayantī mama puṇyavṛddhyai tāṃ dakṣiṇāmṛtvigiva pratīccha||33||



rājovāca-kāmamasmadatisnehādanavekṣitātmahitāhitakramo madarthacaryāsamudyogastavāyam| ata eva tu tvāṃ viśeṣato nopekṣitumarhāmi| naiva khalu lokāpavādaniḥśaṅkena bhavitavyam| paśya,



lokasya yo nādriyate'pavādaṃ dharmānapekṣaḥ parataḥ phalaṃ vā|

jano na viśvāsamupaiti tasmindhruvaṃ ca lakṣmyāpi vivarjyate saḥ||34||



yatastvāṃ bravīmi

mā te rociṣṭa dharmasya jīvitārthe vyatikramaḥ|

niḥsaṃdigdhamahādoṣaḥ sasandehakṛśodayaḥ||35||



kiṃ ca bhūyaḥ,

nindādiduḥkheṣu parānnipātya neṣṭā satāmātmasukhapravṛttiḥ|

eko'pyanutpīḍya parānato'haṃ dharme sthitaḥ svārthadhuraṃ prapatsye||36||



abhipāraga uvāca-svāmyarthaṃ bhaktivaśena carato mama tāvadatra ka evādharmāvakāśaḥ syāddevasya vā dīyamānāmenāṃ pratigṛhṇataḥ| yataḥ sanaigamajānapadāḥ śibayaḥ kimatrādharma iti brūyuḥ| tat pratigṛhṇātvevaināṃ deva iti|



rājovāca-addhā madarthacaryāpraṇayimatirbhavān| idaṃ tvatra cintayitavyam-sanaigamajānapadānāṃ vā śibīnāṃ tava mama vā ko'smākaṃ dharmavittama iti|



athābhipāragaḥ sasaṃbhramo rājānamuvāca-

bṛddhopasevāsu kṛtaśramatvācchrutādhikārānmatipāṭavācca|

trivargavidyātiśayārthatattvaṃ tvayi sthitaṃ deva bṛhaspatau ca| 37||



rājovāca-tena hi na māmatra pratārayitumarhasi| kutaḥ?

narādhipānāṃ cariteṣvadhīnaṃ lokasya yasmādahitaṃ hitaṃ ca|

bhaktiṃ prajānāmanucintya tasmātkīrtikṣame satpatha eva raṃsye||38||



jihmaṃ śubhaṃ vā vṛṣabhapracāraṃ gāvo'nugā yadvadanuprayānti|

utkṣiptaśaṅkāṅkaśanirvighaṭṭaṃ prajāstathaiva kṣitipasya vṛttim||39||



api paśyatu tāvadbhavān|

ātmānamapi cecchaktirna syātpālayituṃ mama|

kā nvavasthā janasyāsya matto rakṣābhikāṅkṣiṇaḥ||40||



iti prajānāṃ hitamīkṣamāṇaḥ svaṃ caiva dharmaṃ vimalaṃ yaśaśca|

necchāmi cittasya vaśena gantumahaṃ hi netā vṛṣavatprajānām||41||



athābhipārago'mātyastena rājño'vasthānena prasāditamanāḥ praṇamya rājānaṃ prāñjalirityuvāca-



aho prajānāmatibhāgyasampadyāsāṃ tvamevaṃ naradeva goptā|

dharmānurāgo hi sukhānapekṣastapovanastheṣvapi mṛgya eva||42||



mahacchabdo mahārāja tvayyevāyaṃ virājate

viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā||43||



vismayo'nibhṛtatvaṃ vā kiṃ mamaitāvatā tvayi|

samudra iva ratnānāṃ guṇānāṃ yastvamākaraḥ||44||



tadevaṃ tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt svabhyastadharmasaṃjñatvācceti dhairyadharmābhyāse ca yogaḥ kārya iti|



ityunmādayantī-jātakaṃ trayodaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project