Digital Sanskrit Buddhist Canon

11 śakra-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ११ शक्र-जातकम्
11. śakra-jātakam



āpadapi mahātmanāmaiśvaryasampadvā sattveṣvanukampāṃ na śithilīkaroti| tadyathānuśrūyate-



bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā sātmībhūtapradānadamasaṃyamakaruṇaḥ parahitaniyatakriyātiśayaḥ kadācicchakro devānāmindro babhūva|



surendralakṣmīradhikaṃ rarāja tatsaṃśrayātsphītataraprabhāvā|

harmye sudhāsekanavāṅgarāge niṣaktarūpā śaśinaḥ prabheva||1||



yasyāḥ kṛte ditisutā rabhasāgatāni

diṅnāgadantamusalānyurasābhijagmuḥ|

saubhāgyavistarasukhopanatāpi tasya

lakṣmīrna darpamalinaṃ hṛdayaṃ cakāra||2||



tasya divaspṛthivyoḥ samyakparipālanopārjitāṃ sarvalokānuvyāpinīṃ kīrtisampadaṃ tāṃ ca lakṣmīmatyadbhutāmamṛṣyamāṇā daityagaṇāḥ kalpanāṭopabhīṣaṇataradviradarathaturagapadātinā kṣubhitasāgaraghoranirghoṣeṇa jājvalyamānavividhapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena yuddhāyainamabhijagmuḥ|



dharmātmano'pi tu sa tasya parābalepaḥ

krīḍāvighātavirasaṃ ca bhayaṃ janasya|

tejasvitā nayapathopanataḥ kramaśca

yuddhodbhavābhimukhatāṃ hṛdayasya cakruḥ||3||



atha sa mahāsattvasturagavarasahasrayuktamabhyucchritārhadvasanacihnaruciradhvajaṃ vividhamaṇiratnadīptivyavabhāsitamatijvaladvapuṣaṃ kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvaṃ pāṇḍukambalinaṃ haimaṃ rathavaramabhiruhya mahatā hastyaśvarathapadātivicitreṇa devānīkena parivṛtastadasurasainyaṃ samudratīrānta eva pratyujjagāma|



atha pravavṛte tatra bhīrūṇāṃ dhṛtidāraṇaḥ|

anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ||4||



tiṣṭha naivamitaḥ paśya kvedānīṃ manna mokṣyase|

praharāyaṃ na bhavasītyevaṃ te'nyonyamārdayan||5||



tataḥ pravṛtte tumule sphūrjatpraharaṇe raṇe|

paṭahadhvaninotkruṣṭaiḥ sphuṭatīva nabhastalam||6||



dānagandhoddhatāmarṣeṣvāpatatsu parasparam|

yugāntavātākalitaśailabhīmeṣu dantiṣu||7||



vidyullolapatākeṣu prasṛteṣu samantataḥ|

ratheṣu paṭunirghoṣeṣūtpātāmbudhareṣviva||8||



pātyamānadhvajacchatraśastrāvaraṇamauliṣu|

devadānavavīreṣu śitairanyonyasāyakaiḥ||9||



atha prataptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī|

rathena viṣṭabhya balaṃ tu vidviṣāṃ surendra ekaḥ samare vyatiṣṭhata||10||



abhyudīrṇaṃ tvāsuraṃ balamatiharṣātpaṭutarotkruṣṭakṣveḍitasiṃhanādamabhipatitamabhisamīkṣya mātalirdevendrasārathiḥ svaṃ ca balaṃ palāyanaparamavetyāpayānamatra prāptakālamiti matvā devādhipateḥ syandanamāvartayāmāsa| atha śakro devendraḥ samutpatato ratheṣāgrābhimukhānyabhighātapathāgatāni śālmalīvṛkṣe garuḍanīḍānyapaśyat| dṛṣṭvaiva ca karuṇayā samālambyamānahṛdayo mātaliṃ saṃgrāhakamityuvāca-



ajātapakṣadvijapotasaṅkulā dvijālayāḥ śālmalipādapāśrayāḥ|

amī pateyurna yathā ratheṣayā vicūrṇitā vāhaya me rathaṃ tathā||11||



mātaliruvāca-amī tāvanmārṣa samabhiyānti no daityasaṃghā iti| śakra uvāca-tataḥ kim? pariharaitāni samyaggaruḍanīḍānīti| athainaṃ mātaliḥ punaruvāca-



nivartanādasya rathasya kevalaṃ śivaṃ bhavedamburuhākṣa pakṣiṇām|

cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ||12||



atha śakro devendraḥ svamadhyāśayātiśayaṃ sattvaviśeṣaṃ ca kāruṇyaviśeṣāt prakāśayannuvāca-



tasmānnivartaya rathaṃ varameva mṛtyu-

rdaityādhipaprahitabhīmagadābhighātaiḥ|

dhigvādadagdhayaśaso na tu jīvitaṃ me

sattvānyamūni bhayadīnamukhāni hatvā||13||



atha mātalistatheti pratiśrutya turagasahasrayuktaṃ syandanamasya nivartayāmāsa|



dṛṣṭāvadānā ripavastu tasya yuddhe samālokya rathaṃ nivṛttam|

bhayadrutāḥ praskhalitāḥ praṇemurvātābhinunnā iva kālameghāḥ||14||



bhagne svasainye vinivartamānaḥ panthānamāvṛtya ripudhvajinyāḥ|

saṅkocayatyeva madāvalepameko'pyasambhāvyaparākramatvāt||15||



nirīkṣya bhagnaṃ tu tadāsuraṃ balaṃ surendrasenāpyatha sā nyavartata|

babhūva naiva praṇayaḥ suradviṣāṃ bhayadrutānāṃ vinivartituṃ yataḥ||16||



saharṣalajjaistridaśaiḥ surādhipaḥ sabhājyamāno'tha raṇājirācchanaiḥ|

abhijvalaccāruvapurjayaśriyā samutsukāntaḥpuramāgamat puram||17||



evaṃ sa eva tasya saṃgrāmasya vijayo babhūva| tasmāducyate-



pāpaṃ samācarati vītaghṛṇo jaghanyaḥ

prāpyāpadaṃ saghṛṇa eva tu madhyabuddhiḥ|

prāṇātyaye'pi tu na sādhujanaḥ svavṛttiṃ

velāṃ samudra iva laṅghayituṃ samarthaḥ||18||



tadevaṃ devarājyaṃ prāṇānapi parityajya dīrgharātraṃ paripālitāni bhagavatā sattvāni| teṣviha prājñasyāghāto na yuktarūpaḥ prāgeva vipratipattiriti prāṇiṣu dayāyattenāryeṇa bhavitavyam| tathā hi dharmo ha vai rakṣati dharmacāriṇamityatrāpyunneyam| tathāgatavarṇe satkṛtya dharmaśravaṇe ceti|



iti śakra-jātakamekādaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project