Digital Sanskrit Buddhist Canon

10 yajña-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १० यज्ञ-जातकम्
10. yajña-jātakam



na kalyāṇāśayāḥ pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam| tadyathānuśrūyate-



bodhisattvaḥ kila svapuṇyaprabhāvopanatāmānatasarvasāmantāṃ praśāntasvaparacakrādyupadravatvādakaṇṭakāmasapatnāmekātapatrāṃ dāyādyakramāgatāṃ pṛthivīṃ pālayāmāsa|



nāthaḥ pṛthivyāḥ sa jitendriyārirbhuṃktāvagīteṣu phaleṣvasaktaḥ|

prajāhiteṣvāhitasarvabhāvo gharmaikakāryo munivad babhūva||1||



viveda lokasya hi sa svabhāvaṃ pradhānacaryānukṛtipradhānam|

śreyaḥ samādhitsurataḥ prajāsu viśeṣato dharmavidhau sasañje||2||



dadau dhanaṃ śīlavidhiṃ samādade kṣamāṃ niṣeve jagadarthamaihata|

prajāhitādhyāśayasaumyadarśanaḥ sa mūrtimāndharma iva vyarocata||3||



atha kadācittadbhujābhiguptamapi taṃ viṣayaṃ sattvānāṃ karmavaiguṇyātpramādavaśagatvācca varṣakarmādhikṛtānāṃ devaputrāṇāṃ durvṛṣṭiparyākulatā kvacitkvacidabhidudrāva| atha sa rājā vyaktamayaṃ mama prajānāṃ vā dharmāpacārātsamupanato'nartha iti niścitamatiḥ saṃrūḍhahitādhyāśayatvātprajāsu tadduḥkhamamṛṣyamāṇo dharmatattvajñasaṃmatānpurohitapramukhānbrāhmavṛddhānmatisacivāṃśca taduddharaṇopāyaṃ papraccha| atha te vedavihitamanekaprāṇiśatavadhārambhabhīṣaṇaṃ yajñavidhiṃ suvṛṣṭihetuṃ manyamānāstasmai saṃvarṇayāmāsuḥ| viditavṛttāntastu sa rājā yajñavihitānāṃ prāṇivaiśasānāṃ karuṇātmakatvānna teṣāṃ tadvacanaṃ bhāvenābhyanandat| vinayānuvṛttyā cainānpratyākhyānarūkṣākṣaramanuktvā prastāvāntareṇaiṣāṃ tāṃ kathāṃ tiraścakāra| te punarapi taṃ rājānaṃ dharmasaṃkathāprastāvalabdhāvasarā gāmbhīryāvagūḍhaṃ tasya bhāvamajānānā yajñapravṛttaye samanuśaśāsuḥ-



kāryāṇi rājñāṃ niyatāni yāni lābhe pṛthivyāḥ paripālane ca|

nātyeti kālastava tāni nityaṃ teṣāṃ kramo dharmasukhāni yadvat||4||



trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya|

yajñābhidhāne suralokasetau pramādatandreva kathaṃ matiste||5||



bhṛtyairivājñā bahu manyate te sākṣādiyaṃ siddhiriti kṣitīśaiḥ|

śreyāṃsi kīrtijvalitāni cetuṃ yajñairayaṃ te ripukāla kālaḥ||6||



kāmaṃ sadā dīkṣita eva ca tvaṃ dānaprasaṅgānniyamādarācca|

vedaprasiddhaiḥ kratubhistathāpi yuktaṃ bhavenmoktumṛṇaṃ surāṇām||7||



sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti|

iti prajānāṃ hitamātmanaśca yaśaskaraṃ yajñavidhiṃ juṣasva||8||



tasya cintā prādurabhavat-atidurnyasto batāyaṃ parapratyayahāryapelavamatiramīmāṃsako dharmapriyaḥ śraddadhāno jano yatra hi nāma-



ya eva lokeṣu śaraṇyasammatāsta eva hiṃsāmapi dharmato gatāḥ|

vivartate kaṣṭamapāyasaṅkaṭe janastadādeśitakāpathānugaḥ||9||



ko hi nāmābhisambandho dharmasya paśuhiṃsayā|

suralokādhivāsasya daivataprīṇanasya vā||10||



viśasyamānaḥ kila mantraśaktibhiḥ paśurdivaṃ gacchati tena tadvadhaḥ|

upaiti dharmatvamitīdamapyasatparaiḥ kṛtaṃ ko hi paratra lapsyate||11||



asatpravṛtteranivṛttamānasaḥ śubheṣu karmasvavirūḍhaniścayaḥ|

paśurdivaṃ yāsyati kena hetunā hato'pi yajñe svakṛtāśrayādvinā||12||



hataśca yajñe tridivaṃ yadi vrajennanu vrajeyuḥ paśutāṃ svayaṃ dvijāḥ|

yatastu nāyaṃ vidhirīkṣyate kvacidvacastadeṣāṃ ka iva grahīṣyati||13||



atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām|

mudaṃ prayāsyanti vapādikāraṇādvadhena śocyasya paśordivaukasaḥ||14||



tadidamatra prāptakālamiti viniścitya sa rājā yajñārambhasamutsuka iva nāma tatteṣāṃ vacanaṃ pratigṛhyāvocadenan-sanāthaḥ khalvahamanugrahavāṃśca yadevaṃ me hitāvahitamanaso'trabhavantaḥ| tadicchāmi puruṣamedhasahasreṇa yaṣṭum| anviṣyatāṃ tadupayogyasambhārasamudānayanārthaṃ yathādhikāramamātyaiḥ| parīkṣyatāṃ satrāgāraniveśanayogyo bhūmipradeśastadanuguṇaśca tithi-karaṇa-muhūrta-nakṣatra-yoga iti| athainaṃ purohita uvāca-īpsitārthasiddhaye snātu tāvanmahārāja ekasya yajñasya samāptāvavabhṛthe| athottareṣāmārambhaḥ kariṣyate krameṇa| yugapatpuruṣapaśavaḥ sahasraśo hi parigṛhyamāṇā vyaktamudvegadoṣāya prajānāṃ te syuriti| astyetaditi brāhmaṇairuktaḥ sa rājā tānuvāca-alamatrabhavatāṃ prakṛtikopāśaṅkayā| tathā hi saṃvidhāsye yathodvegaṃ me prajā na yāsyantīti| atha sa rājā paurajānapadānsaṃnipātyāvravīt-icchāmi puruṣamedhasahasreṇa yaṣṭum| na ca mayārhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ| tadyaṃ yamataḥ prabhṛti vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā śīlamaryādātivartinamasmadājñāṃ paribhavantaṃ taṃ taṃ svakulapāṃsanaṃ deśakaṇṭakamahaṃ yajñapaśunimittamādāsya ityetadvo viditamastviti| atha teṣāṃ mukhyatamāḥ prāñjalayo bhūtvainamūcuḥ-



sarvāḥ kriyāstava hitapravaṇāḥ prajānāṃ

tatrāvamānanavidhernaradeva ko'rthaḥ|

brahmāpi te caritamabhyanumantumarhaḥ

sādhupramāṇa paramatra bhavānpramāṇam||15||



priyaṃ yadeva devasya tadasmākamapi priyam|

asmatpriyahitādanyad dṛśyate na hi te priyam||16||



iti pratigṛhītavacanaḥ paurajanāpadaiḥ sa rājā janaprakāśenāḍambareṇa pratyayitānamātyānpāpajanopagrahaṇārthaṃ janapadaṃ nagarāṇi ca preṣayāmāsa samantataśca pratyahamiti ghoṣaṇāḥ kārayāmāsa|



abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya|

avinayanirataiḥ prajāhitārthaṃ narapaśubhistu sahasraśo yiyakṣuḥ||17||



tadyaḥ kaścidataḥ prabhṛtyavinayaślāghānuvṛttyudbhavāt

sāmantakṣitipārcitāmapi nṛpasyājñāmavajñāsyati|

sa svaireva viṣahya yajñapaśutāmāpāditaḥ karmabhi-

ryūpābaddhatanurviṣādakṛpaṇaḥ śuṣyañjanairdrakṣyate||18||



atha tadviṣayanivāsinaḥ puruṣā yajñapaśunimittaṃ duḥśīlapuruṣānveṣaṇādaraṃ tamanvavekṣya rājñastāṃ ca ghoṣaṇāmatibhīṣaṇāṃ pratyahamupaśrṛṇvantaḥ pāpajanopagrahāvahitāṃśca rājapuruṣānsamantataḥ samāpatato'bhivīkṣya tyaktadauḥśīlyānurāgāḥ śīlasaṃvarasamādānaparā vairaprasaṅgaparāṅmukhāḥ parasparapremagauravasumukhāḥ praśāntavigrahavivādā gurujanavacanānuvartinaḥ saṃvibhāgaviśāradāḥ priyātithayo vinayanaibhṛtyaślāghinaḥ kṛta iva yuge babhūvuḥ|



bhayena mṛtyoḥ paralokacintayā kulābhimānena yaśo'nurakṣayā|

suśuklabhāvācca viruḍhayā hriyā janaḥ saḥ śīlāmalabhūṣaṇo'bhavat||19||



yathā yathā dharmaparo'bhavajjanastathā tathā rakṣijano viśeṣataḥ|

cakāra duḥśīlajanābhimārgaṇāmataśca dharmānna cacāla kaścana||20||



svadeśavṛttāntamathopaśuśruvānimaṃ nṛpaḥ prītiviśeṣabhūṣaṇaḥ|

carānpriyākhyānakadānavistaraiḥ santarpayitvā sacivānsamanvaśāt||21||



parā manīṣā mama rakṣituṃ prajā gatāśca tāḥ samprati dakṣiṇīyatām|

idaṃ ca yajñāya dhanaṃ pratarkitaṃ yiyakṣurasmīti yathāpratarkitam||22||



yadīpsitaṃ yasya sukhendhanaṃ dhanaṃ prakāmamāpnotu sa tanmadantikāt|

itīyamasmadviṣayopatāpinī daridratā nirviṣayā yathā bhavet||23||



mayi prajārakṣaṇaniścayasthite sahāyasampatparivṛddhasādhane|

iyaṃ janārtirmadamarṣadīpanī muhurmuṃhurme jvalatīva cetasi||24||



atha te tasya rājñaḥ sacivāḥ paramamiti pratigṛhya tadvacanaṃ sarveṣu grāmanagaranigameṣu mārgaviśrāmapradeśeṣu ca dānaśālāḥ kārayitvā yathāsandiṣṭaṃ rājñā pratyahamarthijanamabhilaṣitairarthavisargaiḥ santarpayāmāsuḥ|



atha vihāya janaḥ sa daridratāṃ samamavāptavasurvasudhādhipāt|

vividhacitraparicchadabhūṣaṇaḥ pravitatotsavaśobha ivābhavat||25||



pramuditārthijanastutisañcitaṃ pravitatāna nṛpasya diśo yaśaḥ|

tanutaraṅgavivardhitavistaraṃ sara ivāmbujakesarajaṃ rajaḥ||26||



iti nṛpasya sunītiguṇāśrayātsucaritābhimukhe nikhile jane|

samabhibhūtabalāḥ kuśalocchrayairvilayamīyurasaṅgamupadravāḥ||27||



aviṣamatvasukhā ṛtavo'bhavannavanṛpā iva dharmaparāyaṇāḥ|

vividhasasyadharā ca vasundharā sakamalāmalanīlajalāśayā||28||



na janamabhyarujanprabalā rujaḥ paṭutaraṃ guṇamoṣadhayo dadhuḥ|

ṛtuvaśena vavau niyato'nilaḥ pariyayuśca śubhena pathā grahāḥ||29||



na paracakrakṛtaṃ samabhūdbhayaṃ na ca parasparajaṃ na ca daivikam|

niyamadharmapare nibhṛte jane kṛtamivātra yugaṃ samapadyata||30||



athaivaṃ pravṛttena dharmayajñena rājñā praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ pramuditajanasambādhāyāmabhyudayaramyadarśanāyāṃ vasundharāyāṃ nṛpaterāśīrvacanādhyayanasavyāpāre loke vitanyamāne samantato rājayaśasi prasādāvarjitamatiḥ kaścidamātyamukhyo rājānamityuvāca-suṣṭhu khalvidamucyate-



uttamādhamamadhyānāṃ kāryāṇāṃ nityadarśanāt|

uparyupari buddhīnāṃ carantīśvarabuddhayaḥ||31||



iti| devena hi paśuvaiśasavācyadoṣavirahitena dharmayajñena prajānāmubhayalokahitaṃ sampāditamupadravāśca praśamaṃ nītā dāridryaduḥkhāni ca śīle pratiṣṭhāpitānām| kiṃ bahunā? sabhāgyāstāḥ prajāḥ|



lakṣmeva kṣaṇadākarasya vitataṃ gātre na kṛṣṇājinaṃ

dīkṣāyantraṇayā nisargalalitā ceṣṭā na mandodyamaḥ|

mūrdhnaśchatranibhasya keśaracanā śobhā tathaivātha ca

tyāgaiste śatayajvano'pyapahṛtaḥ kīrtyāśrayo vismayaḥ||32||



hiṃsāviṣaktaḥ kṛpaṇaḥ phalepsoḥ prāyeṇa lokasya nayajña yajñaḥ|

yajñastu kīrtyābharaṇaḥ samaste śīlasya nirdoṣamanoharasya||33||



aho prajānāṃ bhāgyāni yāsāṃ gopāyitā bhavān|

prajānāmapi hi vyaktaṃ naivaṃ syād gopitā pitā||34||



apara uvāca-

dānaṃ nāma dhanodaye sati jano datte tadāśāvaśaḥ

syācchīle'pi ca lokapaṃktyabhimukhaḥ svarge ca jātaspṛhaḥ|

yā tveṣā parakāryadakṣiṇatayā tadvatpravṛttistayo-

rnāvidvatsu na sattvayogavidhureṣveṣā samālakṣyate||35||



tadevaṃ kalyāṇāśayā na pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam|



iti prajāhitodyogaḥ śreyaḥkīrtisukhāvahaḥ|

yannṛpāṇāmato nālaṃ tamanādṛtya vartitum||36||



evaṃ rājāpavāde'pi vācyam| dharmābhyāsaḥ prajānāṃ bhūtimāvahatīti bhūtikāmena dharmānuvartinā bhavitavyamityevamapyunneyam| na paśuhiṃsā kadācidabhyudayāya dānadamasaṃyamādayastvabhyudayāyeti tadarthinā dānādipareṇa bhavitavyamityevamapi vācyam| lokārthacaryāpravaṇamatirevaṃ pūrvajanmasvapi bhagavāniti tathāgatavarṇe'pi vācyam|



iti yajña-jātakaṃ daśamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project