Digital Sanskrit Buddhist Canon

8 maitrībala-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ८ मैत्रीबल-जातकम्
8. maitrībala-jātakam



na paraduḥkhāturāḥ svasukhamavekṣante mahākāruṇikāḥ| tadyathānuśrūyate-



bodhisattvaḥ kila svamāhātmyakāruṇyābhiprapanno jagatparitrāṇādhyāśayaḥ, pradānadamaniyamasauratyādibhirlokānugrahānukūlairguṇātiśayairabhivardhamānaḥ sarvasattvamaitramanā maitrabalo nāma rājā babhūva|



duḥkhaṃ sukhaṃ vā yadabhūtprajānāṃ tasyāpi rājñastadabhūttathaiva|

ataḥ prajārakṣaṇadakṣiṇo'sau śastraṃ ca śāstraṃ ca parāmamarśa||1||



narendracūḍādhṛtaśāsanasya tasya tvalaṅkāravadāsa śastram|

vispaṣṭarūpaṃ dadṛśe ca śāstraṃ nayeṣu lokasya hitodayeṣu||2||



vinigrahapragrahayoḥ pravṛttirdharmoparodhaṃ na cakāra tasya|

hitāśayatvānnayanaipuṇācca parīkṣakasyeva pituḥ prajāsu||3||



tasyaivaṃ dharmeṇa prajāḥ pālayataḥ satyatyāgopaśamaprajñādibhiśca parahitapariṇāmanātsaviśeṣodāttakramairbodhisambhāravidhibhirabhivardhamānasya kadācitkasmiṃścidaparādhe yakṣāṇāmadhipatinā svaviṣayātpravrājitā ojohārāḥ pañca yakṣāḥ paravadhadakṣāstadviṣayamabhijagmuḥ| vyapagatasarvopadravatvācca nityapravṛttavividhotsavaṃ parayā sampadā samupetarūpaṃ pramuditatuṣṭapuṣṭajanamabhisamīkṣya tadviṣayaṃ tannivāsināṃ puruṣāṇāmojāṃsyapahartuṃ teṣāmabhilāṣo babhūva|



te pareṇāpi yatnena sampravṛttāḥ svakarmaṇi|

naiva tadviṣayasthānāṃ hartumojaḥ prasehire||4||



tasya prabhāvātiśayānnṛpasya mameti yatraiva babhūva buddhiḥ|

saivāsya rakṣā paramāsa tasmādojāṃsi hartuṃ na viṣehire te||5||



yadā ca paramapi prayatnaṃ kurvanto naiva śaknuvanti sma kasyacidviṣayanivāsino janasyaujo'pahartumatha teṣāṃ parasparamavekṣyaitadabhūt| kiṃ nu khalvidaṃ mārṣāḥ|



asmatprabhāvapratighātayogyā vidyātapaḥsiddhimayā viśeṣāḥ|

na santi caiṣāmatha cādya sarve vyarthābhidhānatvamupāgatāḥ smaḥ||6||



atha te yakṣā brāhmaṇavarṇamātmānamabhinirmāya samanucaranto dadṛśuḥ pratyaraṇyacaramanyatamaṃ gopālakaṃ saśādvale chāyādrumamūle sopānatkaṃ saṃniṣaṇṇaṃ sapallavairvanatarukusumairviracitāṃ mālāmudvahantaṃ dakṣiṇato vinyastadaṇḍaparaśumekākinaṃ rajjuvartanavyāpṛtaṃ prakṣveḍitavilāsena gāyantamāsīnam| samupetya cainamūcuḥ-thathathadadakākākākā| bho gavāṃ saṃrakṣādhikṛta ! evaṃ vivikte nirjanasampāte'sminnaraṇye vicarannevamekākī kathaṃ na bibheṣīti| sa tānālokyābravīt-kuto vā bhetavyamiti| yakṣā ūcuḥ-kiṃ tvayā na śrūtapūrvā yakṣarākṣasānāṃ piśācānāṃ vā nisargaraudrā prakṛtiriti ?



sahāyamadhye'pi hi vartamāno vidyātapaḥsvastyayanairupetaḥ|

yebhyaḥ kathañcitparimokṣameti śauryādavajñātabhayo'pi lokaḥ||7||



tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṃ bhayaṃ te'sti na rākṣasebhyaḥ|

viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu||8||



ityukte sa gopālakaḥ prahasyainānuvāca-

janaḥ svastyayanenāyaṃ mahatā paripālyate|

devendreṇāpyaśakyo'yaṃ kiṃ punaḥ piśitāśanaiḥ||9||



tena geha ivāraṇye rātrāvapi yathā divā|

janānta iva caiko'pi nirbhayo vicarāmyaham||10||



athainaṃ te yakṣāḥ kutūhalaprābalyātsādaramutsāhayanta ivocuḥ-



tatkathaya kathaya tāvadbhada kīdṛśo'yaṃ yuṣmākaṃ svastyayanaviśeṣa iti| sa tānprahasannuvāca-śrūyatāṃ yādṛśo'yamasmākamatyadbhūtaḥ svastyayanaviśeṣaḥ|



kanakagiriśilāviśālavakṣāḥ śaradamalendumanojñavaktraśobhaḥ|

kanakaparighapīnalambabāhurvṛṣabhanibhekṣaṇavikramo narendraḥ||11||



īdṛśo'smākaṃ svastyayanaviśeṣaḥ| ityuktvā sāmarṣavismayastān yakṣānavekṣamāṇaḥ punaruvāca-āścaryaṃ batedam|



evaṃ prakāśo nṛpatiprabhāvaḥ kathaṃ nu vaḥ śrotrapathaṃ na yātaḥ|

atyadbhutatvādathavā śruto'pi bhavatsu vipratyayato na rūḍhaḥ||12||



śaṅke guṇānveṣaṇaviklavo vā deśī jano'sāvakutūhalo vā|

vivarjito bhāgyaparikṣayādvā kīrtyā narendrasya yato'bhyupaita||13||



tadasti vo bhāgyaśeṣaṃ yattādṛśāddeśakāntārādihāgatāḥ stha| yakṣā ūcuḥ- bhadramukha ! kathaya kiṃkṛto'yamasya rājñaḥ prabhāvo yadasyāmānuṣā na prasahante viṣayavāsinaṃ janaṃ hiṃsitumiti| gopālaka uvāca- svamāhātmyādhigataḥ prabhāvo'yamasmākaṃ mahārājasya| paśyata mahābrāhmaṇāḥ !



maitrī tasya balaṃ dhvajāgraśabalaṃ tvācāramātraṃ balaṃ

nā'sau vetti rūṣaṃ na cā''ha paruṣaṃ samyak ca gāṃ rakṣati|

dharmastasya nayo na nītinikṛtiḥ pūjārthamarthaḥ satā-

mityāścaryamayo'pi durjanadhanaṃ garvaṃ ca nālambate||14||



evamādiguṇaśatasamudito'yamasmākaṃ svāmī| tenāsya na prasahante viṣayanivāsinaṃ janaṃ hiṃsitumupadravāḥ| api ca| kiyadahaṃ vaḥ śakṣyāmi vaktum| nṛpatiguṇaśravaṇakautūhalaistu bhavadbhirnagarameva yuktaṃ praveṣṭuṃ syāt| tatra hi bhavantaḥ svadharmānurāgādvyavasthitāryamaryādaṃ nityakṣemasubhikṣatvātpramuditasamṛddhamanuddhatodāttaveṣamabhyāgatātithijanaviśeṣavatsalaṃ nṛpatiguṇākṣiptahṛdayaṃ tatkīrtyāśrayāḥ stutīrmaṅgalamiva svastyayanamiva ca praharṣādabhyasyantaṃ janaṃ dṛṣṭvā rājño guṇavistaramanumāsyante| satyāṃ ca guṇabahumānodbhāvanāyāṃ taddidṛkṣayā yūyamavaśyaṃ tadguṇapratyakṣiṇo bhaviṣyatheti| atha te yakṣāḥ svaprabhāvapratighātāttasminnājani sāmarṣahṛdayā bhāvaprayuktayāpi yuktayā tayā tadguṇakathayā naiva mārdavamupajagmuḥ|



prāyeṇa khalu mandānāmamarṣajvalitaṃ manaḥ|

yasminvastuni tatkīrtyā tadviśeṣeṇa dahyate||15||



pradānapriyatāṃ tu samabhivīkṣya tasya rājñaste yakṣāstadapakāracikīrṣavaḥ samabhigamya rājānaṃ sandarśanakāle bhojanamayācanta| atha sa rājā pramuditamanāstadadhikṛtānpuruṣānsamādideśa-kṣipramabhirucitaṃ bhojanaṃ brāhmaṇebhyo dīyatāmiti| atha te yakṣāḥ samupahṛtaṃ rājārhamapi bhojanaṃ haritatṛṇamiva vyāghrā naiva pratyagṛhṇannaivaṃvidhaṃ bhojanaṃ vayamaśnīma iti| tacchrutvā sa rājā samabhigamyainānabravīt- atha kīdṛśaṃ bhojanaṃ yuṣmākamupaśete? yāvattādṛśamanviṣyatāmiti| yakṣā ūcuḥ-



pratyagroṣmāṇi māṃsāni narāṇāṃ rudhirāṇi ca|

ityannapānaṃ padmākṣa ! yakṣāṇāmakṣatavrata||16||



ityuktvā daṃṣṭrākarālavadanāni dīpta-piṅgala kekara-raudranayanāni sphuṭitacipiṭavirūpaghoṇāni jvaladanalakapilakeśaśmaśrūṇi sajalajaladharāndhakārāṇi vikṛtabhīṣaṇāni svānyeva vapūṃṣi pratyapadyanta| samabhivīkṣya cainānsa rājā-piśācāḥ khalvime na mānuṣāstenāsmadīyamannapānaṃ nābhilaṣantīti niścayamupajagāma|



atha tasya narendrasya prakṛtyā karuṇātmanaḥ|

bhūyasī karuṇā teṣu samabhūcchuddhacetasaḥ||17||



karuṇaikatānahṛdayaśca tānyakṣānanuśocanniyatamīdṛśamarthaṃ cintayāmāsa|



dayāvatastāvadidamannapānaṃ sudurlabham|

pratyahaṃ ca tadanveṣyaṃ kinnu duḥkhamataḥ param||18||



nirdayasyāpyaśaktasya vighātaikarasaḥ śramaḥ|

śaktasyāpyahitābhyāsāt kiṃsvitkaṣṭataraṃ tataḥ||19||



evaṃvidhāhāraparāyaṇānāṃ kārūṇyaśūnyāśivamānasānām|

pratyāhameṣāṃ dahatāṃ svamarthaṃ duḥkhāni yāsyanti kadā nu nāśam||20||



tatkathamidānīmahameṣāmīdṛśāhārasampādanādekāhamapi tāvatparahiṃsāprāṇavighātaṃ kuryām?



na hi smarāmyarthitayāgatānāmāśāviparyāsahataprabhāṇi|

himānilamlāpitapaṅkajānāṃ samānadainyāni mukhāni kartum||21||



bhavatu| dṛṣṭam|

svataḥ śarīrātsthirapīvarāṇi dāsyāmi māṃsāni saśoṇitāni|

ato'nyathā ko hi mama kramaḥ syādityāgateṣvarthiṣu yuktarūpaḥ||22||



svayaṃmṛtānāṃ hi nirūṣmakāṇi bhavanti māṃsāni viśoṇitāni|

priyāṇi caiṣāṃ na hi tāni samyag bubhukṣayā pīḍitavigrahāṇām||23||



jīvato'pi ca kuto'hamanyasmānmāṃsamādāsye māmabhigamya caite tathaiva kṣuttarṣaparikṣāmanayanavadanā niṣphalāśāpraṇayatvādadhikataravighātāturamanasaḥ kathaṃ nāma pratiyāsyanti ? tadidamatra prāptakālam|



duṣṭavraṇasyeva sadāturasya kaḍe(le)varasyāsya rujākarasya|

karomi kāryātiśayopayogādatyartharamyaṃ pratikārakhedam||24||



iti viniścitya sa mahātmā praharṣodgamasphītīkṛtanayanavadanaśobhaḥ svaṃ śarīramupadarśayaṃstānyakṣānuvāca-



amūni māṃsāni saśoṇitāni dhṛtāni lokasya hitārthameva|

yadyātitheyatvamupeyuradya mahodayaḥ so'bhyudayo mama syāt||25||



atha te yakṣā jānanto'pi tasya rājñastamadhyāśayamatyadbhutatvādaśraddadhānā rājānamūcuḥ-



arthinātmagate duḥkhe yācñādainyena darśite|

jñātumarhati dātaiva prāptakālamataḥ param||26||



atha rājā-anumatamidameṣāmiti pramuditamanāḥ sirāmokṣaṇārthaṃ vaidyā ājñāpyantāmiti samādideśa| atha tasya rājño'mātyāḥ svamāṃsaśoṇitapradānavyavasāyamavetya sambhramāmarṣavyākulahṛdayā vyaktamīdṛśaṃ kañcidarthaṃ snehavaśādūcuḥ-nārhati devaḥ pradānaharṣātiśayādanuraktānāṃ prajānāṃ hitāhitakramamanavekṣitum| na caitadaviditaṃ devasya| yathā-



yadyatprajānāmahitodayāya tattatpriyaṃ mānada ! rākṣasānām|

paroparodhārjitavṛttituṣṭirevaṃsvabhāvānagha jātireṣām||27||



sukheṣvasaktaśca bibharṣi deva ! rājyaśramaṃ lokahitārthameva|

svamāṃsadānavyavasāyamasmātsvaniścayonmārgamimaṃ vimuñca||28||



asaṃśayaṃ na prasahanta ete tvadvīryaguptaṃ naradeva lokam|

anarthapāṇḍityahatāstathā hi nayena vāñchantyanayaṃ prajānām||29||



medovasādyaistridaśā makheṣu prītiṃ hutāśābhihutairvrajanti|

satkārapūtaṃ bhavadīyamannaṃ sampannameṣāṃ kila naiva rucyam||30||



kāmaṃ nāsmadvidhajanādheyabuddhayo devapādāḥ| svakāryānurāgastvayamasmānevamupacārapathād bhraṃśayati| pañcānāmamīṣāmarthe sakalaṃ jagadanarthīkartavyamiti ko'yaṃ dharmamārgo devasya ? api ca| kiṃkṛteyamasmāsvevaṃ niṣpraṇayatā, kena vāsmākaṃ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṃsaśoṇitāni yadaparikṣīṇeṣvevāmīṣu svāni devo dātumicchatīti| atha sa rājā tānamātyānuvāca-



saṃvidyamānaṃ nāstīti brūyādasmadvidhaḥ katham|

na dāsyāmītyasatyaṃ vā vispaṣṭamapi yācitaḥ||31||



dharmavyavasthāsu puraḥsaraḥ san svayaṃ vrajeyaṃ yadi kāpathena|

asmadgatācārapathānugānāṃ bhavedavasthā mama kā prajānām||32||



yataḥ prajā eva samīkṣamāṇaḥ sāraṃ śarīrādahamuddhariṣye|

kaśca prabhāvo jagadarthasādhurmātsaryahāryālpahṛdo mama syāt||33||



yadapi cāsmatpremabahumānāvarjitaṃ praṇayavisrambhagarbhamabhidhīyate bhavadbhiḥ- kiṃkṛteyamasmāsvevaṃ niṣpraṇayatā yadaparikṣīṇeṣveva no māṃsaśoṇiteṣu svāni devo dātumicchatīti| atra vo'nuneṣyāmi| na khalu me yuṣmāsu pratihataviṣayaḥ praṇayamārgo visrambhavirahātpariśaṅkāgahanaduravagāho vā| kintu-



dhane tanutvaṃ kramaśo gate vā bhāgyānuvṛttyā kṣayamāgate vā|

vijṛmbhamāṇapraṇayaḥ suhṛtsu śobheta na sphītadhanaḥ kṛśeṣu||34||



vivardhiteṣvarthijanārthameva saṃvidyamāneṣu ca me bṛhatsu|

gātreṣu māṃsopacayonnateṣu yuṣmāsvapi syātpraṇayo virūpaḥ||35||



asaṃstutānāmapi na kṣameya pīḍāṃ kathaṃ kaiva kathā bhavatsu|

svānyeva māṃsāni yato'smi ditsurmāṃ caiva yācanta ime na yuṣmān||36||



tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā| anucitaḥ khalvayamatrabhavatāmasmadarthiṣu samudācāraḥ| mīmāṃsitavyamapi ca tāvadetatsyāt-



svārthamannādi ditsantaṃ kathaṃ syātpratiṣedhayan|

sādhuvṛttirasādhurvā prāgevaivaṃvidhaṃ vidhim||37||



tadalamanenātra vo nirbandhena| nyāyopaparīkṣayā kriyatāmasmatsācivyasadṛśamunmārgāvaraṇaṃ manasaḥ| anumodanānuguṇavacasaḥ khalvatrabhavantaḥ śobherannevamadhīranayanāḥ| kutaḥ-



naikopayogasya dhanasya tāvanna pratyahaṃ yācanakā bhavanti|

evaṃvidhastvarthijano'dhigantuṃ na devatārādhanayāpi śakyaḥ||38||



evaṃvidhe cārthijane'bhyupete dehe vināśinyasukhāspade ca|

vimarśamārgo'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā||39||



tanna mā vārayatumarhantyatrabhavanta ityanunīya sa rājā svāṃ parṣadamāhūya vaidyānpañca sirāḥ svaśarīre mokṣayitvā tānyakṣānuvāca-



dharmakarmaṇi sācivyaṃ prītiṃ ca paramāṃ mama|

bhavantaḥ kartumarhanti deyasyāsya pratigrahāt||40||



te tathetyuktvāñjalipuṭaireva rājño raktacandanarasābhitāmraṃ rudhiraṃ pātumupacakramire|



sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe|

sandhyānuraktairjalabhāranamraiḥ payodharairmerurivopagūḍhaḥ||41||



prītiprakarṣāddhṛtisampadā ca vapurguṇādeva ca tasya rājñaḥ|

mamlau na gātraṃ na mumūrcha cetaḥ saṃcikṣipe na kṣatajaṃ kṣaradvā||42||



vinītatarṣaklamāstu te yakṣāḥ paryāptamaneneti rājānamūcuḥ-

anekaduḥkhāyatane śarīre sadā kṛtadhne'pi narādhipasya|

gate'rthisaṃmānanasādhanatvaṃ harṣānukūlaṃ grahaṇaṃ babhūva||43||



atha sa rājā harṣaprabodhādadhikataranayanavadanaprasādo nīlotpaladalanīlavimalapatraṃ ratnaprabhodbhāsuraruciratsaruṃ niśitaṃ nistriṃśamādāya svamāṃsāni cchittvā tebhyaḥ prāyacchat|



hriyamāṇāvakāśaṃ tu dānaprītyā punaḥ punaḥ|

na prasehe manastasya cchedaduḥkhaṃ vigāhitum||44||



ākṛṣyamāṇaṃ śitaśasrapātaiḥ prītyā punardūṃramapāsyamānam|

khedālasatvādiva tasya duḥkhaṃ manaḥsamutsarpaṇamandamāsīt||45||



sa prītimāneva niśācarāṃstānsantarpayansvaiḥ piśitaistathāsīt|

krūrāṇi teṣāmapi mānasāni yenāsurāviṣkṛtamārdavāni||46||



dharmapriyatvātkaruṇāvaśādvā tyajan parārthe priyamātmadeham|

dveṣāgnidagdhānyapi mānasāni prasādasauvarṇyanavāni kuryāt||47||



atha te yakṣāstaṃ rājānaṃ svamāṃsotkartanaparaṃ tathaivāskhalitavadanaprasādamavikampyamānaṃ māṃsacchedavedanābhirabhivīkṣya prasādaṃ vismayañcopajagmuḥ|



āścaryamadbhutamaho bata kiṃsvidetat

satyaṃ na veti samudīrṇavicāraharṣāḥ|

rājanyamarṣamupamṛdya manaḥprasādaṃ

tatsaṃstutipraṇatibhiḥ prathayāmbabhūvuḥ||48||



alamalaṃ deva ! viramyatāṃ svaśarīrapīḍāprasaṅgāt| santarpitāḥ smastavānayādbhutayā yācanakajanamanoharayā pratipattyeti sasambhramāḥ sapraṇāmaṃ vinivārya rājānaṃ prasādāśrupariṣiktavadanāḥ sabahumānamudīkṣamāṇāḥ punarūcuḥ-



sthāne bhaktivaśena gacchati janastvatkīrtivācālatāṃ

sthāne śrīḥ paribhūya paṅkajavanaṃ tvatsaṃśrayaślāghinī|

vyaktaṃ śakrasanāthatāmapi gatā tvadvīryaguptāmimāṃ

dyauḥ paśyatyuditaspṛhā vasumatīṃ no cedaho vañcyate||49||



kiṃ bahunā ? evaṃvidhajanābhyupapannaḥ sabhāgyaḥ khalu manuṣyalokaḥ| yuṣmadāyāsābhyanumodanāttu vayamevātra dagdhāḥ| bhavadvidhajanāpaśrayācchakyamitthaṅgatairapyātmānaṃ samuddhartumiti svaduṣkarapratīghātāśayā bhavantaṃ pṛcchāmaḥ-



anādṛtya sukhaprāptāmanuraktāṃ nṛpaśriyam|

kiṃ tadatyadbhutaṃ sthānaṃ pathānena yadīpsasi||50||



sarvakṣitipatitvaṃ nu dhaneśatvamathendratām|

brahmabhūyaṃ vimokṣaṃ vā tapasānena vāñchasi||51||



asya hi vyavasāyasya na dūrataramīpsitam|

śrotavyaṃ caitadasmābhirbaktumarhati no bhavān||52||



rājovāca-śrūyatāṃ yadartho'yaṃ mamābhyudyamaḥ|

prayatnalabhyā yadayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye|

bhavāśrayā sampadato na kāmaye surendralakṣmīmapi kimvathetarām||53||



na cātmaduḥkhakṣayamātrakeṇa me prayāti santoṣapathena mānasam|

amūnanāthānabhivīkṣya dehinaḥ prasaktatīvravyasanaśramāturān||54||



anena puṇyena tu sarvadarśitāmavāpya nirjitya ca doṣavidviṣaḥ|

jarā-rujā-mṛtyumahormisaṅkulātsamuddhareyaṃ bhavasāgarājjagat||55||



atha te yakṣāḥ prasādasaṃharṣitatanuruhāḥ praṇamya rājānamūcuḥ-upapannarūpamevaṃvidhasya vyavasāyātiśayasyedaṃ karma| tanna dūre bhavadvidhānāmabhiprāyasampada iti niścitamanaso vijñāpayāmaḥ-



kāmaṃ lokahitāyaiva tava sarvo'yamudyamaḥ|

svahitātyādaraṃ tveṣāṃ smartumarhasi nastadā||56||



ajñānācca yadasmābhirevamāyāsito bhavān|

svamapyarthamapaśyadbhirmṛṣyatāmeva tacca naḥ||57||



ājñāmapi ca tāvannastvamanugrahapaddhatim|

sacivānāmiva sveṣāṃ visrabdhaṃ dātumarhasi||58||



atha sa rājā prasādamṛdūkṛtahṛdayānmatvainānuvāca-upakāraḥ khalvayaṃ nāyāso mametyalamatra vo'kṣamāśaṅkayā| api ca-



evaṃvidhe dharmapathe sahāyānkiṃ vismariṣyāmyadhigamya bodhim|

yuṣmākameva prathamaṃ kariṣye vimokṣadharmāmṛtasaṃvibhāgam||59||



asmatpriyaṃ cābhisamīkṣamāṇairhiṃsā bhavadbhirviṣavadvivarjyā|

lobhaḥ paradravyaparigraheṣu vāggarhitā madyamayaśca pāpmā||60||



atha te yakṣāstathetyasmai pratiśrutya praṇamya pradakṣiṇīkṛtya cainaṃ tatraivāntardadhire| svamāṃsaśoṇitapradānaniścayasamakālameva tu tasya mahāsattvasya|



vikampamānā bahudhā vasundharā vidhūrṇayāmāsa suvarṇaparvatam|

prasasvanurdundubhayaśca tadgatā drumāśca puṣpaṃ sasṛjurvikampanāt||61||



tadabhravadvyomani māruteritaṃ patatriseneva vitānavatkvacit|

visṛtya mālā grathiteva kutracitsamaṃ samantānnṛpatervyakīryata||62||



nivārayiṣyanniva medinīpatiṃ samuddhatāvegatayā mahārṇavaḥ|

jalaiḥ prakṛtyabhyadhikakramasvanaiḥ prayāṇasaujaskavapurvyarocata||63||



kimetadityāgatasambhramastataḥ surādhipastatra vicintya kāraṇam|

nṛpātyayāśaṅkitatūrṇamāyayau nṛpālayaṃ śokabhayākulākulam||64||



tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ|

upetya taktarma manojñayā girā prasādasaṃharṣavaśena tuṣṭuve||65||



aho prakarṣo bata sajjanasthiteraho guṇābhyāsanidherudāratā|

aho parānugrahapeśalā matistvadarpaṇānnāthavatī bata kṣitiḥ||66||



ityabhipraśasyainaṃ śakro devendraḥ sadyaḥ kṣatarohaṇasamarthairdivyairmānuṣyakairoṣadhiviśeṣairnirvedanaṃ yathāpaurāṇaṃ śarīraṃ kṛtvā dākṣiṇyavinayopacāramadhuraṃ pratipūjitastena rājñā svamāvāsaṃ pratijagāma|



tadevaṃ paraduḥkhāturā nātmasukhamavekṣante mahākāruṇikā iti| ko nāma dhanamātrake'pyapekṣāṃ notsraṣṭumarhatīti dāyakajanasamuttejanāyāṃ vācyam| karuṇāvarṇe'pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca|



yaccoktaṃ bhagavatā 'bahukaraḥ khalvete pañcakā bhikṣavaḥ' iti syādetatsandhāya| tena hi samayena te pañca yakṣā babhūvuḥ| teṣāṃ bhagavatā yathāpratijñātameva prathamaṃ dharmāmṛtasaṃvibhāgaḥ kṛta iti|



iti maitrībala-jātakamaṣṭamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project