Digital Sanskrit Buddhist Canon

1 vyāghrī-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १ व्याघ्री-जातकम्
āryaśūraviracitā

bodhisattvāvadānamālāparaparyāyā



jātakamālā



om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||





śrīmanti sadguṇaparigrahamaṅgalāni kīrtyāspadānyanavagītamanoharāṇi|

pūrvaprajanmasu muneścaritādbhu tāni bhaktyā svakāvyakusumāñjalinārcayiṣye||1||



ślādhyairamībhirabhilakṣitacinhabhūtairādeśito bhavati yatsugatatvamārgaḥ|

syādeva rūkṣamanasāmapi ca prasādo dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ||2||



lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ|

lokottamasya caritātiśayapradeśaiḥ svaṃ prātibhaṃ gamayituṃ śrutivallabhatvam||3||



svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā|

sarvajña ityavitathākṣaradīptakīrti mūrdhnā name tamasamaṃ sahadharmasaṃgham||4||



1 vyāghrī-jātakam



sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ||



tadyathānuśrūyate-ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhirguṇapravicayagurubhirasmadgurubhiḥ parikīrtyamānamidaṃ bhagavataḥ pūrvajanmāvadānam|



bodhisattvaḥ kilāyaṃ bhagavānbhūtaḥ pratijñātiśayasadṛśairdānapriyavacanārthacaryāprabhṛtibhiḥ prajñāparigrahaniravadyaiḥ kārūṇyanisyandairlokamanugṛhṇan svadharmābhiratyupanataśucivṛttinyuditodite mahati brāhmaṇakule janmaparigrahaṃ cakāra| sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ prakṛtimedhāvitvātsānāthyaviśeṣājjñānakautūhalādakausīdyācca nacireṇaivāṣṭādaśasu vidyāsthāneṣu svakulakramāviruddhāsu ca sakalāsu kalāsvācāryakaṃ padamavāpa|



sa brahmavad brahmavidāṃ babhūva rājeva rājñāṃ bahumānapātram|

sākṣātsahasrākṣa iva prajānāṃ jñānārthināmarthacaraḥ piteva||5||



tasya bhāgyaguṇātiśayasamāvarjito mahā llābhasatkārayaśoviśeṣaḥ prādurabhūt| dharmābhyāsabhāvitamatiḥ kṛtapravrajyāparicayastu bodhisattvo na tenābhireme|



sa pūrvacaryāpariśuddhabuddhiḥ kāmeṣu dṛṣṭvā bahudoṣajātam|

gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra||6||



sa tatra niḥsaṅgatayā tayā (ca) prajñāvadātena śamena caiva|

pratyādideśeva kukāryasaṅgādviśliṣṭaśiṣṭopaśamaṃ nṛlokam||7||



maitrīmayeṇa praśamena tasya visyandinevānuparītacittāḥ|

parasparadrohanivṛttabhāvāstapasvivad vyālamṛgā viceruḥ||8||



ācāraśuddhyā nibhṛtendriyatvātsaṃtoṣayogātkaruṇāguṇācca|

asaṃstutasyāpi janasya loke so'bhūt priyastasya yathaiva lokaḥ||9||



alpecchabhāvātkuhanānabhijñastyaktaspṛho lābhayaśaḥsukheṣu|

sa devatānāmapi mānasāni prasādabhaktipravaṇāni cakre||10||



śrutvātha taṃ pravrajitaṃ manuṣyā guṇaistadīyairavabaddhacittāḥ|

vihāya bandhūṃśca parigrahāṃśca tacchiṣyatāṃ siddhimivopajagmuḥ||11||



śīle śucāvindriyabhāvanāyāṃ smṛtyapramoṣe praviviktatāyām|

maitryādike caiva manaḥsamādhau yathābalaṃ so'nuśaśāsa śiṣyān||12||



atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthūbhūte śiṣyagaṇe pratiṣṭhāpite'sminkalyāṇe vartmanyavatārite naiṣkramyasatpathaṃ loke saṃvṛteṣvivāpāyadvāreṣu rājamārgīkṛteṣviva sugatimārgeṣu dṛṣṭadharmasukhavihārārthaṃ tatkālaśiṣyeṇājitenānugamyamāno yogānukūlān parvatadarīnikuñjānanuvicacāra|



athātra vyāghravanitāṃ dadarśa girigahvare|

prasūtikleśadoṣeṇa gatāṃ nispandamandatām||13||



parikṣāmekṣaṇayugāṃ kṣudhā chātatarodarīm|

āhāramiva paśyantīṃ bālānsvatanayānapi||14||



stanyatarṣādupasṛtānmātṛvisrambhanirvyathān|

rorūyitaravaiḥ krūrairbhartsayantīṃ parāniva||15||



bodhisattvastu tāṃ dṛṣṭvā dhīro'pi karuṇāvaśāt|

cakampe paraduḥkhena mahīkampādivādrirāṭ||16||



mahatsvapi svaduḥkheṣu vyaktadhairyāḥ kṛpātmakāḥ|

mṛdunāpyanyaduḥkhena kampante yattadadbhutam||17||



atha sa bodhisattvaḥ sasaṃbhramāmreḍitapadaṃ svabhāvātiśayavyañjakaṃ karuṇābalasamāhitākṣaraṃ śiṣyamuvāca-vatsa vatsa!



paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi|

laṅghitasnehamaryādā bhoktumanvicchati kṣudhā||18||



aho batātikaṣṭeyamātmasnehasya rodratā|

yena mātāpi tanayānāhārayitumicchati||19||



ātmasnehamayaṃ śatruṃ ko vardhayitumahati|

yena kuryāt padanyāsamīdṛśeṣvapi karmasu||20||



tacchīghramanviṣyatāṃ tāvatkutaścidasyāḥ kṣudduḥkhapratīkāraheturyāvanna tanayānātmānaṃ copahanti| ahamapi caināṃ prayatiṣye sāhasādasmānnivārayitum| sa tathetyasmai pratiśrutya prakrāntastadāhārānveṣaṇaparo babhūva| atha bodhisattvastaṃ śiṣyaṃ savyapadeśamativāhya cintāmāpede|



saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam|

yādṛcchikī tasya hi lābhasaṃpat kāryātyayaḥ syācca tathā mamāyam||21||



api ca

nirātmake bhedini sārahīne duḥkhe kṛtadhne satatāśucau ca|

dehe parasmāyupayujyamāne na prītimānyo na vicakṣaṇaḥ saḥ||22||



svasaukhyasaṅgena parasya duḥkhamupekṣyate śaktiparikṣayādvā|

na cānyaduḥkhe sati me'sti saukhyaṃ satyāṃ ca śaktau kimupekṣakaḥ syām||23||



satyāṃ ca śaktau mama yadyupekṣā syādātatāyinyapi duḥkhamagne|

kṛtveva pāpaṃ mama tena cittaṃ dahyeta kakṣaṃ mahatāgnineva||24||



tasmātkariṣyāmi śarīrakeṇa taṭaprapātodgatajīvitena|

saṃrakṣaṇaṃ putravadhācca mṛgyā mṛgyāḥ sakāśācca tadātmajānām||25||



kiṃ ca bhūyaḥ -

sadarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām|

saṃharṣaṇaṃ tyāgaviśāradānāmākarṣaṇaṃ sajjanamānasānām||26||



viṣādanaṃ māramahācamūnāṃ prasādanaṃ buddhaguṇapriyāṇām|

vrīḍodayaṃsvārthaparāyaṇānāṃ mātsaryalobhopahatātmanāṃ ca||27||



śraddhāpanaṃ yānavarāśritānāṃ vismāpanaṃ tyāgakṛtasmayānām|

viśodhanaṃ svargamahāpathasya tyāgapriyāṇāmanumodi nṝṇām||28||



kadā nu gātrairapi nāma kuryāṃ hitaṃ pareṣāmiti yaśca me'bhūt|

manorathastatsaphalīkriyāṃ ca saṃbodhimagryāmapi cāvidūre||29||



api ca|

na spardhayā naiva yaśo'bhilāṣānna svargalābhānna ca rājyahetoḥ|

nātyantike'pyātmasukhe yathāyaṃ mamādaro'nyatra parārthasiddheḥ||30||



tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca|

hartuṃ ca kartuṃ ca sadāstu śaktistamaḥ prakāśaṃ ca yathaiva bhānoḥ||31||



dṛṣṭe guṇe'nusmṛtimāgato vā spaṣṭaḥ kathāyogamupāgato vā|

sarvaprakāraṃ jagato hitāni kuryāmajasraṃ sukhasaṃhitāni||32||



evaṃ sa niścitya parārthasiddhyai prāṇātyaye'pyāpatitapramodaḥ|

manāṃsi dhīrāṇyapi devatānāṃ vismāpayansvāṃ tanumutsasarja||33||



atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā viramya svatanayavaiśasodyamāttato nayane vicikṣepa| dṛṣṭai va ca bodhisattvaśarīramudgataprāṇaṃ sahasābhisṛtya bhakṣayitumupacakrame|



atha sa tasya śiṣyo māṃsamanāsādyaiva pratinivṛttaḥ kutropādhyāya iti vilokayaṃstadbodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dardaśa| sa tatkarmātiśayavismayātprativyūḍhaśokaduḥkhāvegastadguṇāśrayabahumānamivodgirannidamātmagataṃ bruvāṇaḥ śobheta|



aho dayāsya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ|

aho prakarṣaṃ gamitā sthitiḥ satāmaho pareṣāṃ mṛditā yaśaḥśriyaḥ||34||



aho parākrāntamapetasādhvasaṃ guṇāśrayaṃ prema paraṃ pradarśitam|

aho namaskāraviśeṣapātratāṃ prasahya nītāsya guṇātanustanuḥ||35||



nisargasaumyasya vasuṃdharādhṛteraho pareṣāṃ vyasaneṣvamarṣitā|

aho madīyā gamitā prakāśatāṃ khaṭuṅkatā vikramasaṃpadānayā||36||



anena nāthena sanāthatāṃ gataṃ na śocitavyaṃ khalu sāṃprataṃ jagat|

parājayāśaṅkitajātasaṃbhramo dhruvaṃ viniścāsaparo'dya manmathaḥ||37||



sarvathā namo'stvasmai mahābhāgāya sarvabhūtaśaraṇyāyātivipulakāruṇyāyāprameyasattvāya bhūtārthabodhisattvāya mahāsattvāyeti| atha sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa|



tatkarmavismitamukhairatha tasya śiṣyairgandharvayakṣabhujagaistridaśādhipaiśca|

mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva||38||



tadevaṃ sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ| jātaprasādaiśca buddhe bhagavati parā prītirutpādayitavyā| evamāyatanagato naḥ prasāda ityevamapyunneyam| tathā satkṛtya dharmaḥ śrotavyaḥ| evaṃ duṣkaraśatasamudānītatvāt karuṇāvarṇe'pi vācyamevaṃ svabhāvātiśayasya niṣpādikā parānugrahapravṛttihetuḥ karuṇeti|



iti vyāghrījātakaṃ prathamam
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project