Digital Sanskrit Buddhist Canon

Sitātapatrā dhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सितातपत्रा
sitātapatrā

om namaḥ śrīsarvabuddhabodhisattvebhyaḥ|

evaṃ mayā śrutam ekasmin samaye bhagavān deveṣu trāyastriṃśeṣu viharati sma| sudharmāyāṃ devasabhāyāṃ mahatā bhikṣusaṃghena mahatā ca bodhisattvasaṃghena bhikṣuśataiḥ śakreṇa ca devatānāmindreṇa sārdham| tatra khalu bhagavān prajñapta evāsane niṣadya uṣṇīṣamavalokitaṃ nāma samādhiṃ samāpadyate sma| samanantarasamāpannasya bhagavata uṣṇīṣamadhyādimāni mantrapadāni niścaranti sma|

namo bhagavate uṣṇīṣāya śuddhe viraje vimale svāhā| namo bhagavate apraṇihato uṣṇīṣāya| namo buddhāya| namo dharmāya| namo saṃghāya| namaḥ saptānāṃ samyaksaṃbuddhakoṭīnāṃ namo maitreyapramukhānāṃ sarvabuddhabodhisattvānāṃ saśrāvakasaṃghānām| namo loke arhatānām| namaḥ strota-āpannānām| namaḥ sakṛdāgāmināma| namo anāgāminām| namo loke samyaggatānām| namaḥ samyakpratipannānām| namo devarṣīṇām| namo devabrahmaṇe| namo buddhāya| namo bhagavate rudrāya umāpatisahitāya| namo varuṇāya| namo bhagavate nārāyaṇāya| mahāpañcamudrā namaḥ namaskṛtāya| namo bhagavate nandikeśvaramahākālāya| tripuranagaravidrāvaṇakarāya| adhimuktikakaśmīramahāśmaśānanivāsitāya| namo mātṛgaṇasahitāya| namo bhagavate tathāgatakulasya| namo bhagavate padmakulasya| namo bhagavate vajrakulasya| namo bhagavate maṇikulasya| namo bhagavate gajakulasya| namo bhagavate karmakulasya| namo bhagavate ratnakulasya| namo bhagavate kumārakulasya| namo bhagavate nāgakulasya| namo bhagavate rāgakulasya| namo bhagavate dṛḍhaśūra[ra]ṇasenapraharaṇarājāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate amitābhāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate akṣobhyāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate vajradharasāgaragarjine tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate amoghasiddhaye tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate supuṣpitasālendrarājāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate padmottararājāya tathāgatāyārhate samyaksaṃbuddāya| namo bhagavate vipaśyine tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate śikhine tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate viśvabhuve tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate krakucchandāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate kanakamunaye tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate kāśyapāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate ratnacandrāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate ratnaketurājāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate samantabhadrāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate vairocanāya tathāgatāyārhate samyaksaṃbuddhāya| namo bhagavate vikasitakamalottaragandhaketurājāya tathāgatāyārhate samyaksaṃbuddhāya| ebhyo namaskṛtvā imāṃ bhagavatīṃ sarvatathāgatoṣṇīṣasitātapatrā- nāmāparājitāṃ pratyaṅgirāṃ pravakṣyāmi|

sarvakalikalahavigrahavivādapraśamanīm| sarvabhūtagrahanivāraṇīm| sarvaparavidyācchedanīm| akālamṛtyuparitrāyaṇīm| sarvasattvabandhanamokṣaṇīm| sarvaduḥsvapnanāśanīm| yakṣarākṣasagrahāṇāṃ vidhvaṃsanakarīm| caturaśītināṃ grahasahasrāṇāṃ vidhvaṃsanakarīm| aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ prasādanakarīm| sarvaśatrunivāraṇīmaṣṭānāṃ mahāgrahāṇāṃ vidhvaṃsanakarīm| ghoraduṣṭaduḥsvapnānāṃ ca vināśanakarīm| viṣaśastrāgnyudakottāraṇīm| sarvadurgatibhayottaraṇīm| yāvadaṣṭāvakālamaraṇaparitrāṇakarīm| aparājitāṃ mahāghorāṃ mahābalāṃ mahātejāṃ mahācaṇḍāṃ mahāśvetāṃ mahadīptāṃ mahāmālāṃ mahājvālāṃ mahāpāṇḍaravāsinīm|

āryatārā bhṛkuṭī caiva jayā ca vijayā tathā|

sarvamāravihantrī ca vajramāleti viśrutā||


padmā bhāvajacinhā ca mālā caivāparājitā|

vajratuṇḍī viśālī ca śāntā vaidehapūjitā||


saumyarūpā mahāśvetā jvālā pāṇḍaravāsinī|

āryatārā mahābalā aparā vajraśṛṅkhalā||


[tathā ca] vajrakaumārī kulaṃdarī [tathaiva] ca|

vajrahastā vajravidyā [tathā] kāñcanamālikā||


kusuṃbharatnā(radanā) caiva vairocanakulaprabhā|

tathāgatakuloṣṇīṣaviśrutā vijṛmbhamānikā||


vajrā kanakaprabhā locanā vajratuṇḍikā|

[tathā] śvetā ca kamalākṣiṇī buddhalocanā||


tathā vajraprabhā candrā tathā vajradharāpi ca|

vajramālā mahāmāyā devī ca kanakaprabhā||


sulocanā [tathā caiva] śvetā ca kamalekṣaṇā|

vinītā śāntacittā ca ātmaguṇajñā śaśiprabhā||


ityetā mahāmudrāgaṇāḥ sarvamātṛgaṇāśca sarvā rakṣāṃ kurvantu mama sarvasattvānāṃ ca|


om ṛṣigaṇapraśaste sarvatathāgatoṣṇīṣasitātapatre hū hū hrīṃ ṣṭroṃ jambhani| hū hū hrīṃ ṣṭroṃ stambhani| om hū hū hrīṃ ṣṭro paravidyāstambhanakarī| hū hū hrīṃ ṣṭroṃ sarvayakṣarākṣasagrahāṇāṃ vidhvaṃsanakarī| hū hū hrīṃ ṣṭroṃ caturaśitīnāṃ grahasahasrāṇāṃ vidhvaṃsanakarī| hū hū hrīṃ ṣṭro aṣṭāviṃśatināṃ nakṣatrāṇāṃ prasādanakarī| hū hū hrīṃ ṣṭro aṣṭānāṃ mahāgrahāṇāṃ vidhvaṃsanakarī| hū hū hrīṃ ṣṭroṃ rakṣa 2 māṃ sarvasattvāṃśca|


namo bhagavati sarvatathāgatoṣṇīṣasitātapatre mahāpratyaṅgire mahasahasrabhuje mahāsahasraśīrṣe koṭīśatasahasranetre abhedye jvalitaṭaṃkāri mahavajrodāre tribhuvanamaṇḍale| om svastirbhavatu mama sarvasattvānāṃ ca| rājabhayāt, caurabhayāt, agnibhayāt, udakabhayāt, viṣaśastrabhayāt, śatrubhayāt, paracakrabhayāt, durbhikṣabhayāt, aribhayāt, aśanibhayāt, akālamṛtyubhayāt, dharaṇīkampabhayāt, ulkāpātabhayāt, rājadaṇḍabhayāt, caṇḍamṛgabhayāt, nāgabhayāt, vidyudbhayāt, taptabālukabhayāt, suparṇibhayāt, sarvamṛtyūpadravopasargopāyāsabhayāt, grahabhayāt, devabhayāt, nāgabhayāt, yakṣabhayāt, rākṣasabhayāt, gandharvabhayāt, asuragrahāt, mahoragagrahāt, manuṣyagrahāt, amanuṣyagrahāt, bhūtagrahāt, pretagrahāt, piśācagrahāt, kumbhāṇḍagrahāt, pūtanagrahāt, kaṭapūtanagrahāt, skandagrahāt, unmādagrahāt, chāyāgrahāt, apasmāragrahāt, ostāḍakagrahāt, ḍākinīgrahāt, kaṭaḍākinīgrahāt, revatīgrahāt, śakunigrahāt, mātṛnandigrahāt, lambikāgrahāt, śamikāgrahāt, ālambanagrahāt, kaṭavāsinīgrahāt, kaṃṭakamālinīgrahāt, sarvagrahāt| vratāhāriṇyāḥ, garbhāhāriṇyāḥ, rudhirāhāriṇyāḥ, māṃsāhāriṇyāḥ, medāhāriṇyāḥ, majjāhāriṇyāḥ, jātāhāriṇyāḥ, jīvitāhāriṇyāḥ, valyāhāriṇyāḥ, mālyāhāriṇyāḥ, gandhāhāriṇyāḥ, puṣpāhāriṇyāḥ, dhūpāhāriṇyāḥ, phalāhāriṇyāḥ, śasyāhāriṇyāḥ, āhutyāhariṇyāḥ, pūjāhāriṇyāḥ, viṣṭāhāriṇyāḥ, mūtrāhāriṇyāḥ, kheṭāhāriṇyāḥ, siṃghāṇakāhāriṇyāḥ, vātāhāriṇyāḥ, viriktāhāriṇyāḥ, aśucyāhāriṇyāḥ, spandanikāhāriṇyāḥ, vittāhāriṇyāḥ, cittāhāriṇyāḥ|


eteṣāṃ sarveṣāṃ sarvavighnāṃśchindayāmyasinā kīlayāmi vajreṇa| parivrājakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| ḍākaḍākinīkṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| brahmakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| śakrakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| nārāyaṇakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| mahāpaśupatikṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| mahākālakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| mātṛkāgaṇakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| kāpālikṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| śabarakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| pukkasakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| atharvaṇakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| vajrakaumārīkṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| yamārikṛtāṃ vidyāṃ chindayāmyasinā kilayāmi vajreṇa| yamadūtakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| krūranāgakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| adhikarmakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| vināyakakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| kumārakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| caturmahārājakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| caturbhaginīkṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| garuḍakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| jayakaramadhukarasiddhikarasarvārthasādhanakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| śṛṃgiriṭinandikeśvarakārttikeyacandrasūryagaṇapatisahāyakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| nagnaśrava(ma)ṇakṛtaṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| arhatakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| avalokiteśvarakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| vītarāga [kṛtāṃ] vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| vajrapāṇi guhyakādhipatikṛtāṃ vidyāṃ cīndayāmyasinā kīlayāmi vajreṇa| yatra yatrakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| yena kāritāṃ tasya kṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| muṇḍaśrava(ma)ṇakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| dūtadūtī-ceṭacetīkṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| sarvarṣivarakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| sarvadevatagaṇakṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa| sarvāhitaiṣipatikṛtāṃ vidyāṃ chindayāmyasinā kīlayāmi vajreṇa|


om bhagavati rakṣa 2 māṃ sarvasattvāṃśca sarvabhayebhyaḥ sarvopadravopasargopāyāsebhyaḥ sarvaduṣṭapraduṣṭān sarvapratyamitrāhitaiṣiṇo vā tathāgatoṣṇīṣasitātapatre namostu te| sarvabuddhanamaskṛte| asitānalārkaprabhāsphuṭa-vikasitasitātapatre|


om jvala 2 dhaka 2 khāda 2 dara 2 vidara 2 chinda 2 bhinda 2 hūṃ hūṃ phaṭ 2 svāhā|


sarvaduṣṭān hū hū sarva ula(lla)ṅghitebhyaḥ phaṭ| sarvadurlikhitebhyaḥ phaṭ| sarvaduśchāyebhyaḥ phaṭ| sarvadigbhyaḥ phaṭ| sarvavidigbhyaḥ phaṭ| sarvadurmuktebhyaḥ phaṭ| sarvaduścharditebhyaḥ phaṭ| sarvāvadyatebhyaḥ phaṭ| sarvaduṣkṛtebhyaḥ phaṭ| sarvaduṣprekṣitebhyaḥ phaṭ| sarvajvale(re)bhyaḥ phaṭ| sarvāpasmārebhyaḥ phaṭ| sarvāpasmārakebhyaḥ phaṭ| sarvaḍākinībhyaḥ phaṭ| sarvarevatībhyaḥ phaṭ| sarvakaṭavāsinībhyaḥ phaṭ| sarvajā(yā)makebhyaḥ phaṭ| sarvaśakunibhyaḥ phaṭ| sarvamātṛnandikebhyaḥ phaṭ| sarvagarebhyaḥ phaṭ| sarvaviṣebhyaḥ phaṭ| sarvayogebhyaḥ phaṭ| sarvālaṃbakebhyaḥ phaṭ| sarvabhayebhyaḥ phaṭ| sarvopadravebhyaḥ phaṭ| sarvopasargopāyāsebhyaḥ phaṭ| sarvottrāsebhyaḥ phaṭ| sarvavyādhibhyaḥ phaṭ| sarvaśramaṇebhyaḥ phaṭ| sarvagrahebhyaḥ phaṭ| sarvatīrthakebhyaḥ phaṭ| sarvapratyarthikebhyaḥ phaṭ| sarvapātakebhyaḥ phaṭ| sarvonmādebhyaḥ phaṭ| sarvavidyādharebhyaḥ phaṭ| jayakara-madhukarasarvārthasādhakebhyaḥ phaṭ| sarvavidyācārebhyaḥ phaṭ| sarvavidyārājebhyaḥ phaṭ| sarvasādhakebhyo vidyācāryebhyaḥ phaṭ| caturbhyo bhaginībhyaḥ phaṭ| vajrakaumārīye vidyārājñīye phaṭ| sarvavidhnavināyakānāṃ phaṭ| paravidrāpana(vaṇa) karāya phaṭ| sarvāsurebhyaḥ phaṭ| sarvagaruḍebhyaḥ phaṭ| sarvamahoragebhyaḥ phaṭ| sarvamanuṣyāmanuṣyebhyaḥ phaṭ| sarvamarutebhyaḥ phaṭ| sarvakumbhāṇḍebhya phaṭ| vajraśṛṅkhalāya mahāpratyaṅgirāya phaṭ| sarvopasargebhyaḥ phaṭ| mahāpratyaṅgirebhyaḥ phaṭ| chinda 2 phaṭ| bhinda 2 phaṭ| hū hū phaṭ| he he phaṭ| ho ho phaṭ| amoghāya phat| apratihatāya phaṭ| varadāya phaṭ| asuravidrāyana(vaṇa)karāya phaṭ| sarvadevebhyaḥ phaṭ| sarvanāgebhyaḥ phaṭ| sarvayakṣebhyaḥ phaṭ| sarvarākṣasebhyaḥ phaṭ| sarvagandharvebhyaḥ phaṭ| sarvakinnarebhyaḥ phaṭ| sarvabhūtebhyaḥ phaṭ| sarvapretebhyaḥ phaṭ| sarvapiśācebhyaḥ phaṭ| sarvapūtanebhyaḥ phaṭ| sarvakaṭapūtanebhyaḥ phat| sarvaskandebhyaḥ phaṭ| vajraśṛṅkhalebhya phaṭ| mahāpratyaṅgirārājāya phaṭ| kālāya phaṭ| mahākālāya phaṭ| mātṛgaṇebhyaḥ phaṭ| mahāmātṛgaṇanamaskṛtāya phaṭ| vaiṣṇavīye phaṭ| māheśvarīye phaṭ| brahmāyaṇīye phaṭ| agnīye phaṭ| mahākālīye phaṭ| kāladaṇḍīye phaṭ| aindrīye phaṭ| raudrīye phaṭ| cāmuṇḍīye phaṭ| vārāhīye phat| mahāvārāhīye phaṭ| kālarātrīye phaṭ| rātrīye phaṭ| yamadāḍhīye phaṭ| kāpālīye phaṭ| mahākāpālīye phaṭ| kaumārīye phaṭ| yāmīye phaṭ| vāyave phaṭ| nairṛtīye phaṭ| vāruṇīye phaṭ| mārūtīye phaṭ| mahāmārutīye phaṭ| saumyāye phaṭ| aiśānīye phaṭ| pukkasīye phaṭ| artharvaṇīye phaṭ| śabarīye phaṭ| kṛṣṇaśabarīye phaṭ| yamadūtīye phaṭ| niśīdivācarebhyaḥ phaṭ| trisandhyācarebhyaḥ phaṭ| dharaṇīye phaṭ| adhimuktikakāśmīramahāśmaśānavāsinīye phaṭ| ebhyaḥ sarvabhayebhyaḥ phaṭ| sarvadoṣebhyaḥ phaṭ| om ṣṭrau bandha 2 duṣṭān rakṣa 2 māṃ sarvasattvānāṃ svāhā|


ye kecin mama sarvasattvānāṃ ca duṣṭā duṣṭacittā raudrā raudracittā pāpāḥ pāpacittāḥ kupitāḥ kupitacittā amitrā amitracittā| ete mama sarvasattvānāṃ ca rakṣāṃ kurvantu jīvantu varṣaśataṃ paśyantu śaradāṃ śatam| ye kecidyakṣagrahāḥ, vratāhārāḥ, garbhāhārāḥ, rudhirāhārāḥ, baṃśā(vasā)hārāḥ, māṃsāhāraḥ, medāhārāḥ, majjāhārāḥ, jātāhārāḥ, jīvitāhārāḥ, valyāhārāḥ, mālyāhārāḥ, gandhāhārāḥ, puṣpāhārāḥ, dhūpāhārāḥ, phalāhārāḥ, āhutyāhārāḥ, vittāhārāḥ, cittāhārāḥ, pūjāhārāḥ, mudrāhārāḥ, śleṣmāhārāḥ, kheṭāhārāḥ, siṃghāṇakāhārāḥ, vātāhārāḥ, viriktāhārāḥ, aśucyāhārāḥ, spandanikāhārāḥ| pāpacittāḥ, duṣṭacittāḥ, raudracittāḥ, devagrahāḥ, nāgagrahāḥ, yakṣagrahāḥ, rākṣasagrahāḥ, gandharvagrahāḥ, asuragrahāḥ, garuḍagrahāḥ, kinnaragrahāḥ, mahoragagrahāḥ, manuṣyagrahāḥ, amanuṣyagrahāḥ, marutagrahāḥ, piśācagrahāḥ, bhūtagrahāḥ, kumbhāṇḍagrahāḥ, pūtanagrahāḥ, kaṭapūtanagrahāḥ, skandagrahāḥ, unmādagrahāḥ, chāyāgrahāḥ, apasmāragrahāḥ, ostāḍakagrahāḥ, ḍākinīgrahāḥ, revatīgrahāḥ, śamikāgrahāḥ, jā(yā)makagrahāḥ, śakunigrahāḥ, mātṛnandigrahāḥ, kambukāminīgrahāḥ, alambanagrahāḥ, kaṭaḍākinīgrahāḥ, kaṃṭakamālinīgrahāḥ, sarvagrahāḥ|


jvarā ekāhikāḥ, dvaitīyakāḥ, traitīyakāḥ, cāturthikāḥ, saptāhikāḥ, arddhamāsikāḥ, māsikāḥ, dvai[mā]sikāḥ, mauhūrttikāḥ, nityajvarāḥ, viṣamajvarāḥ, pretajvarāḥ, piśācajvarāḥ, mānuṣajvarāḥ, amānuṣajvarāḥ, vātikāḥ, paittikāḥ, ślaiṣmikāḥ, sānnipātikāḥ, sarvajvarāḥ śirovartimapanayantu mama sarvasattvānāṃ ca arddhāvabhedakam, arocakam akṣirogaṃ nāsarogaṃ mukharogaṃ kaṇṭharogaṃ hṛdrogaṃ galagrahaṃ karṇaśūlaṃ dantaśūlam uraḥśūlaṃ hṛdayaśūlaṃ marmaśūlaṃ pṛṣṭhaśūlam udaraśūlaṃ vastiśūlaṃ gudaśūlaṃ yoniśūlaṃ pradaraśūlam ūrūśūlaṃ jaṅghāśūlaṃ hastaśūlaṃ pādaśūlam aṅgapratyaṅgaśūlaṃ mama cāpanayantu|
bhūtapretavetālaḍākinījvaradagdhakaṇḍūkiṭībhakuṣṭapittakaplīhabhagaṃdaralūtāpāmāvaisarpaloha-

liṅgāśeṣaśvāsatrāsakāsamūrchāgaraviṣayayogāgnyudakamāramārīkalahavairakāntārākālamṛtyutryambukatrai(tai)lāṭakavṛścikasarpanakulasiṃhavyāghrarkṣatarakṣucarmaramakaravṛkataskarājīvakāyikānapanayantu| anyeṣāṃ sarveṣāṃ sitātapatramahoṣṇīṣamahāpratyaṅgirāvidyānubhāvena yāvad dvādaśayojanābhyantareṇa pañcāśatayojanābhyantareṇa vā vidyābandhaṃ karomi tejobandhanaṃ karomi sarvavidyābandhanaṃ karomi paravidyābandhanaṃ karomi sīmābandhanaṃ karomi dharaṇībandhanaṃ karomi daśadigbandhanaṃ karomi parasainyastambhanaṃ karomi| tadyathā om anane 2 khakhane 2 vīṣama 2 vīre 2 maunya 2 śānte 2 dānte 2 vajradhara bandhabandhani vajrapāṇe phaṭ|

om hū ṣṭroṃ phaṭ 2 svāhā| om vajrapāśe bandha 2 vajrapāśaṃ ca sarvaduṣṭavighnavināyakān hū phaṭ 2 rakṣa 2 māṃ sarvasattvāṃśca svāhā| ya imāṃ sarvatathāgatoṣṇīṣasitātapatrānāmāparājitāpratyaṅgirāmahāvidyārājñīṃ likhitvā bhūrjapatre vastre vā valkale vā kāyagataṃ vā kaṇṭhagataṃ vā kṛtvā dhārayiṣyati vāciṣyati aśuddhakaṃ na kṣamiṣyati| sarvakṛtyakarma na kramiṣyati| nagaraṃ kramiṣyati, yogaṃ kramiṣyati, nākālamṛtyunā kālaṃ kariṣyati| sarvagrahāṇāṃ sarvavighnavināyakānāṃ ca priyo bhaviṣyati| mana-āpaścaturaśītikalpakoṭīsahasrāṇi jātau jātau jātismaro bhaviṣyati caturaśītivajrakulakoṭiniyutaśatasahasrāṇi vidyādevatā nityaṃ satatasamitaṃ tasya rakṣāvaraṇaguptiṃ kariṣyanti| caturaśītivajradūtī kiṃkarā nityaṃ paripālayiṣyanti teṣāmapi priyo bhaviṣyati| mana-āpaśca na kadācidyakṣatvaṃ na rākṣasatvaṃ na bhūtatvaṃ na piśācatvaṃ na pūtanatvaṃ na kaṭapūtanatvaṃ na manuṣyadāridryaṃ pratyanubhaviṣyati| gaṅgānadībālukāsaṃkhyeyāprameyāṇāṃ buddhānāṃ bhagavatāṃ puṇyaskandhena samanvāgato bhaviṣyati| imāṃ ca sarvatathāgatoṣṇīṣasitātapatrānāmāparājitāṃ pratyaṅgirāṃ mahavidyārājñīṃ dhārayamāṇa abrahmacārī brahmacārī bhaviṣyati| amaunī maunī bhaviṣyati| aśuciḥ śucirbhaviṣyati| anupavāsī upavāsī bhaviṣyati| yo'pi pañcānantaryakārī syāt so'pi nirdhūtapāpo bhaviṣyati| pūrvakarmāvaraṇaṃ niravaśeṣaṃ parikṣayaṃ gacchati| yaḥ kaścit mātṛgrāme tathāgatoṣṇīṣasitātapatrānāmāparājitā mahāpratyaṅgirā mahāvidyārājñīṃ dhārayamāṇaḥ putrārthī putraṃ pratilabhate| āyuḥpuṇyabalaṃ pratilabhate| itaścyutvā sukhavatyāṃ lokadhātāvupapadyate| sa ca rāgadveṣamohamānadarpavigato bhaviṣyati| yaḥ kaścinmanuṣyamāre paśumāre gomāre sarve'pyupadravopasargopāyāsaparacakrāgamaneṣu tasya bhagavato jinasya samyaksaṃbuddhasya sarvatathāgatoṣṇīṣasitātapatrānāmāparājitāṃ dhvajāgrāvaropitāṃ kṛtvā mahatā pūjāsatkāreṇa mahatīṃ pūjāṃ kṛtvā sarvanagaradvāreṣu praveśayet vihāre vā grāme vā nagare vā janapade vā nigame vā śmaśāne vā parvate vā araṇyāyatane vā imāmaparājitāṃ pratyaṅgirāṃ vidyārājñīṃ mahatā satkāreṇa praveśayet| praveśitamātreṇa praśāntikṛto bhaviṣyati| sarve'pyupadravopasargopāyāsāḥ paracakrāṇi praśāmyanti| ananto nāgarājā śaṅkhapālo nāgarājā mahākṛṣṇo nāgarājā nandyupanaṃdau nāgarājānau anye ca sarve te nāgarājānaḥ kāle ca kālaṃ varṣayiṣyanti kālena kālaṃ autsukyamāpatsyate| kālena kālaṃ garjayiṣyanti sarvarogopadravāṃścopaśamayiṣyanti|


om ṣṭroṃ bandha 2 sarvaduṣṭān rakṣa 2 māṃ sarvasattvāṃśca svāhā| om hū ṣṭroṃ bandha 2 duṣṭān rakṣa 2 māṃ sarvasattvāṃśca vajrapāṇe hū phaṭ svāhā| om sarvatathāgatoṣṇīṣa avalokitamūrdhni tejorāśi| om jvala 2 dhak 2 khāda 2 dara 2 vidara 2 chinte (chinda) 2 bhinda 2 hū 2 phaṭ 3 rakṣa 2 māṃ sarvasattvāṃśca svāhā| om sarvatathāgatoṣṇīṣasitātapatre hū phaṭ| om rakṣa 2 māṃ sarvasattvāṃśca hū phaṭ svāhā| tadyathā- om anale 2acare 2 khasame 2 vīre 2 saumye 2 sarvabuddhādhiṣṭhānādhiṣṭhite sarvatathāgatoṣṇīṣasitātapatre sarvaduṣṭacittān hū phaṭ svāhā| buddhayogena sarvopadraveṣu trijaptā kartavyā| sarvabuddhabodhisattvāśca sadevamānuṣāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṣitamabhyanandanniti|


āryasarvatathāgatoṣṇīṣasitātapatrānāmaparājitā pratyaṅgirā

mahāvidyārājñī samāptā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project