Digital Sanskrit Buddhist Canon

Nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī

Technical Details
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī

namaḥ sarvabuddhabodhisattvebhyaḥ

evaṃ mayā śrutamekasminsamaye bhagavān svarṇaśṛṅge parvatāgre vaiśravaṇasya gṛhe viharati sma| tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharāpsaraḥprabhṛtibhirbahubhiḥ stutaṃ dharmālokamukhaṃ nāma dharmaparyāyaṃ deśayati sma| athāsurairnigṛhīto vinirdhūtaḥ parājitastejohīno nārāyaṇo yena bhagavāṃstenopasaṅkrāmadupasaṅkramya bhagavataḥ pādau śirasā'bhivandyaikānte sthitaḥ||1||



ekānte sthitaśca nārāyaṇa evaṃ prārthayāñcake| tadevaṃ deśayatu bhagavān sarvajñaḥ sarvadarśī sarvasattvānukampakastaṃ dharmaparyāyaṃ yamete devanāgayakṣarākṣasādayo manuṣyā vā dhārayamāṇāḥ saṃgrāme mahāśūlapātebhyo vā sarvopadravebhyo vā sarvavitarkavicārebhyo vā vijayino bhaviṣyanni||2||



bhagavānāha] asi māyādharastvaṃ nārāyaṇa| māyāvāṃstvaṃ mahāvalo'si| anekamāyājālena sattvān vañcayasi| [kimiha bhayāt] saṃgrāmavijayapraśnaṃ paripṛcchasi||3||



nārāyaṇa evamāha| iha bhagavan kāmāsurendreṇāsuramāyājito'ham| mṛtā devāḥ kecitpalāyitāḥ kecidvidhvaṃsitāḥ| tato deśaya bhagavan taṃ dharmaparyāyaṃ yadete sattvā saṃgrāmavijayino bhaviṣyanti| asurā parājayisyante hīyamānadarpāśca parā bhaviṣyanti||4||



bhagavānāha| bhūtapūrvaṃ nārāyaṇātīte'dhvani magadhe rohitaparvate ratnaśrīrnāma rājā babhūva| tena kālena tena samayena sarveśvaro nāma tathāgataḥ arhansamyak sambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ devamanuṣyāṇāṃ śāstā bhagavān buddhaḥ sambabhūva||5||



tasya bhagavataḥ sarveśvarasya sakāśād mayā imāni mahāmāyāvijayavāhinī nāma vidyāmantrapadāni sugṛhītāni dhāritāti ca paṭhitāni avagatāni anumoditāni parasya ca vistareṇa samprakāśitāni| asyā dhāraṇyāḥ prabhāveṇa nārāyaṇa na jātu aribhayaṃ na akuśalabhayaṃ na corabhayaṃ vā bhavet| varṣaśatasahasrāṇi ca rājyaṃ dharmeṇa kṛtvā paśvātsaukhyena nagarānnagarāntaraṃ pramodavanayātrāmiva dhāraṇyāḥ prabhāveṇa gataḥ| janmāntare māndhātā nāma bodhisattvaścakravartī rājā babhūva| [saptaratnasamanvāgataśca | bhuvanatritayānteṣvājñāṃ pracāritavāna| pūrvaṃ dānapāramitāniṣpannatayā sarvasattvebhyo hitāya sukhāya ca yathābhilaṣitaṃ dhanaṃ vavarṣa| sarvasattvasukhakaraḥ sarvahitakaśca babhūva| tadyathā nārāyaṇāsyā dhāraṇyāḥ prabhāveṇānekakalpaśatasahasradānapāramitayā paripūriṃ cakāra| ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharamanuṣyāmanuṣyā yathādiśaṃ tiṣṭhanti na ca vaimukhyaṃ kurvanti|] sa catuḥṣaṣṭikalpasahasrāṇi pūrvaṃ yāpayitvā paścādekasmin janmani garuḍabhayānmuktaḥ saṃsthito nāgendra iva anuttaraḥ samyak sambuddho buddho hi lokānuttaro'rhan devagururbabhūva||6||



tena nārāyaṇa gṛhāṇatvaṃ mahāmāyāvijayavāhinīṃ nāma dhāraṇīmantrapadāṇi| tadyathā namo'stvadhvānugatapratiṣṭhitebhyaḥ sarvabuddhabodhisattvebhyaḥ| sarvamudrāmantrapadebhyaḥ| om māye mahāmāye mahāmāyādhāraṇi iyaṃ sā mahāmāyāmantreṇa mahāmāyārūpeṇa| bhrama bhrama sattvānāñca ye virūdhakaṃ cintayanti sarvaduṣṭasattvāstān bhrāmaya bhrāmaya mohaya mohaya mūrcchāpaya mūrcchāpaya māraya māraya vidhvaṃsaya vidhvaṃsaya| mara mara mahāmāye alalalale mahāmāyājālasahasramukhi sahasraśire sahasramuje jvalitanetre sarvatathāgatahṛdayagarbhe asidhanuparaśupāśatomarakanayaśaktinṛmuṇḍihaste mudgaracakrahaste ehyehi bhagavati sarvatathāgatasatyena devarṣigaṇasatyena mahāmāyāvijayavāhinī smara smara sarvatathāgatajñānarūpeṇa gaccha gaccha sarvāvaraṇakṣayaṅkari parasainyavidrāviṇi mohaya mohaya mama sarvasattvānāñca sarvaduṣṭān| rakṣa rakṣa māṃ sarvasattvāṃśca yakṣabhayopadravebhyaḥ svāhā| om mahāmāyādhāraṇīye svāhā| om mahāmaṇḍalādhiṣṭhite svāhā| om vajradharavanditapūjitaye svāhā| om padmapāṇipriyāya svāhā| om sarvadevanamaskṛte svāhā| om mātṛgaṇavanditapūjitāyai svāhā| om jaye svāhā| [om vijaye svāhā| om svāhā| om avidhite svāhā| om aparājite svāhā| om mohanīye svāhā| om stambhanāye svāhā| om jambhanīye svāhā| om jayantiye svāhā| om bhramaṇīye svāhā| om bhramaṇīye svāhā| om sarvāsuradamanīye svāhā| om mahākālavanditapūjitāyai svāhā| om kāmarūpiṇīye svāhā| om māyārākṣasīye svāhā| om rara svāhā| om rū rū hūṃ hūṃ phaṭ he he jaye māyā bhagavati mahāmāyāvijayavāhinī gṛhāṇa| śīghramāvilambasva mama sarvasattvānāṃca sarvakāryaṃ kuru kuru hūṃ hūṃ phaṭ phaṭ svāhā||7||



nārāyaṇa gṛhītvā tvamevaṃ mahāmāyāvijayavāhinīṃ nāma guhyamantrapadāni paṭhitvā ca parasya vistareṇa upadiśa| nārāyaṇa atha tasmin samparāye senayorubhayormadhye pañcasu sthāneṣu etaddhāraṇīcakraṃ rathapratikṛtau yuñjyāt| nārāyaṇa ubhayormadhye parasenāgre tasmin rathamadhye mahāmāyāvijayavāhiṇīṃ nāma vidyārājñīṃ anekaśatasahasrarūpāṃ anekaśatasahasrabhujāṃ trinetrāṃ lohitakṛṣṇavarṇāṃ dīptaiścaturvaktraiḥ parasenāṃ bhakṣayantīmiva cintayet| svayameva cakravartyākāraṃ kṛtvā madhyānhe dhāraṇīṃ kuṅkumena likhitvā rājā parasya ca senāṃ svabhāvena māyāsadṛśena cchādayan vividhena sāreṇa vijayī bhaviṣyati| nārāyaṇa ariyodhāḥ nirjitāḥ parājitāḥ kecit murcchitā bhūtale patantīti vadāmi| nārāyaṇa evaṃ patitāśca daśākuśalakarmabhiḥ mārgocchedād hriyante| teṣāṃ ca jīvitaṃ pratihataphalaṃ na bhavati| nārāyaṇa īdṛśaḥ prabhāvaḥ praśastāyā dhāraṇyāḥ| nārāyaṇa apica kasyacidetāni dhāraṇīmantrapadāni vā śuddhyāśuddhyā yogyāni| upavāsenānupavāsena vā yogyāni bhavanti| pratidinaṃ trivāramuccārayet| tenaiva kṛtamapi pañcānantaryapāparāśiṃ kṣapayitvā prāptapuṇyarāśirjātismaro bhavati| sarvasattveṣu sarvavyāpidhanopabhogī kuśaladharmabhirato'kuśalaviparītapātakeṣu na bhavati|] yaśca punarnārāyaṇā imāṃ [yogyāṃ] dhāraṇīṃ dhārayamāṇaḥ kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā rājā vā rājaputro vā brāhmaṇo vā mṛtaḥ kālagataḥ saddharmabhāṇako vā dagdho bhasmībhūto vā punaśca puruṣo vā strī vā kācit spṛśet sa eva niyato jātismaro bhaviṣyati| [tato] bodhisattvasaṃvarīyo nārāyanaḥ aho [āścaryamiti] kṛtvā śaṅkhacakragadāpuṣpamālyayuktaḥ [utthāyāsanāt] bhagavantaṃ triḥpradakṣiṇīkṛtya praṇamya prahasitavadano bhūtvā bhagavantaṃ gāthayā stauti sma|



aho hyasuradevānāṃ lokānāṃ jyeṣṭhaṃ śreṣṭho hyanuttarīkaḥ|

śivaḥ śānto'thāgrāhya lokātīto namo'stu te||

abhāvaḥ sarvadharmāṇāṃ bhūtadharmaprakāśakaḥ|

dharmādharmavimuktaustau dharma satya namo'stu te||8||



atha nārāyaṇaḥ bhagavantaṃ praṇamya tvaṃ [mama vibhuḥ] bhagavanniti kṛtvā prakānto'bhūt| idamavocad bhagavānāttamanāḥ te ca devanāgayakṣagandharvāsuragaruḍakinnaramahoraga[vidyādharā]psarādayaḥ sā ca sarvāvatī parṣat sadevamānuṣāsueragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti||9||



nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī samāptā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project